भागवत चतुर्थ स्कन्ध तृतीय अध्याय ( bhagwat 4.3 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 4.3
bhagwat chapter 4.3



                  मैत्रेय उवाच


सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः ।

जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥ १ ॥


यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना ।

प्रजापतीनां सर्वेषां आधिपत्ये स्मयोऽभवत् ॥ २ ॥


इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च ।

बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३ ॥


तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः ।

आसन् कृतस्वस्त्ययनाः तत्पत्‍न्यश्च सभर्तृकाः ॥ ४ ॥


तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् ।

सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ॥ ५ ॥


व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः ।

विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ॥ ॥ ६ ॥


दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः ।

पतिं भूतपतिं देवं औत्सुक्यादभ्यभाषत ॥ ७ ॥


                      सत्युवाच


प्रजापतेस्ते श्वशुरस्य साम्प्रतं

     निर्यापितो यज्ञमहोत्सवः किल ।

वयं च तत्राभिसराम वाम ते

     यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८ ॥


तस्मिन् भगिन्यो मम भर्तृभिः स्वकैः

     ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः ।

अहं च तस्मिन् भवताभिकामये

     सहोपनीतं परिबर्हमर्हितुम् ॥ ९ ॥


तत्र स्वसॄर्मे ननु भर्तृसम्मिता

     मातृष्वसॄः क्लिन्नधियं च मातरम् ।

द्रक्ष्ये चिरोत्कण्ठमना महर्षिभिः

     उन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥


त्वय्येतदाश्चर्यमजात्ममायया

     विनिर्मितं भाति गुणत्रयात्मकम् ।

तथाप्यहं योषिदतत्त्वविच्च ते

     दीना दिदृक्षे भव मे भवक्षितिम् ॥ ११ ॥


पश्य प्रयान्तीरभवान्ययोषितो

     ऽप्यलङ्‌कृताः कान्तसखा वरूथशः ।

यासां व्रजद्‌भिः शितिकण्ठ मण्डितं

     नभो विमानैः कलहंसपाण्डुभिः ॥ १२ ॥


कथं सुतायाः पितृगेहकौतुकं

     निशम्य देहः सुरवर्य नेङ्‌गते ।

अनाहुता अप्यभियन्ति सौहृदं

     भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३ ॥


तन्मे प्रसीदेदममर्त्य वाञ्छितं

     कर्तुं भवान्कारुणिको बतार्हति ।

त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा

     निरूपिता मानुगृहाण याचितः ॥ १४ ॥


                    ऋषिरुवाच


एवं गिरित्रः प्रिययाभिभाषितः

     प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः ।

संस्मारितो मर्मभिदः कुवागिषून्

     यानाह को विश्वसृजां समक्षतः ॥ १५ ॥


                  श्रीभगवानुवाच


त्वयोदितं शोभनमेव शोभने

     अनाहुता अप्यभियन्ति बन्धुषु ।

ते यद्यनुत्पादितदोषदृष्टयो

     बलीयसानात्म्यमदेन मन्युना ॥ १६ ॥


विद्यातपोवित्तवपुर्वयःकुलैः

     सतां गुणैः षड्‌भिरसत्तमेतरैः ।

स्मृतौ हतायां भृतमानदुर्दृशः

     स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥


नैतादृशानां स्वजनव्यपेक्षया

     गृहान् प्रतीयादनवस्थितात्मनाम् ।

येऽभ्यागतान् वक्रधियाभिचक्षते

     आरोपितभ्रूभिरमर्षणाक्षिभिः ॥ १८ ॥


तथारिभिर्न व्यथते शिलीमुखैः

     शेतेऽर्दिताङ्‌गो हृदयेन दूयता ।

स्वानां यथा वक्रधियां दुरुक्तिभिः

     दिवानिशं तप्यति मर्मताडितः ॥ १९ ॥


व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः

     प्रियात्मजानामसि सुभ्रु मे मता ।

तथापि मानं न पितुः प्रपत्स्यसे

     मदाश्रयात्कः परितप्यते यतः ॥ २० ॥


पापच्यमानेन हृदाऽऽतुरेन्द्रियः

     समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् ।

अकल्प एषामधिरोढुमञ्जसा

     परं पदं द्वेष्टि यथासुरा हरिम् ॥ २१ ॥


प्रत्युद्‍गमप्रश्रयणाभिवादनं

     विधीयते साधु मिथः सुमध्यमे ।

प्राज्ञैः परस्मै पुरुषाय चेतसा

     गुहाशयायैव न देहमानिने ॥ २२ ॥


सत्त्वं विशुद्धं वसुदेवशब्दितं

     यदीयते तत्र पुमानपावृतः ।

सत्त्वे च तस्मिन् भगवान् वासुदेवो

     ह्यधोक्षजो मे नमसा विधीयते ॥ २३ ॥


तत्ते निरीक्ष्यो न पितापि देहकृद्

     दक्षो मम द्विट् तदनुव्रताश्च ये ।

यो विश्वसृग्यज्ञगतं वरोरु मां

     अनागसं दुर्वचसाकरोत्तिरः ॥ २४ ॥


यदि व्रजिष्यस्यतिहाय मद्वचो

     भद्रं भवत्या न ततो भविष्यति ।

सम्भावितस्य स्वजनात्पराभवो

     यदा स सद्यो मरणाय कल्पते ॥ २५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

  चतुर्थस्कन्धे उमारुद्रसंवादे तृतीयोऽध्यायः ॥ ३ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!