भागवत चतुर्थ स्कन्ध अष्टम अध्याय (bhagwat 4.8 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.8
bhagwat chapter 4.8


                    

                मैत्रेय उवाच


सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः ।

नैते गृहान् ब्रह्मसुता ह्यावसन् ऊर्ध्वरेतसः ॥ १ ॥


मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रुहन् ।

असूत मिथुनं तत्तु निर्‌ऋतिर्जगृहेऽप्रजः ॥ २ ॥


तयोः समभवल्लोभो निकृतिश्च महामते ।

ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ॥ ३ ॥


दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम ।

तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥


सङ्‌ग्रहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ ।

त्रिः श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५ ॥


अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह ।

स्वायम्भुवस्यापि मनोः हरेरंशांशजन्मनः ॥ ६ ॥


प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ ।

वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ७ ॥


जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।

सुरुचिः प्रेयसी पत्युः नेतरा यत्सुतो ध्रुवः ॥ ८ ॥


एकदा सुरुचेः पुत्रं अङ्‌कमारोप्य लालयन् ।

उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९ ॥


तथा चिकीर्षमाणं तं सपत्‍न्यास्तनयं ध्रुवम् ।

सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ॥ १० ॥


न वत्स नृपतेर्धिष्ण्यं भवान् आरोढुमर्हति ।

न गृहीतो मया यत्त्वं कुक्षौ अपि नृपात्मजः ॥ ११ ॥


बालोऽसि बत नात्मानं अन्यस्त्रीगर्भसम्भृतम् ।

नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥ १२ ॥


तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे ।

गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३ ॥

               

