Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत चतुर्थ स्कन्ध त्रिंशत् अध्याय ( bhagwat 4.30 )

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat chaturth skandh,srimad bhagwatam canto 4, chapter 30, bhagwatdarshan

 

bhagwat chapter 4.30
bhagwat chapter 4.30

                    

                     विदुर उवाच 


ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः ।

ते  रुद्रगीतेन  हरिं सिद्धिमापुः प्रतोष्य काम् ॥ १ ॥


किं बार्हस्पत्येह परत्र वाथ

                    कैवल्यनाथप्रियपार्श्ववर्तिनः ।

आसाद्य देवं गिरिशं यदृच्छया

                      प्रापुः परं नूनमथ प्रचेतसः ॥ २ ॥


                   मैत्रेय उवाच


प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः ।

अपयज्ञेन तपसा पुरञ्जनणम् अतोषयन् ॥ ३ ॥


दशवर्षसहस्रान्ते       पुरुषस्तु      सनातनः ।

तेषां आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥


सुपर्णस्कन्धमारूढो      मेरुश्रूङ्‌गमिवाम्बुदः ।

पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ ५ ॥


काशिष्णुना कनकवर्णविभूषणेन

           भ्राजत्कपोलवदनो विलसत्किरीटः ।

अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रैः

             आसेवितो गरुडकिन्नरगीतकीर्तिः ॥ ६ ॥


पीनायताष्टभुजमण्डल मध्यलक्ष्म्या

        स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः ।

बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्

               पर्जन्यनादरुतया सघृणावलोकः ॥ ७ ॥


                   श्रीभगवानुवाच


वरं  वृणीध्वं  भद्रं वो यूयं मे नृपनन्दनाः ।

सौहार्देनापृथग्धर्माः तुष्टोऽहं सौहृदेन वः ॥ ८ ॥


योऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः ।

तस्य  भ्रातृष्वात्मसाम्यं  तथा भूतेषु सौहृदम् ॥ ९ ॥


ये  तु  मां   रुद्रगीतेन  सायं  प्रातः  समाहिताः ।

स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥


यद्यूयं   पितुरादेशं   अग्रहीष्ट    मुदान्विताः ।

अथो व उशती कीर्तिः लोकाननु भविष्यति ॥ ११ ॥


भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः ।

य  एतां  आत्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥


कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना ।

तां चापविद्धां जगृहुः भूरुहा नृपनन्दनाः ॥ १३ ॥


क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् ।

देशिनीं रोदमानाया निदधे स दयान्वितः ॥ १४ ॥


प्रजाविसर्ग आदिष्टाः पित्रा मां अनुवर्तता ।

तत्र कन्यां वरारोहां तां उद्वहत मा चिरम् ॥ १५ ॥


अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा ।

अपृथग्धर्मशीलेयं भूयात् पत्‍न्यर्पिताशया ॥ १६ ॥


दिव्यवर्षसहस्राणां          सहस्रमहतौजसः ।

भौमान्भोक्ष्यथ भोगान्वै दिव्यान् चानुग्रहान्मम ॥ १७ ॥


अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः ।

उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥ १८ ॥


गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।

मद् वार्तायातयामानां न बन्धाय गृहा मताः ॥ १९ ॥


नव्यवद्‌ हृदये यज्ज्ञो ब्रह्मैतद्‍ब्रह्मवादिभिः ।

न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥


                     मैत्रेय उवाच 


एवं ब्रुवाणं पुरुषार्थभाजनं

               जनार्दनं प्राञ्जलयः प्रचेतसः ।

तद्दर्शनध्वस्ततमोरजोमला

           गिरागृणन् गद्‍गदया सुहृत्तमम् ॥ २१ ॥


                     प्रचेतस ऊचुः


नमो नमः क्लेशविनाशनाय

                    निरूपितोदारगुणाह्वयाय ।

मनोवचोवेगपुरोजवाय

                सर्वाक्षमार्गैरगताध्वने नमः ॥ २२ ॥


शुद्धाय शान्ताय नमः स्वनिष्ठया

                    मनस्यपार्थं विलसद्द्वयाय ।

नमो जगत्स्थानलयोदयेषु

                     गृहीतमायागुणविग्रहाय ॥ २३ ॥


नमो    विशुद्धसत्त्वाय   हरये   हरिमेधसे ।

वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥


नमः कमलनाभाय नमः कमलमालिने ।

नमः कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥


नमः कमलकिञ्जल्क पिशङ्‌गामलवाससे ।

सर्वभूतनिवासाय नमोऽयुङ्‌क्ष्महि साक्षिणे॥ २६ ॥


रूपं भगवता त्वेतद् अशेषक्लेशसङ्‌क्षयम् ।

आविष्कृतं नः क्लिष्टानां किं अन्यद् अनुकंपितम् ॥ २७ ॥


एतावत्त्वं हि विभुभिः भाव्यं दीनेषु वत्सलैः ।

यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥


येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् ।

अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥ २९ ॥


असौ एव वरोऽस्माकं ईप्सितो जगतः पते ।

प्रसन्नो भगवान्येषां अपवर्गः गुरुर्गतिः ॥ ३० ॥


वरं वृणीमहेऽथापि नाथ त्वत्परतः परात् ।

न ह्यन्तस्त्वद् विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥


पारिजातेऽञ्जसा लब्धे सारङ्‌गोऽन्यन्न सेवते ।

त्वदङ्‌घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥


यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।

तावद्‍भवत् प्रसङ्‌गानां सङ्‌गः स्यान्नो भवे भवे ॥ ३३ ॥


तुलयाम लवेनापि न स्वर्गं न अपुनर्भवम् ।

भगवत् सङ्‌गिसङ्‌गस्य मर्त्यानां किमुताशिषः ॥ ३४ ॥


यत्रेड्यन्ते कथा मृष्टाः तृष्णायाः प्रशमो यतः ।

निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥


यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः ।

संस्तूयते सत्कथासु मुक्तसङ्‌गैः पुनः पुनः ॥ ३६ ॥


तेषां विचरतां पद्‍भ्यां तीर्थानां पावनेच्छया ।

भीतस्य किं न रोचेत तावकानां समागमः ॥ ३७ ॥


वयं तु साक्षाद्‍भगवन् भवस्य

                 प्रियस्य सख्युः क्षणसङ्‌गमेन ।

सुदुश्चिकित्स्यस्य भवस्य मृत्योः

                भिषक्तमं त्वाद्य गतिं गताः स्म ॥ ३८ ॥


यन्नः स्वधीतं गुरवः प्रसादिता

                   विप्राश्च वृद्धाश्च सदानुवृत्त्या ।

आर्या नताः सुहृदो भ्रातरश्च

                      सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥


यन्नः सुतप्तं तप एतदीश

                      निरन्धसां कालमदभ्रमप्सु ।

सर्वं तदेतत्पुरुषस्य भूम्नो

                        वृणीमहे ते परितोषणाय ॥ ४० ॥


मनुः स्वयम्भूर्भगवान् भवश्च

                    येऽन्ये तपोज्ञानविशुद्धसत्त्वाः ।

अदृष्टपारा अपि यन्महिम्नः

                   स्तुवन्त्यथो त्वात्मसमं गृणीमः ॥ ४१ ॥


नमः समाय शुद्धाय पुरुषाय पराय च ।

वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ ४२ ॥


                          मैत्रेय उवाच 


इति प्रचेतोभिरभिष्टुतो हरिः

            प्रीतस्तथेत्याह शरण्यवत्सलः ।

अनिच्छतां यानम् अतृप्तचक्षुषां

                ययौ स्वधामानपवर्गवीर्यः ॥ ४३ ॥


अथ निर्याय सलिलात् प्रचेतस उदन्वतः ।

वीक्ष्याकुप्यन् द्रुमैश्छन्नां गां गां रोद्धुम् इवोच्छ्रितैः ॥ ४४ ॥


ततोऽग्निमारुतौ राजन् अमुञ्चन्मुखतो रुषा ।

महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥


भस्मसात् क्रियमाणान् तान् द्रुमान् वीक्ष्य पितामहः ।

आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥ ४६ ॥


तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।

उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ ४७ ॥


ते च ब्रह्मण आदेशान् मारिषामुपयेमिरे ।

यस्यां महदवज्ञानाद् अजन्यजनयोनिजः ॥ ४८ ॥


चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।

यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ ४९ ॥


यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा ।

स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥


तं प्रजासर्गरक्षायां अनादिरभिषिच्य च ।

युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे प्राचेतसे चरिते त्रिंशोऽध्यायः ॥ ३० ॥

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत चतुर्थ स्कन्ध त्रिंशत् अध्याय ( bhagwat 4.30 )
भागवत चतुर्थ स्कन्ध त्रिंशत् अध्याय ( bhagwat 4.30 )
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat chaturth skandh,srimad bhagwatam canto 4, chapter 30, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgN2ZIAWpTARKynIx6e5S-66uPQqFwfRDUeWVxXQt82SvLfSl9flCnYnYrd8R1xNoAPdRKulj-NBcwELCkekdFvze62LJWS9ajmpRuKbLMJddZam5U4T241VYGJ3nOgxh-bTA2ytHpMJDqYCPL6PzNBMTocshWwVE209-p08fm15xp_SUJolWg03ajuTTc/w400-h225/bhagwat%204.30.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgN2ZIAWpTARKynIx6e5S-66uPQqFwfRDUeWVxXQt82SvLfSl9flCnYnYrd8R1xNoAPdRKulj-NBcwELCkekdFvze62LJWS9ajmpRuKbLMJddZam5U4T241VYGJ3nOgxh-bTA2ytHpMJDqYCPL6PzNBMTocshWwVE209-p08fm15xp_SUJolWg03ajuTTc/s72-w400-c-h225/bhagwat%204.30.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-430.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-430.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content