भागवत चतुर्थ स्कन्ध नवम अध्याय ( bhagwat 4.9 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.9
bhagwat chapter 4.9


                

                    मैत्रेय उवाच


ते एवमुत्सन्नभया उरुक्रमे

     कृतावनामाः प्रययुस्त्रिविष्टपम् ।

सहस्रशीर्षापि ततो गरुत्मता

     मधोर्वनं भृत्यदिदृक्षया गतः ॥ १ ॥


स वै धिया योगविपाकतीव्रया

     हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।

तिरोहितं सहसैवोपलक्ष्य

     बहिःस्थितं तदवस्थं ददर्श ॥ २ ॥


तद्दर्शनेनागतसाध्वसः क्षितौ

     अवन्दताङ्‌गं विनमय्य दण्डवत् ।

दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकः

     चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३ ॥


स तं विवक्षन्तमतद्विदं हरिः

     ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः ।

कृताञ्जलिं ब्रह्ममयेन कम्बुना

     पस्पर्श बालं कृपया कपोले ॥ ४ ॥


स वै तदैव प्रतिपादितां गिरं

     दैवीं परिज्ञातपरात्मनिर्णयः ।

तं भक्तिभावोऽभ्यगृणादसत्वरं

     परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ ५ ॥


                    ध्रुव उवाच


योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां

     संजीवयत्यखिलशक्तिधरः स्वधाम्ना ।

अन्यांश्च हस्तचरणश्रवणत्वगादीन्

     प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥


एकस्त्वमेव भगवन् इदमात्मशक्त्या

     मायाख्ययोरुगुणया महदाद्यशेषम् ।

सृष्ट्वानुविश्य पुरुषस्तदसद्‍गुणेषु

     नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥


त्वद्दत्तया वयुनयेदमचष्ट विश्वं

     सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।

तस्यापवर्ग्यशरणं तव पादमूलं

     विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८ ॥


नूनं विमुष्टमतयस्तव मायया ते

     ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ।

अर्चन्ति कल्पकतरुं कुणपोपभोग्यम्

     इच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ९ ॥


या निर्वृतिस्तनुभृतां तव पादपद्म

     ध्यानाद्‍भवज्जनकथाश्रवणेन वा स्यात् ।

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्

     किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १० ॥


भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्‌गो

     भूयादनन्त महतां अमलाशयानाम् ।

येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं

     नेष्ये भवद्‍गुणकथामृतपानमत्तः ॥ ११ ॥


ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं

     ये चान्वदः सुतसुहृद्‍गृहवित्तदाराः ।

ये त्वब्जनाभ भवदीयपदारविन्द

     सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्‌गाः ॥ १२ ॥


तिर्यङ्‌नगद्विजसरीसृपदेवदैत्य

     मर्त्यादिभिः परिचितं सदसद्विशेषम् ।

रूपं स्थविष्ठमज ते महदाद्यनेकं

     नातः परं परम वेद्मि न यत्र वादः ॥ १३ ॥


कल्पान्त एतदखिलं जठरेण गृह्णन्

     शेते पुमान् स्वदृगनन्तसखस्तदङ्‌के ।

यन्नाभिसिन्धुरुहकाञ्चन लोकपद्म

     गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥


त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा

     कूटस्थ आदिपुरुषो भगवान् त्र्यधीशः ।

यद्‍बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या

     द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५ ॥


यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति

     विद्यादयो विविधशक्तय आनुपूर्व्यात् ।

तद्‍ब्रह्म विश्वभवमेकमनन्तमाद्यम्

     आनन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥


सत्याशिषो हि भगवन् तव पादपद्मम्

     आशीस्तथानुभजतः पुरुषार्थमूर्तेः ।

अप्येवमार्य भगवान्परिपाति दीनान्

     वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥


                    मैत्रेय उवाच


अथाभिष्टुत एवं वै सत्सङ्‌कल्पेन धीमता ।

भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८ ॥


                 श्रीभगवानुवाच


वेदाहं ते व्यवसितं हृदि राजन्यबालक ।

तत्प्रयच्छामि भद्रं ते दुरापं अपि सुव्रत ॥ १९ ॥


नान्यैरधिष्ठितं भद्र यद्‍भ्राजिष्णु ध्रुवक्षिति ।

यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २० ॥


मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् ।

धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ।

चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥ २१ ॥


प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः ।

षट्त्रिंशद्‌ वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥ २२ ॥


त्वद्‍भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः ।

अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३ ॥


इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।

भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ २४ ॥


ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।

उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ २५ ॥


                       मैत्रेय उवाच 


इत्यर्चितः स भगवान् अतिदिश्यात्मनः पदम् ।

बालस्य पश्यतो धाम स्वं अगाद् गरुडध्वजः ॥ २६ ॥


सोऽपि सङ्‌कल्पजं विष्णोः पादसेवोपसादितम् ।

प्राप्य सङ्‌कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् ॥ २७ ॥


                    विदुर उवाच


सुदुर्लभं यत्परमं पदं हरेः

     मायाविनस्तत् चरणार्चनार्जितम् ।

लब्ध्वाप्यसिद्धार्थमिवैकजन्मना

