भागवत षष्टम स्कन्ध चतुर्दश अध्याय (bhagwat 6.14)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.14
bhagwat chapter 6.14


            श्रीपरीक्षिदुवाच

 

रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।

नारायणे भगवति कथमासीद् दृढा मतिः ॥ १ ॥

 

देवानां शुद्धसत्त्वानांऋषीणां चामलात्मनाम् ।

भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥

 

रजोभिः समसङ्‌ख्याताः पार्थिवैरिह जन्तवः ।

तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ ३ ॥

 

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।

मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ ४ ॥

 

मुक्तानामपि सिद्धानां नारायणपरायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥

 

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।

इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे ॥ ६ ॥

 

अत्र नः संशयो भूयान् श्रोतुं कौतूहलं प्रभो ।

यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥

 

              श्रीसूत उवाच

 

परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः ।

निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥


                 श्रीशुक उवाच

 

श्रृणुषु अवहितो राजन् इतिहासं इमं यथा ।

श्रुतं द्वैपायनमुखात् नारदाद् देवलादपि ॥ ९ ॥

 

आसीद् राजा सार्वभौमः शूरसेनेषु वै नृप ।

चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्‌मही ॥ १० ॥

 

तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।

सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११ ॥

 

रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः ।

सम्पन्नस्य गुणैः सर्वैः चिन्ता वन्ध्यापतेरभूत् ॥ १२ ॥

 

न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः ।

सार्वभौमस्य भूश्चेयं अभवन् प्रीतिहेतवः ॥ १३ ॥

 

तस्यैकदा तु भवनं अङ्‌गिरा भगवान् ऋषिः ।

लोकान् अनुचरन् एतान् उपागच्छद् यदृच्छया ॥ १४ ॥

 

तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः ।

कृतातिथ्यमुपासीदत् सुखासीनं समाहितः ॥ १५ ॥

 

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।

प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ ॥

 

             अङ्‌गिरा उवाच

 

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः ।

यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः ॥ १७ ॥

 

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।

राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ १८ ॥

 

अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः ।

पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ १९ ॥

 

यस्यात्मानुवशश्चेत्स्यात् सर्वे तद्वशगा इमे ।

लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ २० ॥

 

आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।

लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥

 

एवं विकल्पितो राजन्विदुषा मुनिनापि सः ।

प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२ ॥

 

              चित्रकेतुरुवाच 

 

भगवन् किं न विदितं तपोज्ञानसमाधिभिः ।

योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ २३ ॥

 

तथापि पृच्छतो ब्रूयां ब्रह्मन् आत्मनि चिन्तितम् ।

भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४ ॥

 

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः ।

न नन्दयन्त्यप्रजं मां क्षुत्‌तृट्कामं इवापरे ॥ २५ ॥

 

ततः पाहि महाभाग पूर्वैः सह गतं तमः ।

यथा तरेम दुष्पारं प्रजया तद्विधेहि नः ॥ २६ ॥

 

               श्रीशुक उवाच

 

इत्यर्थितः स भगवान्कृपालुर्ब्रह्मणः सुतः ।

श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः ॥ २७ ॥

 

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत ।

नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः ॥ २८ ॥

 

अथाह नृपतिं राजन् भवितैकस्तवात्मजः ।

हर्षशोकप्रदस्तुभ्यं इति ब्रह्मसुतो ययौ ॥ २९ ॥

 

सापि तत्प्राशनादेव चित्रकेतोरधारयत् ।

गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३० ॥

 

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।

ववृधे शूरसेनेश तेजसा शनकैर्नृप ॥ ३१ ॥

 

अथ काल उपावृत्ते कुमारः समजायत ।

जनयन् शूरसेनानां श्रृण्वतां परमां मुदम् ॥ ३२ ॥

 

हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्‌कृतः ।

वाचयित्वाशिषो विप्रैः कारयामास जातकम् ॥ ३३ ॥

 

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।

ग्रामान् हयान् गजान् प्रादाद् धेनूनां अर्बुदानि षट् ॥ ३४ ॥

 

ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् ।

धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ ३५ ॥

 

कृच्छ्रलब्धेऽथ राजर्षेः तनयेऽनुदिनं पितुः ।

यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥ ३६ ॥

 

मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्‍भवः ।

कृतद्युतेः सपत्‍नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥

 

चित्रकेतोः अतिप्रीतिः यथा दारे प्रजावति ।

न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥

 

ताः पर्यतप्यन् आत्मानं गर्हयन्त्योऽभ्यसूयया ।

आनपत्येन दुःखेन राज्ञोऽनादरणेन च ॥ ३९ ॥

 

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।

सुप्रजाभिः सपत्‍नीभिः दासीमिव तिरस्कृताम् ॥ ४० ॥

 

दासीनां को नु सन्तापः स्वामिनः परिचर्यया ।

अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ ४१ ॥

 

एवं सन्दह्यमानानां सपत्‍न्याः पुत्रसम्पदा ।

राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२ ॥

 

विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः ।

गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३ ॥

 

कृतद्युतिरजानन्ती सपत्‍नीनामघं महत् ।

सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्‍गृहे ॥ ४४ ॥

 

शयानं सुचिरं बालं उपधार्य मनीषिणी ।

पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५ ॥

 

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् ।

प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्‍भुवि ॥ ४६ ॥

 

तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं

        घ्नन्त्याः कराभ्यामुर उच्चकैरपि ।

प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं

         ददर्श बालं सहसा मृतं सुतम् ॥ ४७ ॥

 

पपात भूमौ परिवृद्धया शुचा

            मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८ ॥


ततो नृपान्तःपुरवर्तिनो जना

          नराश्च नार्यश्च निशम्य रोदनम् ।

आगत्य तुल्यव्यसनाः सुदुःखिताः

         ताश्च व्यलीकं रुरुदुः कृतागसः ॥ ४९ ॥

 

श्रुत्वा मृतं पुत्रमलक्षितान्तकं

         विनष्टदृष्टिः प्रपतम् स्खलन्पथि ।

स्नेहानुबन्धैधितया शुचा भृशं

           विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः ॥ ५० ॥

 

पपात बालस्य स पादमूले

            मृतस्य विस्रस्तशिरोरुहाम्बरः ।

दीर्घं श्वसन् बाष्पकलोपरोधतो

        निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१ ॥

 

पतिं निरीक्ष्योरुशुचार्पितं तदा

           मृतं च बालं सुतमेकसन्ततिम् ।

जनस्य राज्ञी प्रकृतेश्च हृद्रुजं

           सती दधाना विललाप चित्रधा ॥ ५२ ॥

 

स्तनद्वयं कुङ्‌कुमपङ्‌कमण्डितं

           निषिञ्चती साञ्जनबाष्पबिन्दुभिः ।

विकीर्य केशान्विगलत्स्रजः सुतं

             शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३ ॥

 

अहो विधातस्त्वमतीव बालिशो

              यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।

परे नु जीवत्यपरस्य या मृतिः

              विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ५४ ॥

 

न हि क्रमश्चेदिह मृत्युजन्मनोः

            शरीरिणामस्तु तदात्मकर्मभिः ।

यः स्नेहपाशो निजसर्गवृद्धये

           स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५ ॥

 

त्वं तात नार्हसि च मां कृपणामनाथां

     त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।

अञ्जस्तरेम भवताप्रजदुस्तरं यद्

      ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६ ॥

 

उत्तिष्ठ तात त इमे शिशवो वयस्याः

      त्वां आह्वयन्ति नृपनन्दन संविहर्तुम् ।

सुप्तश्चिरं ह्यशनया च भवान् परीतो

भुङ्‌क्ष्व स्तनं पिब शुचो हर नः स्वकानाम्॥ ५७ ॥

 

नाहं तनूज ददृशे हतमङ्‌गला ते

      मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।

किं वा गतोऽस्यपुनरन्वयमन्यलोकं

     नीतोऽघृणेन न श्रृणोमि कला गिरस्ते ॥ ५८ ॥

 

            श्रीशुक उवाच 

 

विलपन्त्या मृतं पुत्रं इति चित्रविलापनैः ।

चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९ ॥

 

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः ।

रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ ६० ॥

 

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।

ज्ञात्वाङ्‌गिरा नाम मुनिः आजगाम सनारदः ॥ ६१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्शोऽध्या‍यः ॥ १४ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!