भागवत षष्टम स्कन्ध प्रथम अध्याय ( bhagwat 6.1 )

SOORAJ KRISHNA SHASTRI
By -
bhagwat chapter 6.1
bhagwat chapter 6.1


             

                श्रीपरीक्षिदुवाच


निवृत्तिमार्गः कथित आदौ भगवता यथा ।

क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १ ॥


प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।

योऽसावलीनप्रकृतेः गुणसर्गः पुनः पुनः ॥ २ ॥


अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः ।

मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ ३ ॥


प्रियव्रतोत्तानपदोः वंशस्तत् चरितानि च ।

द्वीपवर्षसमुद्राद्रि नद्युद्यान वनस्पतीन् ॥ ४ ॥


धरामण्डलसंस्थानं भागलक्षणमानतः ।

ज्योतिषां विवराणां च यथेदं असृजद्विभुः ॥ ५ ॥


अधुनेह महाभाग यथैव नरकान्नरः ।

नानोग्रयातनान्नेयात् तन्मे व्याख्यातुमर्हसि ॥ ६ ॥


               श्रीशुक उवाच


न चेदिहैवापचितिं यथांहसः

     कृतस्य कुर्यान् मनौक्तपाणिभिः ।

ध्रुवं स वै प्रेत्य नरकानुपैति

     ये कीर्तिता मे भवतः तिग्मयातनाः ॥ ७ ॥


तस्मात्पुरैवाश्विह पापनिष्कृतौ

     यतेत मृत्योरविपद्यतात्मना ।

दोषस्य दृष्ट्वा गुरुलाघवं यथा

     भिषक्चिकित्सेत रुजां निदानवित् ॥ ८ ॥

 