     कथं स्वमात्मानममन्यतार्थवित् ॥ २८ ॥


                      मैत्रेय उवाच


मातुः सपत्‍न्या वाग्बाणैः हृदि विद्धस्तु तान् स्मरन् ।

नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात् तापमुपेयिवान् ॥ २९ ॥


                     ध्रुव उवाच


समाधिना नैकभवेन यत्पदं

     विदुः सनन्दादय ऊर्ध्वरेतसः ।

मासैरहं षड्‌भिरमुष्य पादयोः

     छायामुपेत्यापगतः पृथङ्‌मतिः ॥ ३० ॥


अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत ।

भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥ ३१ ॥


मतिर्विदूषिता देवैः पतद्‌भिः असहिष्णुभिः ।

यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ॥ ३२ ॥


दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् ।

तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥


मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।

प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ।

भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥ ३४ ॥


स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत ।

ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥ ३५ ॥


                    मैत्रेय उवाच


न वै मुकुन्दस्य पदारविन्दयो

     रजोजुषस्तात भवादृशा जनाः ।

वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो

     यदृच्छया लब्धमनःसमृद्धयः ॥ ३६ ॥


आकर्ण्यात्मजमायान्तं सम्परेत्य यथाऽऽगतम् ।

राजा न श्रद्दधे भद्रं अभद्रस्य कुतो मम ॥ ३७ ॥


श्रद्धाय वाक्यं देवर्षेः हर्षवेगेन धर्षितः ।

वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८ ॥


सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ।

ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥ ३९ ॥


शङ्‌खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः ।

निश्चक्राम पुरात् तूर्णं आत्मजाभीक्षणोत्सुकः ॥ ४० ॥


सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते ।

आरुह्य शिबिकां सार्धं उत्तमेनाभिजग्मतुः ॥ ४१ ॥


तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।

अवरुह्य नृपस्तूर्णं आसाद्य प्रेमविह्वलः ॥ ४२ ॥


परिरेभेऽङ्‌गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् ।

विष्वक्सेनाङ्‌घ्रिसंस्पर्श हताशेषाघबन्धनम् ॥ ४३ ॥


अथाजिघ्रन् मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः ।

स्नापयामास तनयं जातोद्दाममनोरथः ॥ ४४ ॥


अभिवन्द्य पितुः पादौ आशीर्भिश्चाभिमन्त्रितः ।

ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥ ४५ ॥


सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् ।

परिष्वज्याह जीवेति बाष्पगद्‍गदया गिरा ॥ ४६ ॥


यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः ।

तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ ४७ ॥


उत्तमश्च ध्रुवश्चोभौ अन्योन्यं प्रेमविह्वलौ ।

अङ्‌गसङ्‌गाद् उत्पुलकौ अस्रौघं मुहुरूहतुः ॥ ४८ ॥


सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् ।

उपगुह्य जहावाधिं तदङ्‌गस्पर्शनिर्वृता ॥ ४९ ॥


पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः ।

तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥ ५० ॥


तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा ।

प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥ ५१ ॥


अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा ।

यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ ५२ ॥


लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।

आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ॥ ५३ ॥


तत्र तत्रोपसङ्‌कॢप्तैः लसन् मकरतोरणैः ।

सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥ ५४ ॥


चूतपल्लववासःस्रङ्‌ मुक्तादामविलम्बिभिः ।

उपस्कृतं प्रतिद्वारं अपां कुम्भैः सदीपकैः ॥ ५५ ॥


प्राकारैः गोपुरागारैः शातकुम्भपरिच्छदैः ।

सर्वतोऽलङ्‌कृतं श्रीमद् विमानशिखरद्युभिः ॥ ५६ ॥


मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम् ।

लाजाक्षतैः पुष्पफलैः तण्डुलैर्बलिभिर्युतम् ॥ ५७ ॥


ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः ।

सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च ॥ ५८ ॥


उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः ।

शृण्वन् तद्वल्गुगीतानि प्राविशद्‍भवनं पितुः ॥ ५९ ॥


महामणिव्रातमये स तस्मिन् भवनोत्तमे ।

लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥ ६० ॥


पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ ६१ ॥


यत्र स्फटिककुड्येषु महामारकतेषु च ।

मणिप्रदीपा आभान्ति ललनारत्‍नसंयुताः ॥ ६२ ॥


उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः ।

कूजद्विहङ्‌गमिथुनैः गायन्मत्तमधुव्रतैः ॥ ६३ ॥


वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः ।

हंसकारण्डवकुलैः जुष्टाश्चक्राह्वसारसैः ॥ ६४ ॥


उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् ।

श्रुत्वा दृष्ट्वाद्‍भुततमं प्रपेदे विस्मयं परम् ॥ ६५ ॥


वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् ।

अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ ६६ ॥


आत्मानं च प्रवयसं आकलय्य विशाम्पतिः ।

वनं विरक्तः प्रातिष्ठद् विमृशन्नात्मनो गतिम् ॥ ६७ ॥

 

   इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे ध्रुवराज्याभिषेक वर्णनं नाम नवमोऽध्यायः ॥ ९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!