भागवत चतुर्थ स्कन्ध एकत्रिंशत् अध्याय ( bhagwat 4.31 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 4.31
bhagwat chapter 4.31

 

                      

                    मैत्रेय उवाच


तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।

स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥


दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।

प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥


तान्निर्जितप्राणमनोवचोदृशो

     जितासनान् शान्तसमानविग्रहान् ।

परेऽमले ब्रह्मणि योजितात्मनः

     सुरासुरेड्यो ददृशे स्म नारदः ॥ ३ ॥


तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।

पूजयित्वा यथादेशं सुखासीनं अथाब्रुवन् ॥ ४ ॥


                 प्रचेतस ऊचुः 


स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः ।

तव चङ्‌क्रमणं ब्रह्मन् अभयाय यथा रवेः ॥ ५ ॥


यदादिष्टं भगवता शिवेनाधोक्षजेन च ।

तद्‍गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ ६ ॥


तन्नः प्रद्योतयाध्यात्म ज्ञानं तत्त्वार्थदर्शनम् ।

येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥


                    मैत्रेय उवाच 


इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः ।

भगवति उत्तमश्लोक आविष्टात्माब्रवीन् नृपान् ॥ ८ ॥


                    नारद उवाच 


तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः ।

नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः ॥ ९ ॥


किं जन्मभिः त्रिभिर्वेह शौक्रसावित्रयाज्ञिकैः ।

कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥ १० ॥


श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः ।

बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥


किं वा योगेन साङ्‌ख्येन न्यासस्वाध्याययोरपि ।

किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥ १२ ॥


श्रेयसामपि सर्वेषां आत्मा ह्यवधिरर्थतः ।

सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥


यथा तरोर्मूलनिषेचनेन

              तृप्यन्ति तत्स्कन्धभुजोपशाखाः ।

प्राणोपहाराच्च यथेन्द्रियाणां

               तथैव        सर्वार्हणमच्युतेज्या ॥ १४ ॥


यथैव सूर्यात्प्रभवन्ति वारः

                पुनश्च तस्मिन् प्रविशन्ति काले ।

भूतानि भूमौ स्थिरजङ्‌गमानि

                तथा       हरावेव   गुणप्रवाहः ॥ १५ ॥


एतत्पदं तज्जगदात्मनः परं

                  सकृद्विभातं सवितुर्यथा प्रभा ।

यथासवो जाग्रति सुप्तशक्तयो

                 द्रव्यक्रियाज्ञानभिदाभ्रमात्ययः ॥ १६ ॥


यथा नभस्यभ्रतमःप्रकाशा

              भवन्ति भूपा न भवन्त्यनुक्रमात् ।

एवं परे ब्रह्मणि शक्तयस्त्वमू

                    रजस्तमः सत्त्वमिति प्रवाहः ॥ १७ ॥


तेनैकमात्मानमशेषदेहिनां

                       कालं प्रधानं पुरुषं परेशम् ।

स्वतेजसा ध्वस्तगुणप्रवाहं

                     आत्मैकभावेन भजध्वमद्धा ॥ १८ ॥


दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा ।

सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥ १९ ॥


अपहतसकलैषणामलात्मनि

                    अविरतमेधितभावनोपहूतः ।

निजजनवशगत्वमात्मनोऽयन्

                 न सरति छिद्रवदक्षरः सतां हि ॥ २० ॥


न भजति कुमनीषिणां स इज्यां

                     हरिरधनात्मधनप्रियो रसज्ञः ।

श्रुतधनकुलकर्मणां मदैर्ये

                  विदधति पापमकिञ्चनेषु सत्सु ॥ २१ ॥


श्रियमनुचरतीं तदर्थिनश्च

               द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः ।

न भजति निजभृत्यवर्गतन्त्रः

                 कथममुमुद्विसृजेत्पुमान् कृतज्ञः ॥ २२ ॥


                       मैत्रेय उवाच 


इति प्रचेतसो राजन् अन्याश्च भगवत्कथाः ।

श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥ २३ ॥


तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।

हरेर्निशम्य तत्पादं ध्यायन्तस्तद्‍गतिं ययुः ॥ २४ ॥


एतत्तेऽभिहितं क्षत्तः यन्मां त्वं परिपृष्टवान् ।

प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५ ॥


                     श्रीशुक उवाच 


य एष उत्तानपदो मानवस्यानुवर्णितः ।

वंशः प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥


यो नारदादात् आत्मविद्यां अधिगम्य पुनर्महीम् ।

भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७ ॥


इमां तु कौषारविणोपवर्णितां

                  क्षत्ता निशम्याजितवादसत्कथाम् ।

प्रवृद्धभावोऽश्रुकलाकुलो मुनेः

                   दधार   मूर्ध्ना   चरणं    हृदा हरेः ॥ २८ ॥


                         विदुर उवाच


सोऽयमद्य महायोगिन् भवता करुणात्मना ।

दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः ॥ २९ ॥


                       श्रीशुक उवाच 


इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् ।

स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ ३० ॥


एतद् यः शृणुयाद् राजन् राज्ञां हर्यर्पितात्मनाम् ।

आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे प्रचेतौपाख्यानं नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!