Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत चतुर्थ स्कन्ध षष्टम अध्याय ( bhagwat 4.6 )

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat chaturth skandh,srimad bhagwatam canto 4, chapter 6, bhagwatdarshan

 

bhagwat chapter 4.6
bhagwat chapter 4.6


                    

                   मैत्रेय उवाच


अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः ।

शूलपट्टिशनिस्त्रिंश गदापरिघमुद्‍गरैः ॥ १ ॥


सञ्छिन्नभिन्नसर्वाङ्‌गाः सर्त्विक्सभ्या भयाकुलाः ।

स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ २ ॥


उपलभ्य पुरैवैतद् भगवान् अब्जसम्भवः ।

नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥


तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि ।

क्षेमाय तत्र सा भूयात् नन्न प्रायेण बुभूषताम् ॥ ४ ॥


अथापि यूयं कृतकिल्बिषा भवं

     ये बर्हिषो भागभाजं परादुः ।

प्रसादयध्वं परिशुद्धचेतसा

     क्षिप्रप्रसादं प्रगृहीताङ्‌घ्रिपद्मम् ॥ ५ ॥


आशासाना जीवितमध्वरस्य

     लोकः सपालः कुपिते न यस्मिन् ।

तमाशु देवं प्रियया विहीनं

     क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६ ॥


नाहं न यज्ञो न च यूयमन्ये

     ये देहभाजो मुनयश्च तत्त्वम् ।

विदुः प्रमाणं बलवीर्ययोर्वा

     यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥


स इत्थमादिश्य सुरानजस्तैः

     समन्वितः पितृभिः सप्रजेशैः ।

ययौ स्वधिष्ण्यान्निलयं पुरद्विषः

     कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८ ॥


जन्मौषधितपोमन्त्र योगसिद्धैर्नरेतरैः ।

जुष्टं किन्नरगन्धर्वैः अप्सरोभिर्वृतं सदा ॥ ९ ॥


नानामणिमयैः शृङ्‌गैः नानाधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैः नानामृगगणावृतैः ॥ १० ॥


