भागवत षष्टम स्कन्ध सप्तदश अध्याय ( bhagwat 6.17)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.17
bhagwat chapter 6.17


               श्रीशुक उवाच

 

यतश्चान्तर्हितोऽनन्तः तस्यै कृत्वा दिशे नमः ।

विद्याधरश्चित्रकेतुः चचार गगने चरः ॥ १ ॥

 

स लक्षं वर्षलक्षाणां अव्याहतबलेन्द्रियः ।

स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २ ॥

 

कुलाचलेन्द्रद्रोणीषु नानासङ्‌कल्पसिद्धिषु ।

रेमे विद्याधरस्त्रीभिः गापयन् हरिमीश्वरम् ॥ ३ ॥

 

एकदा स विमानेन विष्णुदत्तेन भास्वता ।

गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४ ॥

 

आलिङ्‌ग्याङ्‌कीकृतां देवीं बाहुना मुनिसंसदि ।

उवाच देव्याः श्रृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥

 

                चित्रकेतुरुवाच 

 

एष लोकगुरुः साक्षात् धर्मं वक्ता शरीरिणाम् ।

आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥

 

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः ।

अङ्‌कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७ ॥

 

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।

अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥

 

               श्रीशुक उवाच 

 

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप ।

तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९ ॥

 

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।

रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥

 

              श्रीपार्वति उवाच 

 

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः ।

अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११ ॥

 

न वेद धर्मं किल पद्मयोनिः

               न ब्रह्मपुत्रा भृगुनारदाद्याः ।

न वै कुमारः कपिलो मनुश्च

           ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥

 

एषामनुध्येयपदाब्जयुग्मं

        जगद्‍गुरुं मङ्‌गलमङ्‌गलं स्वयम् ।

यः क्षत्रबन्धुः परिभूय सूरीन्

          प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३ ॥

 

नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् ।

सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४ ॥

 

अतः पापीयसीं योनिं आसुरीं याहि दुर्मते ।

यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥

 

             श्रीशुक उवाच

 

एवं शप्तश्चित्रकेतुः विमानाद् अवरुह्य सः ।

प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥

 

              चित्रकेतुरुवाच 

 

प्रतिगृह्णामि ते शापं आत्मनोऽञ्जलिनाम्बिके ।

देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥

 

संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः ।

भ्राम्यन् सुखं च दुःखं च भुङ्‌क्ते सर्वत्र सर्वदा ॥ १८ ॥

 

नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः ।

कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च ॥ १९ ॥

 

गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः ।

कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ २० ॥

 

एकः सृजति भूतानि भगवान् आत्ममायया ।

एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥

 

न तस्य कश्चिद् दयितः प्रतीपो

                न ज्ञातिबन्धुर्न परो न च स्वः ।

समस्य सर्वत्र निरञ्जनस्य

                 सुखे न रागः कुत एव रोषः ॥ २२ ॥

 

तथापि तच्छक्तिविसर्ग एषां

                 सुखाय दुःखाय हिताहिताय ।

बन्धाय मोक्षाय च मृत्युजन्मनोः

                  शरीरिणां संसृतयेऽवकल्पते ॥ २३ ॥

 

अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।

यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति ॥ २४ ॥

 

             श्रीशुक उवाच

 

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।

जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५ ॥

 

ततस्तु भगवान्रुद्रो रुद्राणीं इदमब्रवीत् ।

देवर्षिदैत्यसिद्धानां पार्षदानां च श्रृण्वताम् ॥ २६ ॥

 

             श्रीरुद्र उवाच 

 

दृष्टवत्यसि सुश्रोणि हरेरद्‍भुतकर्मणः ।

माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥

 

नारायणपराः सर्वे न कुतश्चन बिभ्यति ।

स्वर्गापवर्गनरकेषु अपि तुल्यार्थदर्शिनः ॥ २८ ॥

 

देहिनां देहसंयोगाद् द्वन्द्वान् ईश्वरलीलया ।

सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥

 

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि ।

गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥ ३० ॥

 

वासुदेवे भगवति भक्तिं उद्वहतां नृणाम् ।

ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ ३१ ॥

 

नाहं विरिञ्चो न कुमारनारदौ

             न ब्रह्मपुत्रा मुनयः सुरेशाः ।

विदाम यस्येहितमंशकांशका

           न तत्स्वरूपं पृथगीशमानिनः ॥ ३२ ॥

 

न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा ।

आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३ ॥

 

तस्य चायं महाभागः चित्रकेतुः प्रियोऽनुगः ।

सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४ ॥

 

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु ।

महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥

 

               श्रीशुक उवाच 

 

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् ।

बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥

 

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।

मूर्ध्ना स जगृहे शापं एतावत् साधुलक्षणम् ॥ ३७ ॥

 

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः ।

वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८ ॥

 

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९ ॥

 

इतिहासं इमं पुण्यं चित्रकेतोर्महात्मनः ।

माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥

 

य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् ।

इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्या‍यः ॥ १७ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!