भागवत चतुर्थ स्कन्ध अष्टाविंशति अध्याय ( bhagwat 4.28 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.28
bhagwat chapter 4.28

        

                     नारद उवाच


सैनिका भयनाम्नो ये बर्हिष्मन् दिन्दिष्टकारिणः ।

प्रज्वारकालकन्याभ्यां विचेरुः अवनीमिमाम् ॥ १ ॥


ते एकदा तु रभसा पुरञ्जनपुरीं नृप ।

रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २ ॥


कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् ।

ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ॥ ३ ॥


तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् ।

द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥


तस्यां प्रपीड्यमानायां अभिमानी पुरञ्जनः ।

अवापोरुविधान् तापान् कुटुम्बी ममताकुलः ॥ ५ ॥


कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः ।

नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ६ ॥


विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् ।

पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ ७ ॥


आत्मानं कन्यया ग्रस्तं पञ्चालान् अरिदूषितान् ।

दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥


कामानभिलषन्दीनो यातयामांश्च कन्यया ।

विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ॥ ९ ॥


गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् ।

हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥ १० ॥


भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।

ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ ११ ॥


तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः ।

कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ १२ ॥


यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।

पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत ॥ १३ ॥


न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः ।

गन्तुमैच्छत्ततो वृक्ष कोटरादिव सानलात् ॥ १४ ॥


शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः ।

यवनैररिभी राजन् उपरुद्धो रुरोद ह ॥ १५ ॥


दुहितॄ पुत्रपौत्रांश्च जामिजामातृपार्षदान् ।

स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥


अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।

दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥


लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।

वर्तिष्यते कथं त्वेषा बालकान् अनुशोचती ॥ १८ ॥


न मय्यनाशिते भुङ्‌क्ते नास्नाते स्नाति मत्परा ।

मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९ ॥


प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।

वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥


कथं नु दारका दीना दारकीर्वापरायणाः ।

वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥


एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् ।

ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२ ॥


पशुवद्यवनैरेष नीयमानः स्वकं क्षयम् ।

अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः ॥ २३ ॥


पुरीं विहायोपगत उपरुद्धो भुजङ्‌गमः ।

यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥


विकृष्यमाणः प्रसभं यवनेन बलीयसा ।

नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥ २५ ॥


तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।

कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ॥ २६ ॥


अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः ।

शाश्वतीरनुभूयार्तिं प्रमदासङ्‌गदूषितः ॥ २७ ॥


तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा ।

अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥


उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः ।

युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ २९ ॥


तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् ।

यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥ ३० ॥


एकैकस्याभवत्तेषां राजन् अर्बुदमर्बुदम् ।

भोक्ष्यते यद्वंशधरैः मही मन्वन्तरं परम् ॥ ३१ ॥


अगस्त्यः प्राग्दुहितरं उपयेमे धृतव्रताम् ।

यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ ३२ ॥


विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः ।

आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥


हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।

अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ ३४ ॥


तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।

तत्पुण्यसलिलैर्नित्यं उभयत्रात्मनो मृजन् ॥ ३५ ॥


कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः ।

वर्तमानः शनैर्गात्र कर्शनं तप आस्थितः ॥ ३६ ॥


शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये ।

सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥ ३७ ॥


तपसा विद्यया पक्व कषायो नियमैर्यमैः ।

युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ॥ ३८ ॥


आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः ।

वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ ३९ ॥


स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।

विद्वान्स्वप्न इवामर्श साक्षिणं विरराम ह ॥ ४० ॥


साक्षाद्‍भगवतोक्तेन गुरुणा हरिणा नृप ।

विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥


परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि ।

वीक्षमाणो विहायेक्षां अस्माद् उपरराम ह ॥ ४२ ॥


पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् ।

प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३ ॥


चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ।

बभावुपपतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४ ॥


अजानती प्रियतमं यदोपरतमङ्‌गना ।

सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५ ॥


यदा नोपलभेताङ्घ्रौ ऊष्माणं पत्युरर्चती ।

आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥


आत्मानं शोचती दीनं अबन्धुं विक्लवाश्रुभिः ।

स्तनौ आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥


उत्तिष्ठोत्तिष्ठ राजर्षे इमां उदधिमेखलाम् ।

दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥


एवं विलपन्ती बाला विपिनेऽनुगता पतिम् ।

पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९ ॥


चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् ।

आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥


तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् ।

सान्त्वयन्वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥


                      ब्राह्मण उवाच


का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।

जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥


अपि स्मरसि चात्मानं अविज्ञातसखं सखे ।

हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः ॥ ५३ ॥


हंसावहं च त्वं चार्य सखायौ मानसायनौ ।

अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ॥ ५४ ॥


स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् ।

विचरन् पदमद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥ ५५ ॥


पञ्चारामं नवद्वारं एकपालं त्रिकोष्ठकम् ।

षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥


पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो ।

तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्‌ग्रहः ॥ ५७ ॥


विपणस्तु क्रियाशक्तिः भूतप्रकृतिरव्यया ।

शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८ ॥


तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः ।

तत्सङ्‌गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९ ॥


न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव ।

न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥ ६० ॥


माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् ।

मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् ॥ ६१ ॥


अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः ।

न नौ पश्यन्ति कवयः छिद्रं जातु मनागपि ॥ ६२ ॥


यथा पुरुष आत्मानं एकं आदर्शचक्षुषोः ।

द्विधाभूतमवेक्षेत तथैवान्तरमावयोः ॥ ६३ ॥


एवं स मानसो हंसो हंसेन प्रतिबोधितः ।

स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् ॥ ६४ ॥


बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् ।

यत्परोक्षप्रियो देवो भगवान्विश्वभावनः ॥ ६५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरंजनोपाख्याने अष्टाविंशोऽध्यायः ॥ २८ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!