भागवत षष्टम स्कन्ध षोडश अध्याय (bhagwat 6.16)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.16
bhagwat chapter 6.16


              श्रीशुक उवाच 


अथ देवऋषी राजन् संपरेतं नृपात्मजम् ।

दर्शयित्वेति होवाच ज्ञातीनां अनुशोचताम् ॥ १ ॥

 

              श्रीनारद उवाच 

 

जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।

सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ २ ॥

 

कलेवरं स्वमाविश्य शेषमायुः सुहृद्‌वृतः ।

भुङ्‌क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् ॥ ३ ॥

 

                 जीव उवाच 

 

कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन् ।

कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्‌नृयोनिषु ॥ ४ ॥

 

बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः ।

सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५ ॥

 

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः ।

पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥

 

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु ।

यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥

 

एवं योनिगतो जीवः स नित्यो निरहङ्‌कृतः ।

यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ ८ ॥

 

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् ।

आत्ममायागुणैर्विश्वं आत्मानं सृजते प्रभुः ॥ ९ ॥

 

न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा ।

एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १० ॥

 

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।

उदासीनवदासीनः परावरदृगीश्वरः ॥ ११ ॥

 

               श्रीशुक उवाच 

 

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।

विस्मिता मुमुचुः शोकं छित्त्वात्म स्नेहश्रृङ्‌खलाम् ॥ १२ ॥

 

निर्हृत्य ज्ञातयो ज्ञातेः देहं कृत्वोचिताः क्रियाः ।

तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३ ॥

 

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः ।

बालहत्याव्रतं चेरुः ब्राह्मणैः यन्निरूपितम् ।

यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥


स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः ।

गृहान्धकूपान् निष्क्रान्तः सरःपङ्‌कादिव द्विपः ॥ १५ ॥


कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः ।

मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥


अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।

भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥


ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्‌कर्षणाय च ॥ १८ ॥


नमो विज्ञानमात्राय परमानन्दमूर्तये ।

आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९ ॥

 

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः ।

हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २० ॥

 

वचस्युपरतेऽप्राप्य य एको मनसा सह ।

अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ २१ ॥

 

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।

मृण्मयेष्विव मृज्जातिः तस्मै ते ब्रह्मणे नमः ॥ २२ ॥

 

यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः ।

अन्तर्बहिश्च विततं व्योमवत् तन्नतोऽस्म्यहम् ॥ २३ ॥

 

देहेन्द्रियप्राणमनोधियोऽमी

             यदंशविद्धाः प्रचरन्ति कर्मसु ।

नैवान्यदा लौहमिवाप्रतप्तं

                  स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ २४ ॥

 

ॐ नमो भगवते महापुरुषाय महानुभावाय 

महाविभूतिपतये सकलसात्वत परिवृढनिकर

करकमल कुड्मलोपलालित

चरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते ॥ २५ ॥

 

              श्रीशुक उवाच 

 

भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः ।

ययावङ्‌गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥

 

चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् ।

धारयामास सप्ताहं अब्भक्षः सुसमाहितः ॥ २७ ॥

 

ततः स सप्तरात्रान्ते विद्यया धार्यमाणया ।

विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥ २८ ॥

 

ततः कतिपयाहोभिः विद्ययेद्धमनोगतिः ।

जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥

 

मृणालगौरं शितिवाससं स्फुरत्

           किरीटकेयूरकटित्रकङ्‌कणम् ।

प्रसन्नवक्त्रारुणलोचनं वृतं

          ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३० ॥

 

तद्दर्शनध्वस्तसमस्तकिल्बिषः

     स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः ।

प्रवृद्धभक्त्या प्रणयाश्रुलोचनः

              प्रहृष्टरोमानमदादिपुरुषम् ॥ ३१ ॥

 

स उत्तमश्लोकपदाब्जविष्टरं

               प्रेमाश्रुलेशैरुपमेहयन्मुहुः ।

प्रेमोपरुद्धाखिलवर्णनिर्गमो

           नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥

 

ततः समाधाय मनो मनीषया

            बभाष एतत्प्रतिलब्धवागसौ ।

नियम्य सर्वेन्द्रियबाह्यवर्तनं

          जगद्‍गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥

 

               चित्रकेतुरुवाच 

 

अजित जितः सममतिभिः

        साधुभिर्भवान् जितात्मभिर्भवता ।

विजितास्तेऽपि च भजतां

     अकामात्मनां य आत्मदोऽतिकरुणः ॥ ३४ ॥

 