                  मैत्रेय उवाच 


मातुः सपत्‍न्याः स दुरुक्तिविद्धः

     श्वसन् रुषा दण्डहतो यथाहिः ।

हित्वा मिषन्तं पितरं सन्नवाचं

     जगाम मातुः प्ररुदन् सकाशम् ॥ १४ ॥


तं निःश्वसन्तं स्फुरिताधरोष्ठं

     सुनीतिरुत्सङ्‌ग उदूह्य बालम् ।

निशम्य तत्पौरमुखान्नितान्तं

     सा विव्यथे यद्‍गदितं सपत्‍न्या ॥ १५ ॥


सोत्सृज्य धैर्यं विललाप शोक

     दावाग्निना दावलतेव बाला ।

वाक्यं सपत्‍न्याः स्मरती सरोज

     श्रिया दृशा बाष्पकलामुवाह ॥ १६ ॥


दीर्घं श्वसन्ती वृजिनस्य पारं

     अपश्यती बालकमाह बाला ।

मामङ्‌गलं तात परेषु मंस्था

     भुङ्‌क्ते जनो यत्परदुःखदस्तत् ॥ १७ ॥


सत्यं सुरुच्याभिहितं भवान्मे

     यद् दुर्भगाया उदरे गृहीतः ।

स्तन्येन वृद्धश्च विलज्जते यां

     भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८ ॥


आतिष्ठ तत्तात विमत्सरस्त्वं

     उक्तं समात्रापि यदव्यलीकम् ।

आराधयाधोक्षजपादपद्मं

     यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९ ॥


यस्याङ्‌घ्रिपद्मं परिचर्य विश्व

     विभावनायात्तगुणाभिपत्तेः ।

अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं

     पदं जितात्मश्वसनाभिवन्द्यम् ॥ २० ॥


तथा मनुर्वो भगवान्पितामहो

     यमेकमत्या पुरुदक्षिणैर्मखैः ।

इष्ट्वाभिपेदे दुरवापमन्यतो

     भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१ ॥


तमेव वत्साश्रय भृत्यवत्सलं

     मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् ।

अनन्यभावे निजधर्मभाविते

     मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥


नान्यं ततः पद्मपलाशलोचनाद्

     दुःखच्छिदं ते मृगयामि कञ्चन ।

यो मृग्यते हस्तगृहीतपद्मया

     श्रियेतरैरङ्‌ग विमृग्यमाणया ॥ २३ ॥


                      मैत्रेय उवाच


एवं सञ्जल्पितं मातुः आकर्ण्यार्थागमं वचः ।

सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात् ॥ २४ ॥


नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् ।

स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः ॥ २५ ॥


अहो तेजः क्षत्रियाणां मानभङ्‌गममृष्यताम् ।

बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः ॥ २६ ॥


                     नारद उवाच


नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक ।

लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७ ॥


विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः ।

पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः ॥ २८ ॥


परितुष्येत् ततस्तात तावन्मात्रेण पूरुषः ।

दैवोपसादितं यावद् वीक्ष्येश्वरगतिं बुधः ॥ २९ ॥


अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।

यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३० ॥


मुनयः पदवीं यस्य निःसङ्‌गेनोरुजन्मभिः ।

न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१ ॥


अतो निवर्ततामेष निर्बन्धस्तव निष्फलः ।

यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२ ॥


यस्य यद् दैवविहितं स तेन सुखदुःखयोः ।

आत्मानं तोषयन् देही तमसः पारमृच्छति ॥ ३३ ॥


गुणाधिकान्मुदं लिप्सेद् अनुक्रोशं गुणाधमात् ।

मैत्रीं समानादन्विच्छेत् न तापैरभिभूयते ॥ ३४ ॥


                      ध्रुव उवाच 


सोऽयं शमो भगवता सुखदुःखहतात्मनाम् ।

दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥ ३५ ॥


अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषः ।

सुरुच्या दुर्वचोबाणैः न भिन्ने श्रयते हृदि ॥ ३६ ॥


पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।

ब्रूहि अस्मत् पितृभिर्ब्रह्मन् अन्यैरप्यनधिष्ठितम् ॥ ३७ ॥


नूनं भवान् भगवतो योऽङ्‌गजः परमेष्ठिनः ।

वितुदन्नटते वीणां हिताय जगतोऽर्कवत् ॥ ३८ ॥


                     मैत्रेय उवाच 


इत्युदाहृतमाकर्ण्य भगवान् नारदस्तदा ।

प्रीतः प्रत्याह तं बालं सद्वाक्यं अनुकम्पया ॥ ३९ ॥


                      नारद उवाच


जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते ।

भगवान् वासुदेवस्तं भज तं प्रवणात्मना ॥ ४० ॥


धर्मार्थकाममोक्षाख्यं य इच्छेत् श्रेय आत्मनः ।

एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥ ४१ ॥


तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।

पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ ४२ ॥


स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे ।

कृत्वोचितानि निवसन् आत्मनः कल्पितासनः ॥ ४३ ॥


प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् ।

शनैर्व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् ॥ ४४ ॥


प्रसादाभिमुखं शश्वत् प्रसन्नवदनेक्षणम् ।

सुनासं सुभ्रुवं चारु कपोलं सुरसुन्दरम् ॥ ४५ ॥


तरुणं रमणीयाङ्‌गं अरुणोष्ठेक्षणाधरम् ।

प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६ ॥


श्रीवत्साङ्‌कं घनश्यामं पुरुषं वनमालिनम् ।

शङ्‌खचक्रगदापद्मैः अभिव्यक्तचतुर्भुजम् ॥ ४७ ॥


किरीटिनं कुण्डलिनं केयूरवलयान्वितम् ।

कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८ ॥


काञ्चीकलापपर्यस्तं लसत्काञ्चन नूपुरम् ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९ ॥


