भागवत चतुर्थ स्कन्ध सप्तम अध्याय (bhagwat 4.7 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.7
bhagwat chapter 4.7

                

                 मैत्रेय उवाच


इत्यजेनानुनीतेन भवेन परितुष्यता ।

अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥


                 महादेव उवाच


नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।

देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २ ॥


प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः ।

मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ ३ ॥


पूषा तु यजमानस्य दद्‌भिर्जक्षतु पिष्टभुक् ।

देवाः प्रकृतसर्वाङ्‌गा ये मे उच्छेषणं ददुः ॥ ४ ॥


बाहुभ्यां अश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः ।

भवन्तु अध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५ ॥


                     मैत्रेय उवाच


तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।

परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥ ६ ॥


ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।

भूयस्तद् देवयजनं समीढ्वद्वेधसो ययुः ॥ ७ ॥


विधाय कार्त्स्न्येन च तद् यदाह भगवान्भवः ।

सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ ८ ॥


सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः ।

सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ ९ ॥


तदा वृषध्वजद्वेष कलिलात्मा प्रजापतिः ।

शिवावलोकाद् अभवत् शरद्ध्रद इवामलः ॥ १० ॥


भवस्तवाय कृतधीः नाशक्नोत् अनुरागतः ।

औत्कण्ठ्याद् बाष्पकलया संपरेतां सुतां स्मरन् ॥ ११ ॥


कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः ।

शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ १२ ॥


                      दक्ष उवाच


भूयाननुग्रह अहो भवता कृतो मे

     दण्डस्त्वया मयि भृतो यदपि प्रलब्धः ।

न ब्रह्मबन्धुषु च वां भगवन् अवज्ञा

     तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥ १३ ॥


विद्यातपो व्रतधरान् मुखतः स्म विप्रान् ।

     ब्रह्माऽऽत्मतत्त्वमवितुं प्रथमं त्वमस्राक् ।

तद्‍ब्राह्मणान् परम सर्वविपत्सु पासि ।

     पालः पशूनिव विभो प्रगृहीतदण्डः ॥ १४ ॥


योऽसौ मयाविदिततत्त्वदृशा सभायां

     क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् ।

अर्वाक् पतन्तमर्हत्तमनिन्दयापाद्

     दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ १५ ॥

                      

