भागवत षष्टम स्कन्ध द्वादश अध्याय ( bhagwat 6.12 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.12
bhagwat chapter 6.12


               श्रीऋषिरुवाच 

 

एवं जिहासुर्नृप देहमाजौ

             मृत्युं वरं विजयान्मन्यमानः ।

शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं

             यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥

 

ततो युगान्ताग्निकठोरजिह्वं

             आविध्य शूलं तरसासुरेन्द्रः ।

क्षिप्त्वा महेन्द्राय विनद्य वीरो

            हतोऽसि पापेति रुषा जगाद ॥ २ ॥

 

ख आपतत् तद् विचलद् ग्रहोल्कवद्

         निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः ।

वज्रेण वज्री शतपर्वणाच्छिनद्

            भुजं च तस्योरगराजभोगम् ॥ ३ ॥

 

छिन्नैकबाहुः परिघेण वृत्रः

           संरब्ध आसाद्य गृहीतवज्रम् ।

हनौ तताडेन्द्रमथामरेभं

       वज्रं च हस्तान् न्यपतन् मघोनः ॥ ४ ॥

 

वृत्रस्य कर्मातिमहाद्‍भुतं तत्

            सुरासुराश्चारणसिद्धसङ्‌घाः ।

अपूजयंस्तत् पुरुहूतसङ्‌कटं

      निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥

 

इन्द्रो न वज्रं जगृहे विलज्जितः

        च्युतं स्वहस्तादरिसन्निधौ पुनः ।

तमाह वृत्रो हर आत्तवज्रो

         जहि स्वशत्रुं न विषादकालः ॥ ६ ॥

 

युयुत्सतां कुत्रचिदाततायिनां

       जयः सदैकत्र न वै परात्मनाम् ।

विनैकमुत्पत्तिलयस्थितीश्वरं

          सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥

 

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।

द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ ८ ॥

 

ओजः सहो बलं प्राणं अमृतं मृत्युमेव च ।

तमज्ञाय जनो हेतुं आत्मानं मन्यते जडम् ॥ ९ ॥

 

यथा दारुमयी नारी यथा यंत्रमयो मृगः ।

एवं भूतानि मघवन् नीशतन्त्राणि विद्धि भोः ॥ १० ॥

 

पुरुषः प्रकृतिर्व्यक्तं आत्मा भूतेन्द्रियाशयाः ।

शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११ ॥

 

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ।

भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२ ॥

 

आयुः श्रीः कीर्तिरैश्वर्यं आशिषः पुरुषस्य याः ।

भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ १३ ॥

 

तस्मादकीर्तियशसोः जयापजययोरपि ।

समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ १४ ॥

 

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।

तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ १५ ॥

 

पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे ।

घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥

 

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः ।

अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ १७ ॥

 

              श्रीशुक उवाच 

 

इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् ।

गृहीतवज्रः प्रहसन् तमाह गतविस्मयः ॥ १८ ॥

 

               इन्द्र उवाच

 

अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ।

भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥

 

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् ।

यद् विहायासुरं भावं महापुरुषतां गतः ॥ २० ॥

 

खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव ।

वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ २१ ॥

 

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे ।

विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ २२ ॥

 

              श्रीशुक उवाच 

 

इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप ।

युयुधाते महावीर्यौ इन्द्रवृत्रौ युधाम्पती ॥ २३ ॥

 

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः ।

इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥

 

स तु वृत्रस्य परिघं करं च करभोपमम् ।

चिच्छेद युगपद् देवो वज्रेण शतपर्वणा ॥ २५ ॥

 

दोर्भ्यां उत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः ।

छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः ॥ २६ ॥

 

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम्

नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥

 

दंष्ट्राभिः कालकल्पाभिः ग्रसन्निव जगत्त्रयम् ।

अतिमात्रमहाकाय आक्षिपन् तरसा गिरीन् ॥ २८ ॥

 

गिरिराट् पादचारीव पद्‍भ्यां निर्जरयन् महीम् ।

जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९ ॥

 

वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः ।

महाप्राणो महावीर्यो महासर्प एव द्विपम् ।

हा कष्टमिति निर्विण्णाः चुक्रुशुः समहर्षयः ॥ ३०॥


निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः ।

महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥

 

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः ।

उच्चकर्त शिरः शत्रोः गिरिश्रृङ्‌गमिवौजसा ॥ ३२ ॥

 

वज्रस्तु तत्कन्धरमाशुवेगः

          कृन्तन् समन्तात् परिवर्तमानः ।

न्यपातयत् तावदहर्गणेन

             यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥

 

तदा च खे दुन्दुभयो विनेदुः

           गन्धर्वसिद्धाः समहर्षिसङ्‌घाः ।

वार्त्रघ्नलिङ्‌गैस्तमभिष्टुवाना

               मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥

 

वृत्रस्य देहान् निष्क्रान्तं आत्मज्योतिररिन्दम ।

पश्यतां सर्वदेवानां अलोकं समपद्यत ॥ ३५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

  षष्ठस्कन्धे वृत्रोवधो नाम द्वादशोऽध्या‍यः ॥१२॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!