तव विभवः खलु भगवन्

               जगदुदयस्थितिलयादीनि ।

विश्वसृजस्तेंऽशांशास्तत्र

           मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥

 

परमाणुपरममहतोः

          त्वमाद्यन्तान्तरवर्ती त्रयविधुरः ।

आदावन्तेऽपि च सत्त्वानां

                यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६ ॥

 

क्षित्यादिभिरेष किलावृतः

           सप्तभिर्दशगुणोत्तरैरण्डकोशः ।

यत्र पतत्यणुकल्पः

         सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७ ॥

 

विषयतृषो नरपशवो

        य उपासते विभूतीर्न परं त्वाम् ।

तेषामाशिष ईश तदनु

           विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥

 

कामधियस्त्वयि रचिता

   न परम रोहन्ति यथा करम्भबीजानि ।

ज्ञानात्मन्यगुणमये

           गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥

 

जितमजित तदा भवता

          यदाह भागवतं धर्ममनवद्यम् ।

निष्किञ्चना ये मुनय

        आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥

 

विषममतिर्न यत्र नृणां

    त्वमहमिति मम तवेति च यदन्यत्र ।

विषमधिया रचितो यः

     स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१ ॥

 

कः क्षेमो निजपरयोः

        कियान्वार्थः स्वपरद्रुहा धर्मेण ।

स्वद्रोहात्तव कोपः

           परसम्पीडया च तथाधर्मः ॥ ४२ ॥

 

न व्यभिचरति तवेक्षा

     यया ह्यभिहितो भागवतो धर्मः ।

स्थिरचरसत्त्वकदम्बेष्व

       पृथग्धियो यमुपासते त्वार्याः ॥ ४३ ॥

 

न हि भगवन्नघटितमिदं

     त्वद्दर्शनान् नृणामखिलपापक्षयः ।

यन्नाम सकृच्छ्रवणात्

    पुल्कसकोऽपि विमुच्यते संसारात् ॥ ४४ ॥

 

अथ भगवन् वयमधुना

        त्वदवलोकपरिमृष्टाशयमलाः ।

सुरऋषिणा यदुदितं

         तावकेन कथमन्यथा भवति ॥ ४५ ॥

 

विदितमनन्त समस्तं

     तव जगदात्मनो जनैरिहाचरितम् ।

विज्ञाप्यं परमगुरोः

         कियदिव सवितुरिव खद्योतैः ॥ ४६ ॥

 

नमस्तुभ्यं भगवते

        सकलजगत्स्थितिलयोदयेशाय ।

दुरवसितात्मगतये

         कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥

 

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति

   यं चेकितानमनु चित्तय उच्चकन्ति ।

भूमण्डलं सर्षपायति यस्य मूर्ध्नि

    तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥

 

            श्रीशुक उवाच 

 

संस्तुतो भगवान् एवं अनन्तस्तमभाषत ।

विद्याधरपतिं प्रीतः चित्रकेतुं कुरूद्वह ॥ ४९ ॥

 

              श्रीभगवान् उवाच 

 

यन्नारदाङ्‌गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।

संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥

 

अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।

शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥

 

लोके विततमात्मानं लोकं चात्मनि सन्ततम् ।

उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥

 

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।

आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३ ॥

 

एवं जागरणादीनि जीवस्थानानि चात्मनः ।

मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥

 

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा ।

सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५ ॥

 

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।

अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६ ॥

 

यदेतद् विस्मृतं पुंसो मद्‍भावं भिन्नमात्मनः ।

ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ ५७ ॥

 

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।

आत्मानं यो न बुद्ध्येत न क्वचिन् शममाप्नुयात् ॥ ५८ ॥

 

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् ।

अभयं चाप्यनीहायां सङ्‌कल्पाद् विरमेत्कविः ॥ ५९ ॥

 

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः ।

ततोऽनिवृत्तिः अप्राप्तिः दुखस्य च सुखस्य च ॥ ६० ॥

 

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।

आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥

 

दृष्टश्रुताभिर्मात्राभिः निर्मुक्तः स्वेन तेजसा ।

ज्ञानविज्ञानसन्तृप्तो मद्‍भक्तः पुरुषो भवेत् ॥ ६२ ॥

 

एतावानेव मनुजैः योगनैपुण्यबुद्धिभिः ।

स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३ ॥

 

त्वमेतच्छ्रद्धया राजन् अप्रमत्तो वचो मम ।

ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४ ॥

 

              श्रीशुक उवाच 

 

आश्वास्य भगवानित्थं चित्रकेतुं जगद्‍गुरुः ।

पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्या‍यः ॥ १६ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!