भागवत चतुर्थ स्कन्ध पञ्चम अध्याय ( bhagwat 4.5 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.5
bhagwat chapter 4.5


 

                मैत्रेय उवाच


भवो भवान्या निधनं प्रजापतेः

     असत्कृताया अवगम्य नारदात् ।

स्वपार्षदसैन्यं च तदध्वरर्भुभिः

     विद्रावितं क्रोधमपारमादधे ॥ १ ॥


क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिः

     जटां तडिद् वह्निसटोग्ररोचिषम् ।

उत्कृत्य रुद्रः सहसोत्थितो हसन्

     गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥


ततोऽतिकायस्तनुवा स्पृशन्दिवं

     सहस्रबाहुर्घनरुक् त्रिसूर्यदृक् ।

करालदंष्ट्रो ज्वलदग्निमूर्धजः

     कपालमाली विविधोद्यतायुधः ॥ ३ ॥


तं किं करोमीति गृणन्तमाह

     बद्धाञ्जलिं भगवान् भूतनाथः ।

दक्षं सयज्ञं जहि मद्‍भटानां

     त्वमग्रणी रुद्र भटांशको मे ॥ ४ ॥


आज्ञप्त एवं कुपितेन मन्युना

     स देवदेवं परिचक्रमे विभुम् ।

मेनेतदात्मानमसङ्‌गरंहसा

     महीयसां तात सहः सहिष्णुम् ॥ ५ ॥


अन्वीयमानः स तु रुद्रपार्षदैः

     भृशं नदद्‌भिर्व्यनदत्सुभैरवम् ।

उद्यम्य शूलं जगदन्तकान्तकं

     स प्राद्रवद् घोषणभूषणाङ्‌घ्रिः ॥ ॥ ६ ॥


अथर्त्विजो यजमानः सदस्याः

     ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् ।

तमः किमेतत्कुत एतद्रजोऽभू

     दिति द्विजा द्विजपत्‍न्यश्च दध्युः ॥ ७ ॥


वाता न वान्ति न हि सन्ति दस्यवः

     प्राचीनबर्हिर्जीवति होग्रदण्डः ।

गावो न काल्यन्त इदं कुतो रजो

     लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥


प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता

     ऊचुर्विपाको वृजिनस्यैव तस्य ।

यत्पश्यन्तीनां दुहितॄणां प्रजेशः

     सुतां सतीमवदध्यावनागाम् ॥ ९ ॥


यस्त्वन्तकाले व्युप्तजटाकलापः

     स्वशूलसूच्यर्पितदिग्गजेन्द्रः ।

वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान्

     उच्चाट्टहास स्तनयित्‍नुभिन्नदिक् ॥ १० ॥


अमर्षयित्वा तमसह्यतेजसं

     मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या ।

करालदंष्ट्राभिरुदस्तभागणं

     स्यात् स्वस्ति किं कोपयतो विधातुः ॥ ११ ॥


बह्वेवमुद्विग्न दृशोच्यमाने

     जनेन दक्षस्य मुहुर्महात्मनः ।

उत्पेतुरुत्पाततमाः सहस्रशो

     भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥


तावत्स रुद्रानुचरैर्मखो महान्

     नानायुधैर्वामनकैरुदायुधैः ।

पिङ्‌गैः पिशङ्‌गैर्मकरोदराननैः

     पर्याद्रवद्‌भिः विदुरान्वरुध्यत ॥ १३ ॥


केचिद्‍बभञ्जुः प्राग्वंशं पत्‍नीशालां तथापरे ।

सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥


रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।

कुण्डेष्वमूत्रयन्केचिद् बिभिदुर्वेदिमेखलाः ॥ १५ ॥


अबाधन्त मुनीनन्ये एके पत्‍नीरतर्जयन् ।

अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥


भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् ।

चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥


सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः ।

तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८ ॥


जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः ।

भृगोर्लुलुञ्चे सदसि योऽहसत् श्मश्रु दर्शयन् ॥ १९ ॥


भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।

उज्जहार सदःस्थोऽक्ष्णा यः शपन्तं असूसुचत् ॥ २० ॥


पूष्णो ह्यपातयद् दन्तान् कालिङ्‌गस्य यथा बलः ।

शप्यमाने गरिमणि योऽहसद् दर्शयन्दतः ॥ २१ ॥


आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।

छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥


शस्त्रैरस्त्रान्वितैरेवं अनिर्भिन्नत्वचं हरः ।

विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥


दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे ।

यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥ २४ ॥


साधुवादस्तदा तेषां कर्म तत्तस्य शंसताम् ।

भूतप्रेतपिशाचानां अन्येषां तद्विपर्ययः ॥ २५ ॥


जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः ।

तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥

 

 इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥ ५ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!