भागवत पञ्चम स्कन्ध अष्टादश अध्याय ( bhagwat 5.18 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 5.18
bhagwat chapter 5.18


श्रीशुक उवाच


तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १॥


    भद्रश्रवस ऊचुः


ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २॥


अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं 

जनोऽयं हि मिषन्न पश्यति।

ध्यायन्नसद्यर्हि विकर्म सेवितुं 

    निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३॥


वदन्ति विश्वं कवयः स्म नश्वरं 

पश्यन्ति चाध्यात्मविदो विपश्चितः।

तथापि मुह्यन्ति तवाज मायया 

     सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४॥


विश्वोद्भवस्थाननिरोधकर्म ते 

ह्यकर्तुरङ्गीकृतमप्यपावृतः।

युक्तं न चित्रं त्वयि कार्यकारणे 

        सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ ५॥


वेदान्युगान्ते तमसा तिरस्कृता-

न्रसातलाद्यो नृतुरङ्गविग्रहः।

प्रत्याददे वै कवयेऽभियाचते 

       तस्मै नमस्तेऽवितथेहिताय इति ॥ ६॥


हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानव-कुलतीर्थीकरणशीलाचरितः प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥ ७॥ 

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान्रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम् ॥ ८॥

स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धियामनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ॥ ९॥


मागारदारात्मजवित्तबन्धुषु 

सङ्गो यदि स्याद्भगवत्प्रियेषु नः।

यः प्राणवृत्त्या परितुष्ट आत्मवा

       न्सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ १०॥


यत्सङ्गलब्धं निजवीर्यवैभवं 

तीर्थं मुहुः संस्पृशतां हि मानसम्।

हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं 

       को वै न सेवेत मुकुन्दविक्रमम् ॥ ११॥


यस्यास्ति भक्तिर्भगवत्यकिञ्चना 

सर्वैर्गुणैस्तत्र समासते सुराः।

हरावभक्तस्य कुतो महद्गुणा 

          मनोरथेनासति धावतो बहिः ॥ १२॥


हरिर्हि साक्षाद्भगवान्शरीरिणा-

मात्मा झषाणामिव तोयमीप्सितम्।

हित्वा महांस्तं यदि सज्जते गृहे 

       तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३॥


तस्माद्र जोरागविषादमन्यु 

मानस्पृहाभयदैन्याधिमूलम्।

हित्वा गृहं संसृतिचक्रवालं 

          नृसिंहपादं भजताकुतोभयमिति ॥ १४॥


केतुमालेऽपि भगवान्कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहित्तॄणां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति ॥ १५॥ अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकली-लया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रि याणि रमयते ॥ १६॥तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति ॥ १७॥ 

ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विल-क्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय च्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् ॥ १८॥


स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो 

ह्याराध्य लोके पतिमाशासतेऽन्यम्।

तासां न ते वै परिपान्त्यपत्यं 

         प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १९॥


स वै पतिः स्यादकुतोभयः स्वयं 

समन्ततः पाति भयातुरं जनम्।

स एक एवेतरथा मिथो भयं 

         नैवात्मलाभादधि मन्यते परम् ॥ २०॥


या तस्य ते पादसरोरुहार्हणं 

निकामयेत्साखिलकामलम्पटा।

तदेव रासीप्सितमीप्सितोऽर्चितो 

      यद्भग्नयाच्ञा भगवन्प्रतप्यते ॥ २१॥


मत्प्राप्तयेऽजेशसुरासुरादय-

स्तप्यन्त उग्रं तप ऐन्द्रि ये धियः।

ऋते भवत्पादपरायणान्न मां 

         विन्दन्त्यहं त्वद्धृदया यतोऽजित ॥ २२॥


स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं 

कराम्बुजं यत्त्वदधायि सात्वताम्।

बिभर्षि मां लक्ष्म वरेण्य मायया 

        क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३॥


रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः प्राक्। प्रदर्शितं स इदानीमपि महता भक्तियोगे-नाराधयतीदं चोदाहरति ॥ २४॥

ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥ २५॥


अन्तर्बहिश्चाखिललोकपालकै-

रदृष्टरूपो विचरस्युरुस्वनः।

स ईश्वरस्त्वं य इदं वशेऽनय-

          न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ २६॥


यं लोकपालाः किल मत्सरज्वरा 

हित्वा यतन्तोऽपि पृथक्समेत्य च।

पातुं न शेकुर्द्विपदश्चतुष्पदः 

       सरीसृपं स्थाणु यदत्र दृश्यते ॥ २७॥


भवान्युगान्तार्णव ऊर्मिमालिनि 

क्षोणीमिमामोषधिवीरुधां निधिम्।

मया सहोरु क्रमतेऽज ओजसा 

       तस्मै जगत्प्राणगणात्मने नम इति॥ २८॥


हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॥ २९॥

ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ॥ ३०॥


यद्रूपमेतन्निजमाययार्पित-

मर्थस्वरूपं बहुरूपरूपितम्।

सङ्ख्या न यस्यास्त्ययथोपलम्भना-

         त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१॥


जरायुजं स्वेदजमण्डजोद्भिदं 

चराचरं देवर्षिपितृभूतमैन्द्रियम्।

द्यौः खं क्षितिः शैलसरित्समुद्र 

        द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२॥


यस्मिन्नसङ्ख्येयविशेषनाम 

रूपाकृतौ कविभिः कल्पितेयम्।

सङ्ख्या यया तत्त्वदृशापनीयते 

          तस्मै नमः साङ्ख्यनिदर्शनाय ते इति ॥ ३३॥


उत्तरेषु च कुरुषु भगवान्यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ॥ ३४॥ 

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५॥


यस्य स्वरूपं कवयो विपश्चितो 

गुणेषु दारुष्विव जातवेदसम्।

मथ्नन्ति मथ्ना मनसा दिदृक्षवो 

        गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६॥


द्रव्यक्रियाहेत्वयनेशकर्तृभि-

र्मायागुणैर्वस्तुनिरीक्षितात्मने।

अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-

          र्निरस्तमायाकृतये नमो नमः ॥ ३७॥


करोति विश्वस्थितिसंयमोदयं 

यस्येप्सितं नेप्सितमीक्षितुर्गुणैः।

माया यथायो भ्रमते तदाश्रयं 

        ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८॥


प्रमथ्य दैत्यं प्रतिवारणं मृधे 

यो मां रसाया जगदादिसूकरः।

कृत्वाग्रदंष्ट्रे निरगादुदन्वतः 

       क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ॥ ३९॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 

पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!