भागवत पञ्चम स्कन्ध प्रथम अध्याय ( bhagwat 5.1)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 5.1
bhagwat chapter 5.1


राजोवाच


प्रियव्रतो   भागवत  आत्मारामः  कथं  मुने।

      गृहेऽरमत   यन्मूलः    कर्मबन्धः   पराभवः ॥ १॥

                         

न   नूनं   मुक्तसङ्गानां  तादृशानां द्विजर्षभ।  

  गृहेष्वभिनिवेशोऽयं   पुंसां  भवितुमर्हति ॥२॥


महतां     खलु   विप्रर्षे उत्तमश्लोकपादयोः।

      छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ॥ ३॥


संशयोऽयं       महान्ब्रह्मन्दारागारसुतादिषु।

      सक्तस्य  यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥४॥


श्रीशुक उवाच


बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ ५ ॥ यर्हि वाव ह राजन्स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणो ऽवनितलपरिपालनायाम्नात प्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशित सकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः ॥ ६॥ अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसितसकलजगद् अभिप्राय आत्मयोनिरखिलनिगम - निज - गण - परिवेष्टितः स्वभवनादवततार ॥७॥ स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममर परिवृढैरभिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्य-चारणमुनि गणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥८॥ तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥९॥ भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं सदयहासावलोक इति होवाच ॥ १०॥


 श्रीभगवानुवाच


निबोध तातेदमृतं ब्रवीमि 

  मासूयितुं देवमर्हस्यप्रमेयम्।

  वयं भवस्ते तत एष महर्षि -

               र्वहाम सर्वे विवशा यस्य दिष्टम् ॥११॥


      न तस्य कश्चित्तपसा विद्यया वा 

       न  योगवीर्येण    मनीषया   वा।

      नैवार्थधर्मैः   परतः   स्वतो  वा 

             कृतं   विहन्तुं तनुभृद्विभूयात् ॥ १२॥


भवाय नाशाय च कर्म कर्तुं

   शोकाय मोहाय सदा भयाय।

 सुखाय दुःखाय च देहयोग-

        मव्यक्तदिष्टं जनताङ्ग धत्ते ॥१३॥


     यद्वाचि तन्त्यां गुणकर्मदामभिः 

       सुदुस्तरैर्वत्स    वयं  सुयोजिताः।

       सर्वे      वहामो    बलिमीश्वराय 

            प्रोता नसीव द्विपदे चतुष्पदः ॥१४॥


 ईशाभिसृष्टं   ह्यवरुन्ध्महेऽङ्ग 

   दुःखं सुखं वा गुणकर्मसङ्गात्।

 आस्थाय   तत्तद्यदयुङ्क्त  नाथ-

           श्चक्षुष्मतान्धा इव नीयमानाः ॥ १५॥


मुक्तोऽपि तावद्बिभृयात्स्वदेह-

 मारब्धमश्नन्नभिमानशून्यः    ।

यथानुभूतं      प्रतियातनिद्रः 

       किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥१६॥


भयं प्रमत्तस्य वनेष्वपि स्या-

 द्यतः  स आस्ते  सहषट्सपत्नः।

जितेन्द्रियस्यात्मरतेर्बुधस्य   

           गृहाश्रमः किं नु करोत्यवद्यम् ॥१७॥


यः षट्सपत्नान्विजिगीषमाणो 

गृहेषु  निर्विश्य यतेत पूर्वम्।

अत्येति दुर्गाश्रित ऊर्जितारी-

           न्क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८॥


त्वं त्वब्जनाभाङ्घ्रिसरोजकोश 

दुर्गाश्रितो     निर्जितषट्सपत्नः।

भुङ्क्ष्वेह    भोगान्पुरुषातिदिष्टा-

         न्विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९॥


श्रीशुक उवाच


इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह ॥ २०॥ भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषम-मभिसमीक्षमाणयोरात्म-समवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥२१॥ मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजमखिल धरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम ॥२२॥ इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्बन्धध्वंसन परानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयो ऽवदातोऽपि मानवर्धनो महतां महीतलमनुशशास ॥ २३॥ अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ॥२४॥ आग्नीध्रेध्मजिह्वयज्ञबाहु-महावीर-हिरण्यरेतो-घृतपृष्ठ-सवन-मेधातिथि-वीतिहोत्रकवय इति सर्व एवाग्निनामानः ॥२५॥ एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन् ॥२६॥ तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्त-र्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यग् आत्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः ॥२७॥ अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः ॥२८॥ एवमुपशमायनेषु स्वतनयेष्वथ जगतीपति-र्जगतीमर्बुदान्येकादश- परिवत्सराणा-मव्याहताखिल-पुरुषकारसारसम्भृत-दोर्दण्डयुगलापीडितमौर्वी-गुणस्तनितविरमित धर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमान-प्रमोदप्रसरणयौषिण्य-व्रीडाप्रमुषित हासावलोक-रुचिरक्ष्वेल्यादिभिः पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥२९॥ यावदवभासयति सुरगिरिमनुपरिक्रामन्भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुष प्रभावस्तदनभिनन्दन्समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्त कृत्वस्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः ॥३०॥ ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन्यत एव कृताः सप्त भुवो द्वीपाः ॥३१॥ जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः समन्तत उपकॢप्ताः ॥३२॥दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद्देवयानी नाम काव्यसुता ॥३३॥


नैवंविधः पुरुषकार उरुक्रमस्य

 पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम्।

चित्रं विदूरविगतः सकृदाददीत

           यन्नामधेयमधुना स जहाति बन्धम् ॥३४॥


स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्ग संसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह ॥ ३५॥ अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयांचकार ॥३६॥परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ॥३७॥ तस्य ह वा एते श्लोकाः -


प्रियव्रतकृतं     कर्म  को  नु कुर्याद्विनेश्वरम्।

       यो नेमिनिम्नैरकरोच्छायां घ्नन्सप्त वारिधीन् ॥३८॥

भूसंस्थानं    कृतं    येन सरिद्गिरिवनादिभिः।

        सीमा  च  भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥३९॥

 भौमं   दिव्यं  मानुषं च महित्वं कर्मयोगजम्।

         यश्चक्रे      निरयौपम्यं      पुरुषानुजनप्रियः ॥४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!