भागवत षष्टम स्कन्ध दशम अध्याय (bhagwat 6.10)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.10
bhagwat chapter 6.10


              श्रीशुक उवाच

 

इन्द्रमेवं समादिश्य भगवान् विश्वभावनः ।

पश्यतां अनिमेषाणां अत्रैवान्तर्दधे हरिः ॥ १ ॥

 

तथाभियाचितो देवैः ऋषिः आथर्वणो महान् ।

मोदमान उवाचेदं प्रहसन्निव भारत ॥ २ ॥

 

अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।

संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३ ॥

 

जिजीविषूणां जीवानां आत्मा प्रेष्ठ इहेप्सितः ।

क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥

 

               श्रीदेवा ऊचुः

 

किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।

भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५ ॥

 

नूनं स्वार्थपरो लोको न वेद परसङ्‌कटम् ।

यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥

 

               श्रीऋषिरुवाच

 

धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः ।

एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥

 

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् ।

ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥

 

एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।

यो भूतशोकहर्षाभ्यां आत्मा शोचति हृष्यति ॥ ९ ॥

 

अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्‌गुरैः ।

यन्नोपकुर्यादस्वार्थैः मर्त्यः स्वज्ञातिविग्रहैः ॥ १० ॥

 

               श्रीशुक उवाच

 

एवं कृतव्यवसितो दध्यङ्‌ङाथर्वणस्तनुम् ।

परे भगवति ब्रह्मणि आत्मानं सन्नयन्जहौ ॥ ११ ॥

 

यताक्षासुमनोबुद्धिः तत्त्वदृग् ध्वस्तबन्धनः ।

आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥

 

अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा ।

मुनेः शक्तिभिरुत्सिक्तो भगवत् तेजसान्वितः ॥ १३ ॥

 

वृतो देवगणैः सर्वैः गजेन्द्रोपर्यशोभत ।

स्तूयमानो मुनिगणैः त्रैलोक्यं हर्षयन्निव ॥ १४ ॥

 

वृत्रमभ्यद्रवच्छत्रुं असुरानीकयूथपैः ।

पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥

 

ततः सुराणामसुरै रणः परमदारुणः ।

त्रेतामुखे नर्मदायां अभवत् प्रथमे युगे ॥ १६ ॥

 

रुद्रैर्वसुभिरादित्यैः अश्विभ्यां पितृवह्निभिः ।

मरुद्‌भिः ऋभुभिः साध्यैः विश्वेदेवैः मरुत्पतिम् ॥ १७ ॥

 

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।

नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ १८ ॥

 

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः ।

हयग्रीवः शङ्‌कुशिरा विप्रचित्तिः अयोमुखः ॥ १९ ॥

 

पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः ।

दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २० ॥

 

सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः ।

प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥

 

अभ्यर्दयन् असम्भ्रान्ताः सिंहनादेन दुर्मदाः ।

गदाभिः परिघैर्बाणैः प्रासमुद्‍गरतोमरैः ॥ २२ ॥

 

शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः ।

सर्वतोऽवाकिरन्शस्त्रैः अस्त्रैश्च विबुधर्षभान् ॥ २३ ॥

 

न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः ।

पुङ्‌खानुपुङ्‌खपतितैः ज्योतींषीव नभोघनैः ॥ २४ ॥

 

न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान् ।

छिन्नाः सिद्धपथे देवैः लघुहस्तैः सहस्रधा ॥ २५ ॥

 

अथ क्षीणास्त्रशस्त्रौघा गिरिश्रृङ्‌गद्रुमोपलैः ।

अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६ ॥

 

तानक्षतान् स्वस्तिमतो निशाम्य

               शस्त्रास्त्रपूगैरथ वृत्रनाथाः ।

द्रुमैर्दृषद्‍भिर्विविधाद्रिश्रृङ्‌गैः

         अविक्षतान् तत्रसुरिन्द्रसैनिकान् ॥ २७ ॥

 

सर्वे प्रयासा अभवन्विमोघाः

     कृताः कृता देवगणेषु दैत्यैः ।

कृष्णानुकूलेषु यथा महत्सु

       क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः ॥ २८ ॥

 

ते स्वप्रयासं वितथं निरीक्ष्य

             हरावभक्ता हतयुद्धदर्पाः ।

पलायनायाजिमुखे विसृज्य

           पतिं मनस्ते दधुरात्तसाराः ॥ २९ ॥

 

वृत्रोऽसुरान् तान् अनुगान् मनस्वी

        प्रधावतः प्रेक्ष्य बभाष एतत् ।

पलायितं प्रेक्ष्य बलं च भग्नं

         भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥

 

कालोपपन्नां रुचिरां मनस्विनां

           मुवाच वाचं पुरुषप्रवीरः ।

हे विप्रचित्ते नमुचे पुलोमन्

        मयानर्वन्छम्बर मे श्रृणुध्वम् ॥ ३१ ॥

 

जातस्य मृत्युर्ध्रुव एव सर्वतः

      प्रतिक्रिया यस्य न चेह कॢप्ता ।

लोको यशश्चाथ ततो यदि ह्यमुं

    को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥

 

द्वौ सम्मताविह मृत्यू दुरापौ

      यद्‍ब्रह्मसन्धारणया जितासुः ।

कलेवरं योगरतो विजह्याद्

          यदग्रणीर्वीरशयेऽनिवृत्तः ॥ ३३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्या‍यः ॥ १० ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!