भागवत चतुर्थ स्कन्ध चतुर्थ अध्याय ( bhagwat 4.4 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.4
bhagwat chapter 4.4


                    मैत्रेय उवाच


एतावदुक्त्वा विरराम शङ्‌करः

     पत्‍न्यङ्‌गनाशं ह्युभयत्र चिन्तयन् ।

सुहृद् दिदृक्षुः परिशङ्‌किता भवान्

     निष्क्रामती निर्विशती द्विधाऽऽस सा ॥ १ ॥


सुहृद् दिदृक्षाप्रतिघातदुर्मनाः

     स्नेहाद्रुदत्यश्रुकलातिविह्वला ।

भवं भवान्यप्रतिपूरुषं रुषा

     प्रधक्ष्यतीवैक्षत जातवेपथुः ॥ २ ॥


ततो विनिःश्वस्य सती विहाय तं

     शोकेन रोषेण च दूयता हृदा ।

पित्रोरगात् स्त्रैणविमूढधीर्गृहान्

     प्रेम्णात्मनो योऽर्धमदात्सतां प्रियः ॥ ३ ॥


तामन्वगच्छन् द्रुतविक्रमां सतीं

     एकां त्रिनेत्रानुचराः सहस्रशः ।

सपार्षदयक्षा मणिमन्मदादयः

     पुरोवृषेन्द्रास्तरसा गतव्यथाः ॥ ४ ॥


तां सारिका कन्दुकदर्पणाम्बुज

     श्वेतातपत्र व्यजनस्रगादिभिः ।

गीतायनैः दुन्दुभिशङ्‌खवेणुभिः

     वृषेन्द्रमारोप्य विटङ्‌किता ययुः ॥ ५ ॥


आब्रह्मघोषोर्जितयज्ञवैशसं

     विप्रर्षिजुष्टं विबुधैश्च सर्वशः ।

मृद्दार्वयःकाञ्चनदर्भचर्मभिः

     निसृष्टभाण्डं यजनं समाविशत् ॥ ६ ॥


तामागतां तत्र न कश्चनाद्रियद्

     विमानितां यज्ञकृतो भयाज्जनः ।

ऋते स्वसॄर्वै जननीं च सादराः

     प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥ ७ ॥


सौदर्यसम्प्रश्नसमर्थवार्तया

     मात्रा च मातृष्वसृभिश्च सादरम् ।

दत्तां सपर्यां वरमासनं च सा

     नादत्त पित्राप्रतिनन्दिता सती ॥ ८ ॥


अरुद्रभागं तमवेक्ष्य चाध्वरं

     पित्रा च देवे कृतहेलनं विभौ ।

अनादृता यज्ञसदस्यधीश्वरी

     चुकोप लोकानिव धक्ष्यती रुषा ॥ ९ ॥


जगर्ह सामर्षविपन्नया गिरा

     शिवद्विषं धूमपथश्रमस्मयम् ।

स्वतेजसा भूतगणान् समुत्थितान्

     निगृह्य देवी जगतोऽभिशृण्वतः ॥ १० ॥


                    देव्युवाच


न यस्य लोकेऽस्त्यतिशायनः प्रियः

     तथाप्रियो देहभृतां प्रियात्मनः ।

तस्मिन् समस्तात्मनि मुक्तवैरके

     ऋते भवन्तं कतमः प्रतीपयेत् ॥ ११ ॥


दोषान् परेषां हि गुणेषु साधवो

     गृह्णन्ति केचिन्न भवादृशो द्विज ।

गुणांश्च फल्गून् बहुलीकरिष्णवो

     महत्तमास्तेष्वविदद्‍भवानघम् ॥ १२ ॥


नाश्चर्यमेतद्यदसत्सु सर्वदा

     महद्विनिन्दा कुणपात्मवादिषु ।

सेर्ष्यं महापूरुषपादपांसुभिः

     निरस्ततेजःसु तदेव शोभनम् ॥ १३ ॥


यद् द्व्यक्षरं नाम गिरेरितं नृणां

     सकृत्प्रसङ्‌गादघमाशु हन्ति तत् ।

पवित्रकीर्तिं तमलङ्‌घ्यशासनं

     भवानहो द्वेष्टि शिवं शिवेतरः ॥ १४ ॥


यत्पादपद्मं महतां मनोऽलिभिः

     निषेवितं ब्रह्मरसासवार्थिभिः ।

लोकस्य यद्वर्षति चाशिषोऽर्थिनः

     तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५ ॥


किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये

     ब्रह्मादयस्तमवकीर्य जटाः श्मशाने ।

तन्माल्यभस्मनृकपाल्यवसत्पिशाचैः

     ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥


कर्णौ पिधाय निरयाद्यदकल्प ईशे

     धर्मावितर्यसृणिभिर्नृभिरस्यमाने ।

छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चेत्

     जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥ १७ ॥


अतस्तवोत्पन्नमिदं कलेवरं

     न धारयिष्ये शितिकण्ठगर्हिणः ।

जग्धस्य मोहाद्धि विशुद्धिमन्धसो

     जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥


न वेदवादान् अनुवर्तते मतिः

     स्व एव लोके रमतो महामुनेः ।

यथा गतिर्देवमनुष्ययोः पृथक्

     स्व एव धर्मे न परं क्षिपेत्स्थितः ॥ १९ ॥


कर्म प्रवृत्तं च निवृत्तमप्यृतं

     वेदे विविच्योभयलिङ्‌गमाश्रितम् ।

विरोधि तद्यौगपदैककर्तरि

     द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ २० ॥


मा वः पदव्यः पितरस्मदास्थिता

     या यज्ञशालासु न धूमवर्त्मभिः ।

तदन्नतृप्तैरसुभृद्‌भिरीडिता

     अव्यक्तलिङ्‌गा अवधूतसेविताः ॥ २१ ॥


नैतेन देहेन हरे कृतागसो

     देहोद्‍भवेनालमलं कुजन्मना ।

व्रीडा ममाभूत्कुजनप्रसङ्‌गतः

     तज्जन्म धिग् यो महतामवद्यकृत् ॥ २२ ॥


गोत्रं त्वदीयं भगवान्वृषध्वजो

     दाक्षायणीत्याह यदा सुदुर्मनाः ।

व्यपेतनर्मस्मितमाशु तद्ध्यहं

     व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्‌गजम् ॥ २३ ॥


                    मैत्रेय उवाच


इत्यध्वरे दक्षमनूद्य शत्रुहन्

     क्षितावुदीचीं निषसाद शान्तवाक् ।

स्पृष्ट्वा जलं पीतदुकूलसंवृता

     निमील्य दृग्योगपथं समाविशत् ॥ २४ ॥


कृत्वा समानावनिलौ जितासना

        सोदानमुत्थाप्य च नाभिचक्रतः ।

शनैर्हृदि स्थाप्य धियोरसि स्थितं

     कण्ठाद् भ्रुवोर्मध्यमनिन्दितानयत् ॥ २५ ॥


एवं स्वदेहं महतां महीयसा

     मुहुः समारोपितमङ्‌कमादरात् ।

जिहासती दक्षरुषा मनस्विनी

     दधार गात्रेष्वनिलाग्निधारणाम् ॥ २६ ॥


ततः स्वभर्तुश्चरणाम्बुजासवं

     जगद्‍गुरोश्चिन्तयती   न  चापरम् ।

ददर्श देहो हतकल्मषः सती

     सद्यः प्रजज्वाल समाधिजाग्निना ॥ २७ ॥


तत्पश्यतां खे भुवि चाद्‍भुतं महत्

     हा हेति वादः सुमहान् अजायत ।

हन्त प्रिया दैवतमस्य देवी

     जहावसून्केन सती प्रकोपिता ॥ २८ ॥


अहो अनात्म्यं महदस्य पश्यत

     प्रजापतेर्यस्य चराचरं प्रजाः ।

जहावसून्यद्विमताऽऽत्मजा

     सती मनस्विनी मानमभीक्ष्णमर्हति ॥ २९ ॥


सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च

     लोकेऽपकीर्तिं महतीमवाप्स्यति ।

यदङ्‌गजां स्वां पुरुषद्‌विडुद्यतां

     न प्रत्यषेधन्मृतयेऽपराधतः ॥ ३० ॥


वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्‍भुतम् ।

दक्षं तत्पार्षदा हन्तुं उदतिष्ठन्नुदायुधाः ॥ ३१ ॥


तेषां आपततां वेगं निशाम्य भगवान् भृगुः ।

यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२ ॥


अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।

ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ ३३ ॥


तैरलातायुधैः सर्वे प्रमथाः सहगुह्यकाः ।

हन्यमाना दिशो भेजुः उशद्‌भिर्ब्रह्मतेजसा ॥ ३४ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः ॥ ४ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!