                   मैत्रेय उवाच


क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमंत्रितः ।

कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः ॥ १६ ॥


वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः ।

पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७ ॥


अध्वर्युणाऽऽत्त हविषा यजमानो विशाम्पते ।

धिया विशुद्धया दध्यौ तथा प्रादुरभूत् हरिः ॥ १८ ॥


तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।

मुष्णन् तेज उपानीतः तार्क्ष्येण स्तोत्रवाजिना ॥ १९ ॥


श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो

     नीलालक भ्रमरमण्डितकुण्डलास्यः ।

शङ्‌खाब्जचक्रशरचापगदासिचर्म

     व्यग्रैर्हिरण्मयभुजैः इव कर्णिकारः ॥ २० ॥


वक्षस्यधिश्रितवधूर्वनमाल्युदार

     हासावलोककलया रमयंश्च विश्वम् ।

पार्श्वभ्रमद्व्यजन चामरराजहंसः

     श्वेतातपत्रशशिनोपरि रज्यमानः ॥ २१ ॥


तमुपागतमालक्ष्य सर्वे सुरगणादयः ।

प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ २२ ॥


तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः ।

मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३ ॥


अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः ।

यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥


दक्षो गृहीतार्हणसादनोत्तमं

     यज्ञेश्वरं विश्वसृजां परं गुरुम् ।

सुनन्दनन्दाद्यनुगैर्वृतं मुदा

     गृणन्प्रपेदे प्रयतः कृताञ्जलिः ॥ २५ ॥


                       दक्ष उवाच


शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं

     चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।

तिष्ठन् तयैव पुरुषत्वमुपेत्य तस्याम्

     आस्ते भवानपरिशुद्ध इवात्मतंत्र ॥ २६ ॥


                   ऋत्विज ऊचुः


तत्त्वं न ते वयमनञ्जन रुद्रशापात्

     कर्मण्यवग्रहधियो भगवन् विदामः ।

धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं

     ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः ॥ २७ ॥


                        सदस्या ऊचुः


उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र

     व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः ।

द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः

     पादौकस्ते शरणद कदा याति कामोपसृष्टः ॥ २८ ॥


                     रुद्र उवाच


तव वरद वराङ्‌घ्रावाशिषेहाखिलार्थे

     ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।

यदि रचितधियं माविद्यलोकोऽपविद्धं

     जपति न गणये तत्त्वत्परानुग्रहेण ॥ २९ ॥


                       भृगुरुवाच


यन्मायया गहनयापहृतात्मबोधा

     ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः ।

नात्मन्श्रितं तव विदन्त्यधुनापि तत्त्वं

     सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धुः ॥ ३० ॥


                     ब्रह्मोवाच


नैतत्स्वरूपं भवतोऽसौ पदार्थ

     भेदग्रहैः पुरुषो यावदीक्षेत् ।

ज्ञानस्य चार्थस्य गुणस्य चाश्रयो

     मायामयाद् व्यतिरिक्तो मतस्त्वम् ॥ ३१ ॥


                  इन्द्र उवाच


इदमप्यच्युत विश्वभावनं

     वपुरानन्दकरं मनोदृशाम् ।

सुरविद्विट्क्षपणैरुदायुधैः

     भुजदण्डैरुपपन्नमष्टभिः ॥ ३२ ॥


                   पत्‍न्य ऊचुः


यज्ञोऽयं तव यजनाय केन सृष्टो

     विध्वस्तः पशुपतिनाद्य दक्षकोपात् ।

तं नस्त्वं शवशयनाभशान्तमेधं

     यज्ञात्मन्नलिनरुचा दृशा पुनीहि ॥ ३३ ॥


                   ऋषय ऊचुः


अनन्वितं ते भगवन् विचेष्टितं

     यदात्मना चरसि हि कर्म नाज्यसे ।

विभूतये यत उपसेदुरीश्वरीं

     न मन्यते स्वयमनुवर्ततीं भवान् ॥ ३४ ॥


                    सिद्धा ऊचुः


अयं त्वत्कथामृष्टपीयूषनद्यां

     मनोवारणः क्लेशदावाग्निदग्धः ।

तृषार्तोऽवगाढो न सस्मार दावं

     न निष्क्रामति ब्रह्मसम्पन्नवन्नः ॥ ३५ ॥


                   यजमान्युवाच


स्वागतं ते प्रसीदेश तुभ्यं नमः

     श्रीनिवास श्रिया कान्तया त्राहि नः ।

त्वामृतेऽधीश नाङ्‌गैर्मखः शोभते

     शीर्षहीनः कबन्धो यथा पुरुषः ॥ ३६ ॥


                 लोकपाला ऊचुः


दृष्टः किं नो दृग्भिरसद्‍ग्रहैस्त्वं

     प्रत्यग्द्रष्टा दृश्यते येन विश्वम् ।

माया ह्येषा भवदीया हि भूमन्

     यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७ ॥


                योगेश्वरा ऊचुः


प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो

     विश्वात्मनीक्षेन्न पृथग्य आत्मनः ।

अथापि भक्त्येश तयोपधावतां

     अनन्यवृत्त्यानुगृहाण वत्सल ॥ ३८ ॥


जगदुद्‍भवस्थितिलयेषु दैवतो

     बहुभिद्यमानगुणयाऽऽत्ममायया ।

रचितात्मभेदमतये स्वसंस्थया

     विनिवर्तितभ्रमगुणात्मने नमः ॥ ३९ ॥


                     ब्रह्मोवाच


नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये ।

निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥ ४० ॥


                     अग्निरुवाच


यत्तेजसाहं सुसमिद्धतेजा

     हव्यं वहे स्वध्वर आज्यसिक्तम् ।

तं यज्ञियं पञ्चविधं च पञ्चभिः

     स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥


                      देवा ऊचुः


पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं

     त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने ।

पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः

     स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ॥ ४२ ॥


                    गन्धर्वा ऊचुः


अंशांशास्ते देव मरीच्यादय एते

     ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः ।

क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्

     तस्मै नित्यं नाथ नमस्ते करवाम ॥ ४३ ॥


                 विद्याधरा ऊचुः


त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन्

     कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः ।

क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं

     युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥ ४४ ॥


                   ब्राह्मणा ऊचुः


त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं

     त्वं हि मंत्रः समिद् दर्भपात्राणि च ।

त्वं सदस्यर्त्विजो दम्पती देवता

     अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५ ॥


त्वं पुरा गां रसाया महासूकरो

     दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।

स्तूयमानो नदन् लीलया योगिभिः

     व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥ ४६ ॥


स प्रसीद त्वमस्माकं आकाङ्‌क्षतां

     दर्शनं ते परिभ्रष्टसत्कर्मणाम् ।

कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते

     यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ ४७ ॥


                   मैत्रेय उवाच


इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।

कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८ ॥


भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् ।

दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९ ॥


                 श्रीभगवानुवाच


अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।

आत्मेश्वर उपद्रष्टा स्वयं दृगविशेषणः ॥ ५० ॥


आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज ।

सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ ५१ ॥


तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।

ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥


यथा पुमान्न स्वाङ्‌गेषु शिरःपाण्यादिषु क्वचित् ।

पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥ ५३ ॥


त्रयाणां एकभावानां यो न पश्यति वै भिदाम् ।

सर्वभूतात्मनां ब्रह्मन् स शान्तिं अधिगच्छति ॥ ५४ ॥


                     मैत्रेय उवाच

एवं भगवतादिष्टः प्रजापतिपतिर्हरिम् ।

अर्चित्वा क्रतुना स्वेन देवान् उभयतोऽयजत् ॥ ५५ ॥


रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः ।

कर्मणोदवसानेन सोमपानितरानपि ।

उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ॥ ५६ ॥


तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।

धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ॥ ५७ ॥


एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् ।

जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ॥ ५८ ॥


तमेव दयितं भूय आवृङ्‌क्ते पतिमम्बिका ।

अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ॥ ५९ ॥


एतद्‍भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।

श्रुतं भागवतात् शिष्याद् उद्धवान्मे बृहस्पतेः ॥ ६० ॥


इदं पवित्रं परमीशचेष्टितं

     यशस्यमायुष्यमघौघमर्षणम् ।

यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तयेद्

     धुनोत्यघं कौरव भक्तिभावतः॥ ६१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

 चतुर्थस्कन्धे दक्षयज्ञसंधान सप्तमोऽध्यायः ॥ ७ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!