पद्‍भ्यां नखमणिश्रेण्या विलसद्‍भ्यां समर्चताम् ।

हृत्पद्मकर्णिकाधिष्ण्यं आक्रम्यात् मन्यवस्थितम् ॥ ५० ॥


स्मयमानं अभिध्यायेत् सानुरागावलोकनम् ।

नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१ ॥


एवं भगवतो रूपं सुभद्रं ध्यायतो मनः ।

निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२ ॥


जपश्च परमो गुह्यः श्रूयतां मे नृपात्मज ।

यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ ५३ ॥


ॐ नमो भगवते वासुदेवाय ।

मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः ।

सपर्यां विविधैर्द्रव्यैः देशकालविभागवित् ॥ ५४ ॥


सलिलैः शुचिभिर्माल्यैः वन्यैर्मूलफलादिभिः ।

शस्ताङ्‌कुरांशुकैश्चार्चेत् तुलस्या प्रियया प्रभुम् ॥ ५५ ॥


लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् ।

आभृतात्मा मुनिः शान्तो यतवाङ्‌मितवन्यभुक् ॥ ५६ ॥


स्वेच्छावतारचरितैः अचिन्त्यनिजमायया ।

करिष्यति उत्तमश्लोकः तद् ध्यायेद् हृदयङ्‌गमम् ॥ ५७ ॥


परिचर्या भगवतो यावत्यः पूर्वसेविताः ।

ता मंत्रहृदयेनैव प्रयुञ्ज्यान् मंत्रमूर्तये ॥ ५८ ॥


एवं कायेन मनसा वचसा च मनोगतम् ।

परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९ ॥


पुंसां अमायिनां सम्यक् भजतां भाववर्धनः ।

श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् ॥ ६० ॥


विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।

तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥ ६१ ॥


इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः ।

ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ ६२ ॥


तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः ।

अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ ६३ ॥


                    नारद उवाच


राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।

किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥ ६४ ॥


                     राजोवाच


सुतो मे बालको ब्रह्मन् स्त्रैणेना-करुणात्मना ।

निर्वासितः पञ्चवर्षः सह मात्रा महान्कविः ॥ ६५ ॥


अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः ।

श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥ ६६ ॥


अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।

योऽङ्‌कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः॥ ६७ ॥


                       नारद उवाच


मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते ।

तत्प्रभावं अविज्ञाय प्रावृङ्‌क्ते यद्यशो जगत् ॥ ६८ ॥


सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।

ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ६९ ॥


                   मैत्रेय उवाच


इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः ।

राजलक्ष्मीमनादृत्य पुत्रं एवान्वचिन्तयत् ॥ ७० ॥


तत्राभिषिक्तः प्रयतः तां उपोष्य विभावरीम् ।

समाहितः पर्यचर दृष्यादेशेन पूरुषम् ॥ ७१ ॥


त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः ।

आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥ ७२ ॥


द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने ।

तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयन् विभुम् ॥ ७३ ॥


तृतीयं चानयन् मासं नवमे नवमेऽहनि ।

अब्भक्ष उत्तमश्लोकं उपाधावत्समाधिना ॥ ७४ ॥


चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि ।

वायुभक्षो जितश्वासो ध्यायन् देवमधारयत् ॥ ७५ ॥


पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः ।

ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः ॥ ७६ ॥


सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।

ध्यायन् भगवतो रूपं नाद्राक्षीत् किंचनापरम् ॥ ७७ ॥


आधारं महदादीनां प्रधानपुरुषेश्वरम् ।

ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८ ॥


यदैकपादेन स पार्थिवार्भकः

     तस्थौ तदङ्‌गुष्ठनिपीडिता मही ।

ननाम तत्रार्धमिभेन्द्रधिष्ठिता

     तरीव सव्येतरतः पदे पदे ॥ ७९ ॥


तस्मिन् अभिध्यायति विश्वमात्मनो

     द्वारं निरुध्यासुमनन्यया धिया ।

लोका निरुच्छ्वासनिपीडिता भृशं

     सलोकपालाः शरणं ययुर्हरिम् ॥ ८० ॥


                     देवा ऊचुः


नैवं विदामो भगवन् प्राणरोधं

     चराचरस्याखिलसत्त्वधाम्नः ।

विधेहि तन्नो वृजिनाद्विमोक्षं

     प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१ ॥


                 श्रीभगवानुवाच


मा भैष्ट बालं तपसो दुरत्ययान्

     निवर्तयिष्ये प्रतियात स्वधाम ।

यतो हि वः प्राणनिरोध आसीत्

     औत्तानपादिर्मयि सङ्‌गतात्मा ॥ ८२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

    चतुर्थस्कन्धे ध्रुवचरिते अष्टमोऽध्यायः ॥ ८ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!