नानामलप्रस्रवणैः नानाकन्दरसानुभिः ।

रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११ ॥


मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् ।

प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥


आह्वयन्तं इवोद्धस्तैः द्विजान् कामदुघैर्द्रुमैः ।

व्रजन्तमिव मातङ्‌गैः गृणन्तमिव निर्झरैः ॥ १३ ॥


मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् ।

तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥ १४ ॥


चूतैः कदम्बैर्नीपैश्च नागपुन्नाग चम्पकैः ।

पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५ ॥


स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः ।

कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥


पनसोदुम्बराश्वत्थ प्लक्ष न्यग्रोधहिङ्‌गुभिः ।

भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥ १७ ॥


खर्जूराम्रातकाम्राद्यैः प्रियाल मधुकेङ्‌गुदैः ।

द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८ ॥


कुमुदोत्पलकह्लार शतपत्रवनर्द्धिभिः ।

नलिनीषु कलं कूजत् खगवृन्दोपशोभितम् ॥ १९ ॥


मृगैः शाखामृगैः क्रोडैः मृगेन्द्रैः ऋक्षशल्यकैः ।

गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २० ॥


कर्णान्त्रैकपदाश्वास्यैः निर्जुष्टं वृकनाभिभिः ।

कदलीखण्डसंरुद्ध नलिनीपुलिनश्रियम् ॥ २१ ॥


पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया ।

विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२ ॥


ददृशुस्तत्र ते रम्यां अलकां नाम वै पुरीम् ।

वनं सौगन्धिकं चापि यत्र तन्नाम पङ्‌कजम् ॥ २३ ॥


नन्दा च अलकनन्दा च सरितौ बाह्यतः पुरः ।

तीर्थपादपदाम्भोज रजसातीव पावने ॥ २४ ॥


ययोः सुरस्त्रियः क्षत्तः अवरुह्य स्वधिष्ण्यतः ।

क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५ ॥


ययोः तत्स्नानविभ्रष्ट नवकुङ्‌कुमपिञ्जरम् ।

वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २ ॥


तारहेम महारत्‍न विमानशतसङ्‌कुलाम् ।

जुष्टां पुण्यजनस्त्रीभिः यथा खं सतडिद्‍घनम् ॥ २७ ॥


हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् ।

द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८ ॥


रक्तकण्ठखगानीक स्वरमण्डितषट्पदम् ।

कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥


वनकुञ्जर सङ्‌घृष्ट हरिचन्दनवायुना ।

अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः ॥ ३० ॥


वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः ।

प्राप्तं किम्पुरुषैर्दृष्ट्वा ते आराद् ददृशुर्वटम् ॥ ३१ ॥


स योजनशतोत्सेधः पादोनविटपायतः ।

पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥ ३२ ॥


तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।

ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥


सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् ।

उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥


विद्यातपोयोगपथं आस्थितं तमधीश्वरम् ।

चरन्तं विश्वसुहृदं वात्सल्यात् लोकमङ्‌गलम् ॥ ३५ ॥


लिङ्‌गं च तापसाभीष्टं भस्मदण्डजटाजिनम् ।

अङ्‌गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥


उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।

नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ ३७ ॥


कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।

बाहुं प्रकोष्ठेऽक्षमालां आसीनं तर्कमुद्रया ॥ ३८ ॥


तं ब्रह्मनिर्वाणसमाधिमाश्रितं

     व्युपाश्रितं गिरिशं योगकक्षाम् ।

सलोकपाला मुनयो मनूनां

     आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ ३९ ॥


स तूपलभ्यागतमात्मयोनिं

     सुरासुरेशैरभिवन्दिताङ्‌घ्रिः ।

उत्थाय चक्रे शिरसाभिवन्दन

     मर्हत्तमः कस्य यथैव विष्णुः ॥ ४० ॥


तथापरे सिद्धगणा महर्षिभिः

     ये वै समन्तादनु नीललोहितम् ।

नमस्कृतः प्राह शशाङ्‌कशेखरं

     कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१ ॥


                      ब्रह्मोवाच


जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः ।

शक्तेः शिवस्य च परं यत्तद्‍ब्रह्मा निरन्तरम् ॥ ४२ ॥


त्वमेव भगवन् एतत् शिवशक्त्योः स्वरूपयोः ।

विश्वं सृजसि पास्यत्सि क्रीडन् ऊर्णपटो यथा ॥ ४३ ॥


त्वमेव धर्मार्थदुघाभिपत्तये

     दक्षेण सूत्रेण ससर्जिथाध्वरम् ।

त्वयैव लोकेऽवसिताश्च सेतवो

     यान्ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४ ॥


त्वं कर्मणां मङ्‌गल मङ्‌गलानां

     कर्तुः स्वलोकं तनुषे स्वः परं वा ।

अमङ्‌गलानां च तमिस्रमुल्बणं

     विपर्ययः केन तदेव कस्यचित् ॥ ४५ ॥


न वै सतां त्वत् चरणार्पितात्मनां

     भूतेषु सर्वेष्वभिपश्यतां तव ।

भूतानि चात्मन्यपृथग्दिदृक्षतां

     प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥ ४६ ॥


पृथग्धियः कर्मदृशो दुराशयाः

     परोदयेनार्पितहृद्रुजोऽनिशम् ।

परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः

     तान्मावधीद् दैववधान् भवद्विधः ॥ ४७ ॥


यस्मिन्यदा पुष्करनाभमायया

     दुरन्तया स्पृष्टधियः पृथग्दृशः ।

कुर्वन्ति तत्र ह्यनुकम्पया कृपां

     न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥


भवांस्तु पुंसः परमस्य मायया

     दुरन्तयास्पृष्टमतिः समस्तदृक् ।

तया हतात्मस्वनुकर्मचेतः

     स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥


कुर्वध्वरस्योद्धरणं हतस्य भोः

     त्वयासमाप्तस्य मनो प्रजापतेः ।

न यत्र भागं तव भागिनो ददुः

     कुयाजिनो येन मखो निनीयते ॥ ५० ॥


जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः ।

भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥


देवानां भग्नगात्राणां ऋत्विजां चायुधाश्मभिः ।

भवतानुगृहीतानां आशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥


एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।

यज्ञस्ते रुद्र भागेन कल्पतां अद्य यज्ञहन् ॥ ५३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

 चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः ॥ ६ ॥

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत चतुर्थ स्कन्ध षष्टम अध्याय ( bhagwat 4.6 )
भागवत चतुर्थ स्कन्ध षष्टम अध्याय ( bhagwat 4.6 )
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat chaturth skandh,srimad bhagwatam canto 4, chapter 6, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhII2vG2hdN5_NRhAldrAM1KR5lEsohwevpfkxLqzFB5dBDvBQa5G3KR0-bQzJ1DSMWVIpkPL5xy1mUpdjLwHBj4fAGjL6CGPgOOuFeJWi1Rr_RiNSGt4QSp4ieJmDXwgcIZdGDXFVNn9ok2Ah7OYOcPZvcJB2ty_nfHV_pgYOs94ylAEolQjh68tK6DSs/w400-h225/bhagwat%204.6.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhII2vG2hdN5_NRhAldrAM1KR5lEsohwevpfkxLqzFB5dBDvBQa5G3KR0-bQzJ1DSMWVIpkPL5xy1mUpdjLwHBj4fAGjL6CGPgOOuFeJWi1Rr_RiNSGt4QSp4ieJmDXwgcIZdGDXFVNn9ok2Ah7OYOcPZvcJB2ty_nfHV_pgYOs94ylAEolQjh68tK6DSs/s72-w400-c-h225/bhagwat%204.6.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-46.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-46.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content