भागवत षष्टम स्कन्ध पञ्चदश अध्याय (bhagwat 6.15)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.15
bhagwat chapter 6.15

            

           श्रीशुक उवाच

 

ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् ।

शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १ ॥

 

कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति ।

त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २ ॥

 

यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः ।

संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥

 

यथा धानासु वै धाना भवन्ति न भवन्ति च ।

एवं भूतेषु भूतानि चोदितान् ईशमायया ॥ ४ ॥

 

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः ।

जन्ममृत्योर्यथा पश्चात् प्राङ्‌नैवमधुनापि भोः ॥ ५ ॥

 

भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः ।

आत्मसृष्टैरस्वतन्त्रैः अनपेक्षोऽपि बालवत् ॥ ६ ॥

 

देहेन देहिनो राजन् देहाद् देहोऽभिजायते ।

बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७ ॥

 

देहदेहिविभागोऽयं अविवेककृतः पुरा ।

जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८ ॥

 

               श्रीशुक उवाच

 

एवं आश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः ।

विमृज्य पाणिना वक्त्रं आधिम्लानमभाषत ॥ ९ ॥

 

                श्रीराजोवाच 

 

कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् ।

अवधूतेन वेषेण गूढौ इह समागतौ ॥ १० ॥

 

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः ।

मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्‌गिनः ॥ ११ ॥

 

कुमारो नारद ऋभुः अङ्‌गिरा देवलोऽसितः ।

अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२ ॥

 

वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।

दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथाऽऽरुणिः ॥ १३ ॥

 

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ।

ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १४ ॥

 

हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः ।

एते परे च सिद्धेशाः चरन्ति ज्ञानहेतवः ॥ १५ ॥

 

तस्माद् युवां ग्राम्यपशोः मम मूढधियः प्रभू ।

अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥

 

            श्रीअङ्‌गिरा उवाच 

 

अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्‌गिरा नृप ।

एष ब्रह्मसुतः साक्षात् नारदो भगवान् ऋषिः ॥ १७ ॥

 

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे ।

अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥

 

अनुग्रहाय भवतः प्राप्तौ आवां इह प्रभो ।

ब्रह्मण्यो भगवद्‍भक्तो नावसीदितुमर्हसि ॥ १९ ॥

 

तदैव ते परं ज्ञानं ददामि गृहमागतः ।

ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥ २० ॥

 

अधुना पुत्रिणां तापो भवतैवानुभूयते ।

एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१ ॥

 

शब्दादयश्च विषयाः चला राज्यविभूतयः ।

मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः ॥ २२ ॥

 

सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः ।

गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३ ॥

 

दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।

कर्मभिर्ध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २४ ॥

 

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।

देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ २५ ॥

 

तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः ।

द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥

 

              श्रीनारद उवाच

 

एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।

यां धारयन् सप्तरात्राद् द्रष्टा सङ्‌कर्षणं प्रभुम् ॥ २७ ॥

 

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे

     शर्वादयो भ्रममिमं द्वितयं विसृज्य ।

सद्यस्तदीयमतुलानधिकं महित्वं

        प्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्या‍यः ॥ १५ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!