भागवत पञ्चम स्कन्ध पञ्चम अध्याय ( bhagwat 5.5 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 5.5
bhagwat chapter 5.5


ऋषभ उवाच


नायं देहो देहभाजां नृलोके 

कष्टान्कामानर्हते विड्भुजां ये।

तपो दिव्यं पुत्रका येन सत्त्वं 

      शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ १॥


महत्सेवां द्वारमाहुर्विमुक्ते-

स्तमोद्वारं योषितां सङ्गिसङ्गम्।

महान्तस्ते समचित्ताः प्रशान्ता 

    विमन्यवः सुहृदः साधवो ये ॥ २॥


ये वा मयीशे कृतसौहृदार्था 

जनेषु देहम्भरवार्तिकेषु।

गृहेषु जायात्मजरातिमत्सु 

      न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३॥


नूनं प्रमत्तः कुरुते विकर्म 

यदिन्द्रियप्रीतय आपृणोति।

न साधु मन्ये यत आत्मनोऽय-

      मसन्नपि क्लेशद आस देहः ॥ ४॥


पराभवस्तावदबोधजातो 

यावन्न जिज्ञासत आत्मतत्त्वम्।

यावत्क्रियास्तावदिदं मनो वै 

कर्मात्मकं येन शरीरबन्धः ॥ ५॥


एवं मनः कर्मवशं प्रयुङ्क्ते 

अविद्ययात्मन्युपधीयमाने।

प्रीतिर्न यावन्मयि वासुदेवे 

       न मुच्यते देहयोगेन तावत् ॥ ६॥


यदा न पश्यत्ययथा गुणेहां 

स्वार्थे प्रमत्तः सहसा विपश्चित्।

गतस्मृतिर्विन्दति तत्र तापा-

     नासाद्य मैथुन्यमगारमज्ञः ॥ ७॥


पुंसः स्त्रिया मिथुनीभावमेतं 

तयोर्मिथो हृदयग्रन्थिमाहुः

अतो गृहक्षेत्रसुताप्तवित्तै-

        र्जनस्य मोहोऽयमहं ममेति ॥ ८॥


यदा   मनोहृदयग्रन्थिरस्य 

कर्मानुबद्धो दृढ आश्लथेत।

तदा जनः सम्परिवर्ततेऽस्मा-

         द्मुक्तः परं यात्यतिहाय हेतुम् ॥ ९॥


हंसे गुरौ मयि भक्त्यानुवृत्या 

वितृष्णया द्वन्द्वतितिक्षया च।

सर्वत्र जन्तोर्व्यसनावगत्या 

     जिज्ञासया तपसेहानिवृत्त्या ॥ १०॥


मत्कर्मभिर्मत्कथया च नित्यं 

मद्देवसङ्गाद्गुणकीर्तनान्मे

निर्वैरसाम्योपशमेन पुत्रा 

         जिहासया देहगेहात्मबुद्धेः ॥ ११॥


अध्यात्मयोगेन विविक्तसेवया 

प्राणेन्द्रियात्माभिजयेन सध्र्यक्।

सच्छ्रद्धया ब्रह्मचर्येण शश्वद-

  सम्प्रमादेन यमेन वाचाम् ॥१२॥


सर्वत्र मद्भावविचक्षणेन 

ज्ञानेन विज्ञानविराजितेन

योगेन धृत्युद्यमसत्त्वयुक्तो 

        लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३॥


कर्माशयं हृदयग्रन्थिबन्ध-

विद्ययासादितमप्रमत्तः।

अनेन योगेन यथोपदेशं 

          सम्यग्व्यपोह्योपरमेत योगात् ॥ १४॥


पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा 

मल्लोककामो मदनुग्रहार्थः।

इत्थं विमन्युरनुशिष्यादतज्ज्ञा-

न्न योजयेत्कर्मसु कर्ममूढान्।

कं योजयन्मनुजोऽर्थं लभेत 

निपातयन्नष्टदृशं हि गर्ते ॥ १५॥


लोकः स्वयं श्रेयसि नष्टदृष्टि-

र्योऽर्थान्समीहेत निकामकामः।

अन्योन्यवैरः सुखलेशहेतो-

         रनन्तदुःखं च न वेद मूढः ॥ १६॥


कस्तं स्वयं तदभिज्ञो विपश्चि-

विद्यायामन्तरे वर्तमानम्।

दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं 

         प्रयोजयेदुत्पथगं यथान्धम् ॥ १७॥


गुरुर्न स स्यात्स्वजनो न स स्या-

त्पिता न स स्याज्जननी न सा स्यात्।

दैवं न तत्स्यान्न पतिश्च स स्यान्न 

मोचयेद्यः समुपेतमृत्युम् ॥ १८॥


इदं शरीरं मम दुर्विभाव्यं 