                   श्रीराजोवाच 


दृष्टश्रुताभ्यां यत्पापं जानन् अपि आत्मनोऽहितम् ।

करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ ९ ॥


क्वचित् निवर्तते अभद्रात् क्वचित् चरति तत्पुनः ।

प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १० ॥


                  श्रीशुक उवाच 


कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते ।

अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ ११ ॥


नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।

एवं नियमकृद् राजन् शनैः क्षेमाय कल्पते ॥ १२ ॥


तपसा ब्रह्मचर्येण शमेन च दमेन च ।

त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ १३ ॥


देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः ।

क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥ १४ ॥


केचित्केवलया भक्त्या वासुदेवपरायणाः ।

अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ १५ ॥


न तथा ह्यघवान् राजन् पूयेत तप आदिभिः ।

यथा कृष्णार्पितप्राणः तत्पूरुषनिषेवया ॥ १६ ॥


सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।

सुशीलाः साधवो यत्र नारायणपरायणाः ॥ १७ ॥


प्रायश्चित्तानि चीर्णानि नारायणपराङ्‌मुखम् ।

न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः॥ १८ ॥


सकृन्मनः कृष्णपदारविन्दयोः

     र्निवेशितं तद्‍गुणरागि यैरिह ।

न ते यमं पाशभृतश्च तद्‍भटान्

     स्वन्स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ १९ ॥


अत्र च उदाहरन्ति इमं इतिहासं पुरातनम् ।

दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ २० ॥


कान्यकुब्जे द्विजः कश्चित् दासीपतिरजामिलः ।

नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ २१ ॥


बन्द्यक्षैः कैतवैश्चौर्यैः गर्हितां वृत्तिमास्थितः ।

बिभ्रत्कुटुम्बं अशुचिः यातयामास देहिनः ॥ २२ ॥


एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।

कालोऽत्यगान् महान् राजन् नष्टाशीत्यायुषः समाः ॥ २३ ॥


तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः ।

बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४ ॥


स बद्धहृदयस्तस्मिन् अर्भके कलभाषिणि ।

निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥


भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः ।

भोजयन् पाययन्मूढो न वेदागतमन्तकम् ॥ २६ ॥


स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।

मतिं चकार तनये बाले नारायणाह्वये ॥ २७ ॥


स पाशहस्तान् त्रीन् दृष्ट्वा पुरुषान् अति दारुणान् ।

वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८ ॥


दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।

प्लावितेन स्वरेणोच्चैः आजुहावाकुलेन्द्रियः ॥ २९ ॥


निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् ।

भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन् ॥ ३० ॥


विकर्षतोऽन्तर्हृदयाद् दासीपतिमजामिलम् ।

यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१ ॥


ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः ।

के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२ ॥


कस्य वा कुत आयाताः कस्मादस्य निषेधथ ।

किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ ३३ ॥


सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः ।

किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ ३४ ॥


सर्वे च नूत्‍नवयसः सर्वे चारुचतुर्भुजाः ।

धनुर्निषङ्‌गासिगदा शङ्‌खचक्राम्बुजश्रियः ॥ ३५ ॥


दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा ।

किमर्थं धर्मपालस्य किङ्‌करान्नो निषेधथ ॥ ३६ ॥


                श्रीशुक उवाच 


इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिणः ।

तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७ ॥


                श्रीविष्णुदूता ऊचुः 


यूयं वै धर्मराजस्य यदि निर्देशकारिणः ।

ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८ ॥


कथं स्विद् ध्रियते दण्डः किं वास्य स्थानमीप्सितम् ।

दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन्नृणाम् ॥ ३९ ॥


                 यमदूता ऊचुः 


वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।

वेदो नारायणः साक्षाय् स्वयम्भूः इति शुश्रुम ॥ ४० ॥


येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः ।

गुणनामक्रियारूपैः विभाव्यन्ते यथातथम् ॥ ४१ ॥


सूर्योऽग्निः खं मरुद्‌गावः सोमः सन्ध्याहनी दिशः ।

कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः ॥ ४२ ॥


एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते ।

सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ ४३ ॥


सम्भवन्ति हि भद्राणि विपरीतानि चानघाः ।

कारिणां गुणसङ्‌गोऽस्ति देहवान् न ह्यकर्मकृत् ४४ ॥


येन यावान् यथाधर्मो धर्मो वेह समीहितः ।

स एव तत्फलं भुङ्‌क्ते तथा तावदमुत्र वै ॥ ४५ ॥


यथेह देवप्रवराः त्रैविध्यं उपलभ्यते ।

भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते ॥ ४६ ॥


वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा ।

एवं जन्मान्ययोरेतद् धर्माधर्मनिदर्शनम् ॥ ४७ ॥


मनसैव पुरे देवः पूर्वरूपं विपश्यति ।

अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८ ॥


यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।

न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९ ॥


पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः ।

एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५० ॥


तदेतत् षोडशकलं लिङ्‌गं शक्तित्रयं महत् ।

धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ ५१ ॥


देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते ।

कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥ ५२ ॥


न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ ५३ ॥


लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।

यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ ५४ ॥


एष प्रकृतिसङ्‌गेन पुरुषस्य विपर्ययः ।

आसीत्स एव न चिराद् ईशसङ्‌गाद् विलीयते ॥ ५५ ॥


अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः ।

धृतव्रतो मृदुर्दान्तः सत्यवान् मंत्रविच्छुचिः ॥ ५६ ॥


गुर्वग्न्यतिथिवृद्धानां शुश्रूषुर्निरहङ्‌कृतः ।

सर्वभूतसुहृत्साधुः मिर्मितवागनसूयकः ॥ ॥ ५७ ॥


एकदासौ वनं यातः पितृसन्देशकृद् द्विजः ।

आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ ५८ ॥


ददर्श कामिनं कञ्चित् शूद्रं सह भुजिष्यया ।

पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९ ॥


मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् ।

क्रीडन्तं अनुगायन्तं हसन्तमनयान्तिके ॥ ६० ॥


दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् ।

जगाम हृच्छयवशं सहसैव विमोहितः ॥ ६१ ॥


स्तम्भयन् आत्मनात्मानं यावत्सत्त्वं यथाश्रुतम् ।

न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२ ॥


तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः ।

तामेव मनसा ध्यायन् स्वधर्माद् विरराम ह ॥ ६३ ॥


तामेव तोषयामास पित्र्येणार्थेन यावता ।

ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥


विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् ।

विससर्जाचिरात्पापः स्वैरिण्यापाङ्‌गविद्धधीः ॥ ६५ ॥


यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् ।

बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ ६६ ॥


यदसौ शास्त्रमुल्लङ्‌घ्य स्वैरचार्यतिगर्हितः ।

अवर्तत चिरं कालं अघायुः अशुचिर्मलात् ॥ ६७ ॥


तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् ।

नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

 षष्ठस्कन्धे अजामिलोपाख्याने प्रथमोऽध्यायः ॥१॥

 


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!