भागवत पञ्चम स्कन्ध दशम अध्याय ( bhagwat 5.10 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 5.10
bhagwat chapter 5.10


श्रीशुक उवाच


अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिबिकां स महानुभावः ॥ १॥ 

यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २॥

अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः ॥ ३॥ 

न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४॥

सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसावृतमतिराह ॥ ५॥ 

अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान्सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान्सखे नो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्य-गुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६॥

अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७॥

एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्ब्राह्मणो ब्रह्मभूतसर्वभूत सुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ८॥ 


ब्राह्मण उवाच


त्वयोदितं व्यक्तमविप्रलब्धं 

  भर्तुः स मे स्याद्यदि वीर भारः।

गन्तुर्यदि स्यादधिगम्यमध्वा 

          पीवेति राशौ न विदां प्रवादः ॥ ९॥


स्थौल्यं कार्श्यं व्याधय आधयश्च 

क्षुत्तृड्भयं कलिरिच्छा जरा च।

निद्रा रतिर्मन्युरहं मदः शुचो 

          देहेन जातस्य हि मे न सन्ति ॥ १०॥


जीवन्मृतत्वं नियमेन राजना-

द्यन्तवद्यद्विकृतस्य दृष्टम्।

स्वस्वाम्यभावो ध्रुव ईड्य यत्र 

          तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥ ११॥


विशेषबुद्धेर्विवरं मनाक्च 

पश्याम यन्न व्यवहारतोऽन्यत्।

क ईश्वरस्तत्र किमीशितव्यं 

तथापि राजन्करवाम किं ते ॥ १२॥


उन्मत्तमत्तजडवत्स्वसंस्थां 

गतस्य मे वीर चिकित्सितेन।

अर्थः कियान्भवता शिक्षितेन 

        स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३॥


श्रीशुक उवाच


एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन्राजयानमपि तथोवाह ॥ १४॥ स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्श्रद्धयाधिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृतः क्षमापयन्विगतनृपदेवस्मय उवाच ॥ १५॥

कस्त्वं निगूढश्चरसि द्विजानां 

बिभर्षि सूत्रं कतमोऽवधूतः।

कस्यासि कुत्रत्य इहापि कस्मा-

         त्क्षेमाय नश्चेदसि नोत शुक्लः ॥ १६॥


नाहं विशङ्के सुरराजवज्रान्न 

त्र्यक्षशूलान्न यमस्य दण्डात्।

नाग्न्यर्कसोमानिलवित्तपास्त्रा-

          च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७॥


तद्ब्रूह्यसङ्गो       जडवन्निगूढ 

विज्ञानवीर्यो   विचरस्यपारः।

वचांसि योगग्रथितानि साधो 

           न नः क्षमन्ते मनसापि भेत्तुम् ॥ १८॥


अहं च योगेश्वरमात्मतत्त्व

विदां मुनीनां परमं गुरुं वै।

प्रष्टुं प्रवृत्तः किमिहारणं त-

         त्साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ १९॥


स वै भवा लोकनिरीक्षणार्थ-

मव्यक्तलिङ्गो विचरत्यपि स्वित्।

योगेश्वराणां गतिमन्धबुद्धिः 

कथं विचक्षीत गृहानुबन्धः ॥ २०॥


दृष्टः श्रमः कर्मत आत्मनो वै 

भर्तुर्गन्तुर्भवतश्चानुमन्ये   ।

यथासतोदानयनाद्यभावा-

       त्समूल इष्टो व्यवहारमार्गः ॥ २१॥


स्थाल्यग्नितापात्पयसोऽभिताप-

स्तत्तापतस्तण्डुलगर्भरन्धिः।  

देहेन्द्रियास्वाशयसन्निकर्षा-

त्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२॥


शास्ताभिगोप्ता नृपतिः प्रजानां 

यः किङ्करो वै न पिनष्टि पिष्टम्।

स्वधर्ममाराधनमच्युतस्य 

    यदीहमानो विजहात्यघौघम् ॥ २३॥


तन्मे भवान्नरदेवाभिमान 

मदेन तुच्छीकृतसत्तमस्य।

कृषीष्ट मैत्रीदृशमार्तबन्धो 

      यथा तरे सदवध्यानमंहः ॥ २४॥


न विक्रिया विश्वसुहृत्सखस्य 

साम्येन वीताभिमतेस्तवापि।

महद्विमानात्स्वकृताद्धि मादृङ्न-

   ङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे दशमोऽध्यायः॥ १०॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!