सत्त्वं हि मे हृदयं यत्र धर्मः।

पृष्ठे कृतो मे यदधर्म आरा-

         दतो हि मामृषभं प्राहुरार्याः ॥ १९॥


तस्माद्भवन्तो हृदयेन जाताः 

सर्वे महीयांसममुं सनाभम्।

अक्लिष्टबुद्ध्या भरतं भजध्वं 

       शुश्रूषणं तद्भरणं प्रजानाम् ॥ २०॥


भूतेषु वीरुद्भ्य उदुत्तमा ये 

सरीसृपास्तेषु सबोधनिष्ठाः।

ततो मनुष्याः प्रमथास्ततोऽपि 

         गन्धर्वसिद्धा विबुधानुगा ये ॥ २१॥


देवासुरेभ्यो मघवत्प्रधाना 

दक्षादयो ब्रह्मसुतास्तु तेषाम्।

भवः परः सोऽथ विरिञ्चवीर्यः 

      स मत्परोऽहं द्विजदेवदेवः ॥ २२॥


न ब्राह्मणैस्तुलये भूतमन्य-

त्पश्यामि विप्राः किमतः परं तु।

यस्मिन्नृभिः प्रहुतं श्रद्धयाह-

           मश्नामि कामं न तथाग्निहोत्रे ॥ २३॥


धृता तनूरुशती मे पुराणी

 येनेह सत्त्वं परमं पवित्रम्।

शमो दमः सत्यमनुग्रहश्च 

        तपस्तितिक्षानुभवश्च यत्र ॥ २४॥


मत्तोऽप्यनन्तात्परतः परस्मा-

त्स्वर्गापवर्गाधिपतेर्न किञ्चित्।

येषां किमु स्यादितरेण तेषा-

         मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५॥


सर्वाणि मद्धिष्ण्यतया भवद्भि-

श्चराणि भूतानि सुता ध्रुवाणि।

सम्भावितव्यानि पदे पदे वो 

         विविक्तदृग्भिस्तदु हार्हणं मे ॥ २६॥


मनोवचोदृक्करणेहितस्य 

साक्षात्कृतं मे परिबर्हणं हि।

विना पुमान्येन महाविमोहा-

           त्कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७॥


श्रीशुक उवाच


एवमनुशास्यात्मजान्स्वयमनुशिष्टानपि लोकानुशासनार्थं महा-नुभावः परमसुहृद्भगवानृषभापदेश उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्ठं परमभागवतं भगवज्जनपरायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो ब्रह्माव-र्तात्प्रवव्राज ॥ २८॥ जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ॥ २९॥ तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनावमेहनष्ठीवनग्रावशकृद्र जःप्रक्षेपपूतिवातदुरु-क्तैस्तदविगणयन्नेवासत्संस्थान एतस्मिन्देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमाव-स्थानेनासमारोपिताहं ममाभिमानत्वादविखण्डितमनाः पृथिवी-मेकचरः परिबभ्राम ॥ ३०॥अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यासः प्रकृति सुन्दरस्वभावहाससुमुखो नवनलिनदलायमानशिशि-रतारारुणायतनयनरुचिरः सदृशसुभग कपोलकर्णकण्ठनासो विगू-ढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपद-धानः परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतम-लिननिजशरीरेण ग्रहगृहीत इवादृश्यत ॥३१॥ यर्हि वाव स भगवान्लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाण-स्तत्प्रतिक्रियाकर्म बीभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः ॥ ३२॥ तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं समन्तात्सुरभिं चकार ॥ ३३॥ एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४॥ इति नानायोगचर्याचरणो भगवान्कैवल्यपतिरृषभोऽविरतपरम-महानन्दानुभव आत्मनि सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्त-रोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ॥ ३५॥ 


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!