भागवत चतुर्थ स्कन्ध षष्टम अध्याय ( bhagwat 4.6 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.6
bhagwat chapter 4.6


                    

                   मैत्रेय उवाच


अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः ।

शूलपट्टिशनिस्त्रिंश गदापरिघमुद्‍गरैः ॥ १ ॥


सञ्छिन्नभिन्नसर्वाङ्‌गाः सर्त्विक्सभ्या भयाकुलाः ।

स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ २ ॥


उपलभ्य पुरैवैतद् भगवान् अब्जसम्भवः ।

नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥


तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि ।

क्षेमाय तत्र सा भूयात् नन्न प्रायेण बुभूषताम् ॥ ४ ॥


अथापि यूयं कृतकिल्बिषा भवं

     ये बर्हिषो भागभाजं परादुः ।

प्रसादयध्वं परिशुद्धचेतसा

     क्षिप्रप्रसादं प्रगृहीताङ्‌घ्रिपद्मम् ॥ ५ ॥


आशासाना जीवितमध्वरस्य

     लोकः सपालः कुपिते न यस्मिन् ।

तमाशु देवं प्रियया विहीनं

     क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६ ॥


नाहं न यज्ञो न च यूयमन्ये

     ये देहभाजो मुनयश्च तत्त्वम् ।

विदुः प्रमाणं बलवीर्ययोर्वा

     यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥


स इत्थमादिश्य सुरानजस्तैः

     समन्वितः पितृभिः सप्रजेशैः ।

ययौ स्वधिष्ण्यान्निलयं पुरद्विषः

     कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८ ॥


जन्मौषधितपोमन्त्र योगसिद्धैर्नरेतरैः ।

जुष्टं किन्नरगन्धर्वैः अप्सरोभिर्वृतं सदा ॥ ९ ॥


नानामणिमयैः शृङ्‌गैः नानाधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैः नानामृगगणावृतैः ॥ १० ॥


