भागवत चतुर्थ स्कन्ध नवविंशति अध्याय (bhagwat 4.29 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter  4.29
bhagwat chapter  4.29

                  प्राचीनबर्हिरुवाच


भगवंस्ते वचोऽस्माभिः न सम्यक् अवगम्यते ।

कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ॥ १ ॥


                      नारद उवाच


पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्यात्मनः पुरम् ।

एक द्वि त्रि चतुष्पादं बहुपादमपादकम् ॥ २ ॥


योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः ।

यन्न विज्ञायते पुम्भिः नामभिर्वा क्रियागुणैः ॥ ३ ॥


यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान् ।

नवद्वारं द्विहस्ताङ्‌‌घ्रि तत्रामनुत साध्विति ॥ ४ ॥


बुद्धिं तु प्रमदां विद्यान् ममाहमिति यत्कृतम् ।

यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्‌क्तेऽक्षभिर्गुणान् ॥ ५ ॥


सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् ।

सख्यस्तद्‌वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः ॥ ॥ ६ ॥


बृहद्‍बलं मनो विद्याद् उभयेन्द्रियनायकम् ।

पञ्चालाः पञ्च विषया यन्मध्ये नवखं पुरम् ॥ ७ ॥


अक्षिणी नासिके कर्णौ मुखं शिश्नगुदौ इति ।

द्वे द्वे द्वारौ बहिर्याति यस्तद् इन्द्रियसंयुतः ॥ ८ ॥


अक्षिणी नासिके आस्यं इति पञ्च पुरः कृताः ।

दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ ९ ॥


पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते ।

खद्योताऽऽविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।

रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥ १० ॥


नलिनी नालिनी नासे गन्धः सौरभ उच्यते ।

घ्राणोऽवधूतो मुख्यास्यं विपणो वाग् रसविद्‌रसः ॥ ११ ॥


आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।

पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥ १२ ॥


प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् ।

पितृयानं देवयानं श्रोत्रात् श्रुतधराद्व्रजेत् ॥ १३ ॥


आसुरी मेढ्रमर्वाग्द्वाः व्यवायो ग्रामिणां रतिः ।

उपस्थो दुर्मदः प्रोक्तो निर्‌ऋतिर्गुद उच्यते ॥ १४ ॥


वैशसं नरकं पायुः लुब्धकोऽन्धौ तु मे शृणु ।

हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५ ॥


अन्तःपुरं च हृदयं विषूचिर्मन उच्यते ।

तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्‍गुणैः ॥ १६ ॥


यथा यथा विक्रियते गुणाक्तो विकरोति वा ।

तथा तथोपद्रष्टात्मा तद्‌वृत्तीरनुकार्यते ॥ १७ ॥


देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः ।

द्विकर्मचक्रस्त्रिगुण ध्वजः पञ्चासुबन्धुरः ॥ १८ ॥


मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः ।

पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥ १९ ॥


आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।

एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत् ॥ २० ॥


संवत्सरश्चण्डवेगः कालो येनोपलक्षितः ।

तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः ।

हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१ ॥


कालकन्या जरा साक्षात् लोकस्तां नाभिनन्दति ।

स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ २२ ॥


आधयो व्याधयस्तस्य सैनिका यवनाश्चराः ।

भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः ॥ २३ ॥


एवं बहुविधैर्दुःखैः दैवभूतात्मसम्भवैः ।

क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः ॥ २४ ॥


प्राणेन्द्रियमनोधर्मान् आत्मन्यध्यस्य निर्गुणः ।

शेते कामलवान्ध्यायन् ममाहं इति कर्मकृत् ॥ २५ ॥


यदा आत्मानं अविज्ञाय भगवन्तं परं गुरुम् ।

पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक् ॥ २६ ॥


गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः ।

शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ २७ ॥


शुक्लात् प्रकाशभूयिष्ठान् लोकान् आप्नोति कर्हिचित् ।

दुःखोदर्कान् क्रियायासान् तमःशोकोत्कटान् क्वचित् ॥ २८ ॥


क्वचित् पुमान् क्वचिच्च स्त्री क्वचिद् नोभयमन्धधीः ।

देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः ॥ २९ ॥


क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम् ।

चरन्विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३० ॥


तथा कामाशयो जीव उच्चावचपथा भ्रमन् ।

उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१ ॥


दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु ।

जीवस्य न व्यवच्छेदः स्यात् चेत् तत् प्रतिक्रिया ॥ ३२ ॥


यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् ।

तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ ३३ ॥


नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् ।

द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३४ ॥


अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।

मनसा लिङ्‌गरूपेण स्वप्ने विचरतो यथा ॥ ३५ ॥


अथात्मनोऽर्थभूतस्य यतोऽनर्थपरंपरा ।

संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ ॥ ३६ ॥


वासुदेवे भगवति भक्तियोगः समाहितः ।

सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३७ ॥


सोऽचिराद् एव राजर्षे स्याद् अच्युतकथाश्रयः ।

श्रृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः ॥ ३८ ॥


यत्र भागवता राजन्साधवो विशदाशयाः ।

भगवद्‍गुणानुकथन श्रवणव्यग्रचेतसः ॥ ३९ ॥


तस्मिन्महन्मुखरिता मधुभिच्चरित्र

     पीयूषशेषसरितः परितः स्रवन्ति ।

ता ये पिबन्त्यवितृषो नृप गाढकर्णैः

     तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ ४० ॥


एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः ।

न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४१ ॥


प्रजापतिपतिः साक्षाद् भगवान् गिरिशो मनुः ।

दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४२ ॥


मरीचिः अत्रि अङ्‌गिरसौ पुलस्त्यः पुलहः क्रतुः ।

भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः ॥ ४३ ॥


अद्यापि वाचस्पतयः तपोविद्यासमाधिभिः ।

पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ ४४ ॥


शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे ।

मन्त्रलिङ्‌गैः व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४५ ॥


यदा यस्य अनुगृह्णाति भगवान् आत्मभावितः ।

स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४६ ॥


तस्मात्कर्मसु बर्हिष्मन् अज्ञानात् अर्थकाशिषु ।

मार्थदृष्टिं कृथाः श्रोत्र स्पर्शिष्वस्पृष्टवस्तुषु ॥ ४७ ॥


स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः ।

आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः ॥ ४८ ॥


आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम् ।

स्तब्धो बृहद् वधात् मानी कर्म नावैषि यत्परम् ।

तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया ॥ ४९ ॥


हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः ।

तत्पादमूलं शरणं यतः क्षेमो नृणामिह ॥ ५० ॥


स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।

इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः ॥ ५१ ॥


                    नारद उवाच 


प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ ।

अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५२ ॥


क्षुद्रं चरं सुमनसां शरणे मिथित्वा

     रक्तं षडङ्‌घ्रिगणसामसु लुब्धकर्णम् ।

अग्रे वृकान् असुतृपोऽविगणय्य यान्तं

     पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम् ॥ ५३ ॥


अस्यार्थः - 

सुमनःसमधर्मणां स्त्रीणां शरण आश्रमे पुष्पमधु गन्धवत् क्षुद्रतमं ।काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तद् अभिनिवेशित मनसं । षडङ्‌घ्रिगण सामगीतवत् अतिमनोहर वनितादि जन आलापेषु अतितरां अति प्रलोभित कर्णमग्रे । वृकयूथवदात्मन आयुर्हरतो अहोरात्रान् तान् काल लव विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव । परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः शरेण यमिह पराविध्यति तं इमं आत्मानमहो । राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥ ५४ ॥


