भागवत चतुर्थ स्कन्ध त्रिंशत् अध्याय ( bhagwat 4.30 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.30
bhagwat chapter 4.30

                    

                     विदुर उवाच 


ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः ।

ते  रुद्रगीतेन  हरिं सिद्धिमापुः प्रतोष्य काम् ॥ १ ॥


किं बार्हस्पत्येह परत्र वाथ

                    कैवल्यनाथप्रियपार्श्ववर्तिनः ।

आसाद्य देवं गिरिशं यदृच्छया

                      प्रापुः परं नूनमथ प्रचेतसः ॥ २ ॥


                   मैत्रेय उवाच


प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः ।

अपयज्ञेन तपसा पुरञ्जनणम् अतोषयन् ॥ ३ ॥


दशवर्षसहस्रान्ते       पुरुषस्तु      सनातनः ।

तेषां आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥


सुपर्णस्कन्धमारूढो      मेरुश्रूङ्‌गमिवाम्बुदः ।

पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ ५ ॥


काशिष्णुना कनकवर्णविभूषणेन

           भ्राजत्कपोलवदनो विलसत्किरीटः ।

अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रैः

             आसेवितो गरुडकिन्नरगीतकीर्तिः ॥ ६ ॥


पीनायताष्टभुजमण्डल मध्यलक्ष्म्या

        स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः ।

बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्

               पर्जन्यनादरुतया सघृणावलोकः ॥ ७ ॥


                   श्रीभगवानुवाच


वरं  वृणीध्वं  भद्रं वो यूयं मे नृपनन्दनाः ।

सौहार्देनापृथग्धर्माः तुष्टोऽहं सौहृदेन वः ॥ ८ ॥


योऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः ।

तस्य  भ्रातृष्वात्मसाम्यं  तथा भूतेषु सौहृदम् ॥ ९ ॥


ये  तु  मां   रुद्रगीतेन  सायं  प्रातः  समाहिताः ।

स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥


यद्यूयं   पितुरादेशं   अग्रहीष्ट    मुदान्विताः ।

अथो व उशती कीर्तिः लोकाननु भविष्यति ॥ ११ ॥


भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः ।

य  एतां  आत्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥


कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना ।

तां चापविद्धां जगृहुः भूरुहा नृपनन्दनाः ॥ १३ ॥


क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् ।

देशिनीं रोदमानाया निदधे स दयान्वितः ॥ १४ ॥


प्रजाविसर्ग आदिष्टाः पित्रा मां अनुवर्तता ।

तत्र कन्यां वरारोहां तां उद्वहत मा चिरम् ॥ १५ ॥


अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा ।

अपृथग्धर्मशीलेयं भूयात् पत्‍न्यर्पिताशया ॥ १६ ॥


दिव्यवर्षसहस्राणां          सहस्रमहतौजसः ।

भौमान्भोक्ष्यथ भोगान्वै दिव्यान् चानुग्रहान्मम ॥ १७ ॥


अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः ।

उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥ १८ ॥


गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।

मद् वार्तायातयामानां न बन्धाय गृहा मताः ॥ १९ ॥


नव्यवद्‌ हृदये यज्ज्ञो ब्रह्मैतद्‍ब्रह्मवादिभिः ।

न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥


                     मैत्रेय उवाच 


एवं ब्रुवाणं पुरुषार्थभाजनं

               जनार्दनं प्राञ्जलयः प्रचेतसः ।

तद्दर्शनध्वस्ततमोरजोमला

           गिरागृणन् गद्‍गदया सुहृत्तमम् ॥ २१ ॥


                     प्रचेतस ऊचुः


नमो नमः क्लेशविनाशनाय

                    निरूपितोदारगुणाह्वयाय ।

मनोवचोवेगपुरोजवाय

                सर्वाक्षमार्गैरगताध्वने नमः ॥ २२ ॥


शुद्धाय शान्ताय नमः स्वनिष्ठया

                    मनस्यपार्थं विलसद्द्वयाय ।

नमो जगत्स्थानलयोदयेषु

                     गृहीतमायागुणविग्रहाय ॥ २३ ॥


नमो    विशुद्धसत्त्वाय   हरये   हरिमेधसे ।

वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥


नमः कमलनाभाय नमः कमलमालिने ।

नमः कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥


नमः कमलकिञ्जल्क पिशङ्‌गामलवाससे ।

सर्वभूतनिवासाय नमोऽयुङ्‌क्ष्महि साक्षिणे॥ २६ ॥


रूपं भगवता त्वेतद् अशेषक्लेशसङ्‌क्षयम् ।

आविष्कृतं नः क्लिष्टानां किं अन्यद् अनुकंपितम् ॥ २७ ॥


एतावत्त्वं हि विभुभिः भाव्यं दीनेषु वत्सलैः ।

यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥


येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् ।

अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥ २९ ॥


असौ एव वरोऽस्माकं ईप्सितो जगतः पते ।

प्रसन्नो भगवान्येषां अपवर्गः गुरुर्गतिः ॥ ३० ॥


वरं वृणीमहेऽथापि नाथ त्वत्परतः परात् ।

न ह्यन्तस्त्वद् विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥


पारिजातेऽञ्जसा लब्धे सारङ्‌गोऽन्यन्न सेवते ।

त्वदङ्‌घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥


यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।

तावद्‍भवत् प्रसङ्‌गानां सङ्‌गः स्यान्नो भवे भवे ॥ ३३ ॥


तुलयाम लवेनापि न स्वर्गं न अपुनर्भवम् ।

भगवत् सङ्‌गिसङ्‌गस्य मर्त्यानां किमुताशिषः ॥ ३४ ॥


यत्रेड्यन्ते कथा मृष्टाः तृष्णायाः प्रशमो यतः ।

निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥


यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः ।

संस्तूयते सत्कथासु मुक्तसङ्‌गैः पुनः पुनः ॥ ३६ ॥


तेषां विचरतां पद्‍भ्यां तीर्थानां पावनेच्छया ।

भीतस्य किं न रोचेत तावकानां समागमः ॥ ३७ ॥


वयं तु साक्षाद्‍भगवन् भवस्य

                 प्रियस्य सख्युः क्षणसङ्‌गमेन ।

सुदुश्चिकित्स्यस्य भवस्य मृत्योः

                भिषक्तमं त्वाद्य गतिं गताः स्म ॥ ३८ ॥


यन्नः स्वधीतं गुरवः प्रसादिता

                   विप्राश्च वृद्धाश्च सदानुवृत्त्या ।

आर्या नताः सुहृदो भ्रातरश्च

                      सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥


यन्नः सुतप्तं तप एतदीश

                      निरन्धसां कालमदभ्रमप्सु ।

सर्वं तदेतत्पुरुषस्य भूम्नो

                        वृणीमहे ते परितोषणाय ॥ ४० ॥


मनुः स्वयम्भूर्भगवान् भवश्च

                    येऽन्ये तपोज्ञानविशुद्धसत्त्वाः ।

अदृष्टपारा अपि यन्महिम्नः

                   स्तुवन्त्यथो त्वात्मसमं गृणीमः ॥ ४१ ॥


नमः समाय शुद्धाय पुरुषाय पराय च ।

वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ ४२ ॥


                          मैत्रेय उवाच 


इति प्रचेतोभिरभिष्टुतो हरिः

            प्रीतस्तथेत्याह शरण्यवत्सलः ।

अनिच्छतां यानम् अतृप्तचक्षुषां

                ययौ स्वधामानपवर्गवीर्यः ॥ ४३ ॥


अथ निर्याय सलिलात् प्रचेतस उदन्वतः ।

वीक्ष्याकुप्यन् द्रुमैश्छन्नां गां गां रोद्धुम् इवोच्छ्रितैः ॥ ४४ ॥


ततोऽग्निमारुतौ राजन् अमुञ्चन्मुखतो रुषा ।

महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥


भस्मसात् क्रियमाणान् तान् द्रुमान् वीक्ष्य पितामहः ।

आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥ ४६ ॥


तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।

उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ ४७ ॥


ते च ब्रह्मण आदेशान् मारिषामुपयेमिरे ।

यस्यां महदवज्ञानाद् अजन्यजनयोनिजः ॥ ४८ ॥


चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।

यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ ४९ ॥


यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा ।

स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥


तं प्रजासर्गरक्षायां अनादिरभिषिच्य च ।

युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे प्राचेतसे चरिते त्रिंशोऽध्यायः ॥ ३० ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!