भागवत षष्टम स्कन्ध एकादश अध्याय ( bhagwat 6.11)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.11
bhagwat chapter 6.11

         

           श्रीशुक उवाच


ते एवं शंसतो धर्मं वचः पत्युरचेतसः ।

नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥ १ ॥

 

विशीर्यमाणां पृतनां आसुरीं असुरर्षभः ।

कालानुकूलैः त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥

 

दृष्ट्वातप्यत सङ्‌क्रुद्ध इन्द्रशत्रुरमर्षितः ।

तान्निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥

 

किं व उच्चरितैर्मातुः धावद्‌भिः पृष्ठतो हतैः ।

न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४ ॥

 

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।

अग्रे तिष्ठत मात्रं मे न चेद्‍ग्राम्यसुखे स्पृहा ॥ ५ ॥

 

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।

व्यनदत्सुमहाप्राणो येन लोका विचेतसः ॥ ६ ॥

 

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।

निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः॥ ७ ॥

 

ममर्द पद्‍भ्यां सुरसैन्यमातुरं

        निमीलिताक्षं रणरङ्‌गदुर्मदः ।

गां कम्पयन् उद्यतशूल ओजसा

         नालं वनं यूथपतिर्यथोन्मदः ॥ ८ ॥

 

विलोक्य तं वज्रधरोऽत्यमर्षितः

       स्वशत्रवेऽभिद्रवते महागदाम् ।

चिक्षेप तामापततीं सुदुःसहां

       जग्राह वामेन करेण लीलया ॥ ९ ॥

 

स इन्द्रशत्रुः कुपितो भृशं तया

         महेन्द्रवाहं गदयोरुविक्रमः ।

जघान कुम्भस्थल उन्नदन् मृधे

        तत्कर्म सर्वे समपूजयन् नृप ॥ १० ॥

 

ऐरावतो वृत्रगदाभिमृष्टो

     विघूर्णितोऽद्रिः कुलिशाहतो यथा।

अपासरद्‌ भिन्नमुखः सहेन्द्रो

      मुञ्चन्नसृक्      सप्तधनुर्भृशार्तः ॥ ११ ॥

 

न सन्नवाहाय विषण्णचेतसे

     प्रायुङ्‌क्त भूयः स गदां महात्मा ।

इन्द्रोऽमृतस्यन्दिकराभिमर्श

           वीतव्यथक्षतवाहोऽवतस्थे ॥ १२ ॥

 

स तं नृपेन्द्राहवकाम्यया रिपुं

         वज्रायुधं भ्रातृहणं विलोक्य ।

स्मरंश्च तत्कर्म नृशंसमंहः

         शोकेन मोहेन हसन् जगाद ॥ १३ ॥

 

             श्रीवृत्र उवाच

 

दिष्ट्या भवान् मे समवस्थितो रिपुः

         यो ब्रह्महा गुरुहा भ्रातृहा च ।

दिष्ट्यानृणोऽद्याहमसत्तम त्वया

      मच्छूलनिर्भिन्न दृषद्‌धृदाचिरात् ॥ १४ ॥

 

यो नोऽग्रजस्यात्मविदो द्विजातेः

           गुरोरपापस्य च दीक्षितस्य ।

विश्रभ्य खड्गेन शिरांस्यवृश्चय्

          पशोरिवाकरुणः स्वर्गकामः ॥ १५ ॥

 

ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां

          स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।

कृच्छ्रेण मच्छूलविभिन्नदेहं

          अस्पृष्टवह्निं समदन्ति गृध्राः ॥ १६ ॥

 

अन्येऽनु ये त्वेह नृशंसमज्ञा

        ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम् ।

तैर्भूतनाथान् सगणान् निशात

             त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥

 

अथो हरे मे कुलिशेन वीर

            हर्ता प्रमथ्यैव शिरो यदीह ।

तत्रानृणो भूतबलिं विधाय

           मनस्विनां पादरजः प्रपत्स्ये ॥ १८ ॥

 

सुरेश कस्मान्न हिनोषि वज्रं

        पुरः स्थिते वैरिणि मय्यमोघम् ।

मा संशयिष्ठा न गदेव वज्रः

        स्यान्निष्फलः कृपणार्थेव याच्ञा ॥ १९ ॥

 

नन्वेष वज्रस्तव शक्र तेजसा

           हरेर्दधीचेस्तपसा च तेजितः ।

तेनैव शत्रुं जहि विष्णुयन्त्रितो

         यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥

 

अहं समाधाय मनो यथाऽऽह

          नः सङ्‌कर्षणस्तच्चरणारविन्दे ।

त्वद्वज्ररंहोलुलितग्राम्यपाशो

             गतिं मुनेर्याम्यपविद्धलोकः ॥ २१ ॥

 

पुंसां किलैकान्तधियां स्वकानां

       याः सम्पदो दिवि भूमौ रसायाम् ।

न राति यद् द्वेष उद्वेग आधिः

           मदः कलिर्व्यसनं सम्प्रयासः ॥ २२ ॥

 

त्रैवर्गिकायासविघातमस्मत्

               पतिर्विधत्ते पुरुषस्य शक्र ।

ततोऽनुमेयो भगवत्प्रसादो

          यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ २३ ॥

 

अहं हरे तव पादैकमूल

          दासानुदासो भवितास्मि भूयः ।

मनः स्मरेतासुपतेर्गुणांस्ते

            गृणीत वाक्कर्म करोतु कायः ॥ २४ ॥

 

न नाकपृष्ठं न च पारमेष्ठ्यं

            न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा

           समञ्जस त्वा विरहय्य काङ्‌क्षे ॥ २५ ॥

 

अजातपक्षा इव मातरं खगाः

          स्तन्यं यथा वत्सतराः क्षुधार्ताः ।

प्रियं प्रियेव व्युषितं विषण्णा

           मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥

 

ममोत्तमश्लोकजनेषु सख्यं

           संसारचक्रे भ्रमतः स्वकर्मभिः ।

त्वन्माययात्मात्मजदारगेहे

          ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम एकादशोऽध्या‍यः ॥ ११ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!