स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तः

     चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते ।

जह्यङ्‌गनाश्रममसत् तमयूथगाथं

     प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५५ ॥


                     राजोवाच 


श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत ।

नैतज्जानन्ति उपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥ ५६ ॥


संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् ।

ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः ॥ ५७ ॥


कर्माण्यारभते येन पुमानिह विहाय तम् ।

अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥ ५८ ॥


इति वेदविदां वादः श्रूयते तत्र तत्र ह ।

कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ५९ ॥


                     नारद उवाच 


येनैवारभते कर्म तेनैवामुत्र तत्पुमान् ।

भुङ्‌क्ते हि अव्यवधानेन लिङ्‌गेन मनसा स्वयम् ॥ ६० ॥


शयानं इमं उत्सृज्य श्वसन्तं पुरुषो यथा ।

कर्मात्मन्याहितं भुङ्‌क्ते तादृशेनेतरेण वा । ॥ ६१ ॥


ममैते मनसा यद्यद् असौ अहं इति ब्रुवन् ।

गृह्णीयात् तत्पुमान् राद्धं कर्म येन पुनर्भवः ॥ ६२ ॥


यथानुमीयते चित्तं उभयैरिन्द्रियेहितैः ।

एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ॥ ६३ ॥


नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् ।

कदाचिद् उपलभ्येत यद् रूपं यादृगात्मनि ॥ ६४ ॥


तेनास्य तादृशं राजन् लिङ्‌गिनो देहसम्भवम् ।

श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति ॥ ६५ ॥


मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।

भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥ ६६ ॥


अदृष्टमश्रुतं चात्र क्वचित् मनसि दृश्यते ।

यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६७ ॥


सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः ।

आयान्ति बहुशो यान्ति सर्वे समनसो जनाः ॥ ६८ ॥


सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।

तमश्चन्द्रमसीवेदं उपरज्यावभासते ॥ ६९ ॥


नाहं ममेति भावोऽयं पुरुषे व्यवधीयते ।

यावद्‍बुद्धिमनोऽक्षार्थ गुणव्यूहो ह्यनादिमान् ॥ ७० ॥


सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः ।

नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७१ ॥


गर्भे बाल्येऽप्यपौष्कल्याद् एकादशविधं तदा ।

लिङ्‌गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥ ७२ ॥


अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७३ ॥


एवं पञ्चविधं लिङ्‌गं त्रिवृत्षोडश विस्तृतम् ।

एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७४ ॥


अनेन पुरुषो देहान् उपादत्ते विमुञ्चति ।

हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ ७५ ॥


यथा तृणजलूकेयं नापयात्यपयाति च ।

न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः ॥ ७६ ॥


अदृष्टं दृष्टवन्नङ्‌क्षेद्‍भूतं स्वप्नवदन्यथा ।

भूतं भवद्‍भविष्यच्च सुप्तं सर्वरहोरहः ॥ ७७ ॥


यावदन्यं न विन्देत व्यवधानेन कर्मणाम् ।

मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७७ ॥


यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् ।

सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः ॥ ७८ ॥


अतस्तद् अपवादार्थं भज सर्वात्मना हरिम् ।

पश्यन् तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः ॥ ७९ ॥


                      मैत्रेय उवाच 


भागवतमुख्यो भगवान् नारदो हंसयोर्गतिम् ।

प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत् ॥ ८० ॥


प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे ।

आदिश्य पुत्रानगमत् तपसे कपिलाश्रमम् ॥ ८१ ॥


तत्रैकाग्रमना धीरो गोविन्द चरणाम्बुजम् ।

विमुक्तसङ्‌गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८२ ॥


एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ ।

यः श्रावयेत् यः श्रृणुयात् स लिङ्‌गेन विमुच्यते ॥ ८३ ॥


एतन्मुकुन्दयशसा भुवनं पुनानं

     देवर्षिवर्यमुखनिःसृतमात्मशौचम् ।

यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं

     नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः ॥ ८४ ॥


अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्‍भुतम् ।

एवं स्त्रियाऽऽश्रमः पुंसश्छिन्नोऽमुत्र च संशयः ॥ ८५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

      चतुर्थस्कन्धे प्राचीनबर्हिर्नारदसंवादो नाम 

             एकोनत्रिंशोऽध्यायः ॥ २९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!