नानामलप्रस्रवणैः नानाकन्दरसानुभिः ।

रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११ ॥


मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् ।

प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥


आह्वयन्तं इवोद्धस्तैः द्विजान् कामदुघैर्द्रुमैः ।

व्रजन्तमिव मातङ्‌गैः गृणन्तमिव निर्झरैः ॥ १३ ॥


मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् ।

तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥ १४ ॥


चूतैः कदम्बैर्नीपैश्च नागपुन्नाग चम्पकैः ।

पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५ ॥


स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः ।

कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥


पनसोदुम्बराश्वत्थ प्लक्ष न्यग्रोधहिङ्‌गुभिः ।

भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥ १७ ॥


खर्जूराम्रातकाम्राद्यैः प्रियाल मधुकेङ्‌गुदैः ।

द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८ ॥


कुमुदोत्पलकह्लार शतपत्रवनर्द्धिभिः ।

नलिनीषु कलं कूजत् खगवृन्दोपशोभितम् ॥ १९ ॥


मृगैः शाखामृगैः क्रोडैः मृगेन्द्रैः ऋक्षशल्यकैः ।

गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २० ॥


कर्णान्त्रैकपदाश्वास्यैः निर्जुष्टं वृकनाभिभिः ।

कदलीखण्डसंरुद्ध नलिनीपुलिनश्रियम् ॥ २१ ॥


पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया ।

विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२ ॥


ददृशुस्तत्र ते रम्यां अलकां नाम वै पुरीम् ।

वनं सौगन्धिकं चापि यत्र तन्नाम पङ्‌कजम् ॥ २३ ॥


नन्दा च अलकनन्दा च सरितौ बाह्यतः पुरः ।

तीर्थपादपदाम्भोज रजसातीव पावने ॥ २४ ॥


ययोः सुरस्त्रियः क्षत्तः अवरुह्य स्वधिष्ण्यतः ।

क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५ ॥


ययोः तत्स्नानविभ्रष्ट नवकुङ्‌कुमपिञ्जरम् ।

वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २ ॥


तारहेम महारत्‍न विमानशतसङ्‌कुलाम् ।

जुष्टां पुण्यजनस्त्रीभिः यथा खं सतडिद्‍घनम् ॥ २७ ॥


हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् ।

द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८ ॥


रक्तकण्ठखगानीक स्वरमण्डितषट्पदम् ।

कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥


वनकुञ्जर सङ्‌घृष्ट हरिचन्दनवायुना ।

अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः ॥ ३० ॥


वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः ।

प्राप्तं किम्पुरुषैर्दृष्ट्वा ते आराद् ददृशुर्वटम् ॥ ३१ ॥


स योजनशतोत्सेधः पादोनविटपायतः ।

पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥ ३२ ॥


तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।

ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥


सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् ।

उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥


विद्यातपोयोगपथं आस्थितं तमधीश्वरम् ।

चरन्तं विश्वसुहृदं वात्सल्यात् लोकमङ्‌गलम् ॥ ३५ ॥


लिङ्‌गं च तापसाभीष्टं भस्मदण्डजटाजिनम् ।

अङ्‌गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥


उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।

नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ ३७ ॥


कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।

बाहुं प्रकोष्ठेऽक्षमालां आसीनं तर्कमुद्रया ॥ ३८ ॥


तं ब्रह्मनिर्वाणसमाधिमाश्रितं

     व्युपाश्रितं गिरिशं योगकक्षाम् ।

सलोकपाला मुनयो मनूनां

     आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ ३९ ॥


स तूपलभ्यागतमात्मयोनिं

     सुरासुरेशैरभिवन्दिताङ्‌घ्रिः ।

उत्थाय चक्रे शिरसाभिवन्दन

     मर्हत्तमः कस्य यथैव विष्णुः ॥ ४० ॥


तथापरे सिद्धगणा महर्षिभिः

     ये वै समन्तादनु नीललोहितम् ।

नमस्कृतः प्राह शशाङ्‌कशेखरं

     कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१ ॥


                      ब्रह्मोवाच


जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः ।

शक्तेः शिवस्य च परं यत्तद्‍ब्रह्मा निरन्तरम् ॥ ४२ ॥


त्वमेव भगवन् एतत् शिवशक्त्योः स्वरूपयोः ।

विश्वं सृजसि पास्यत्सि क्रीडन् ऊर्णपटो यथा ॥ ४३ ॥


त्वमेव धर्मार्थदुघाभिपत्तये

     दक्षेण सूत्रेण ससर्जिथाध्वरम् ।

त्वयैव लोकेऽवसिताश्च सेतवो

     यान्ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४ ॥


त्वं कर्मणां मङ्‌गल मङ्‌गलानां

     कर्तुः स्वलोकं तनुषे स्वः परं वा ।

अमङ्‌गलानां च तमिस्रमुल्बणं

     विपर्ययः केन तदेव कस्यचित् ॥ ४५ ॥


न वै सतां त्वत् चरणार्पितात्मनां

     भूतेषु सर्वेष्वभिपश्यतां तव ।

भूतानि चात्मन्यपृथग्दिदृक्षतां

     प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥ ४६ ॥


पृथग्धियः कर्मदृशो दुराशयाः

     परोदयेनार्पितहृद्रुजोऽनिशम् ।

परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः

     तान्मावधीद् दैववधान् भवद्विधः ॥ ४७ ॥


यस्मिन्यदा पुष्करनाभमायया

     दुरन्तया स्पृष्टधियः पृथग्दृशः ।

कुर्वन्ति तत्र ह्यनुकम्पया कृपां

     न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥


भवांस्तु पुंसः परमस्य मायया

     दुरन्तयास्पृष्टमतिः समस्तदृक् ।

तया हतात्मस्वनुकर्मचेतः

     स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥


कुर्वध्वरस्योद्धरणं हतस्य भोः

     त्वयासमाप्तस्य मनो प्रजापतेः ।

न यत्र भागं तव भागिनो ददुः

     कुयाजिनो येन मखो निनीयते ॥ ५० ॥


जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः ।

भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥


देवानां भग्नगात्राणां ऋत्विजां चायुधाश्मभिः ।

भवतानुगृहीतानां आशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥


एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।

यज्ञस्ते रुद्र भागेन कल्पतां अद्य यज्ञहन् ॥ ५३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

 चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः ॥ ६ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!