भागवत चतुर्थ स्कन्ध सप्तविंशति अध्याय ( bhagwat 4.27 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.27
bhagwat chapter 4.27

                  

                    नारद उवाच


इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः ।

पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥


स राजा महिषीं राजन् सुस्नातां रुचिराननाम् ।

कृतस्वस्त्ययनां तृप्तां अभ्यनन्ददुपागताम् ॥ २ ॥


तयोपगूढः परिरब्धकन्धरो

     रहोऽनुमन्त्रैरपकृष्टचेतनः ।

न कालरंहो बुबुधे दुरत्ययं

     दिवा निशेति प्रमदापरिग्रहः ॥ ३ ॥


शयान उन्नद्धमदो महामना

     महार्हतल्पे महिषीभुजोपधिः ।

तामेव वीरो मनुते परं यतः

     तमोऽभिभूतो न निजं परं च यत् ॥ ४ ॥


तयैवं रममाणस्य कामकश्मलचेतसः ।

क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ ५ ॥


तस्यां अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः ।

शतान्येकादश विराड् आयुषोऽर्धमथात्यगात् ॥  ६ ॥


दुहित्‍ईर्दशोत्तरशतं पितृमातृयशस्करीः ।

शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥ ७ ॥


स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् ।

दारैः संयोजयामास दुहितॄ सदृशैर्वरैः ॥ ८ ॥


पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् ।

यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ ९ ॥


तेषु तद् रिक्थहारेषु गृहकोशानुजीविषु ।

निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥


ईजे च क्रतुभिर्घोरैः दीक्षितः पशुमारकैः ।

देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥ ११ ॥


युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः ।

आससाद स वै कालो योऽप्रियः प्रिययोषिताम् ॥ १२ ॥


चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप ।

गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् ॥ १३ ॥


गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः ।

परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४ ॥


ते चण्डवेगानुचराः पुरञ्जनपुरं यदा ।

हर्तुमारेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ १५ ॥


स सप्तभिः शतैरेको विंशत्या च शतं समाः ।

पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥


क्षीयमाणे स्वसंबन्धे एकस्मिन् बहुभिर्युधा ।

चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः ॥ १७ ॥


स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः ।

उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्‍भयम् ॥ १८ ॥


कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती ।

पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥


दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।

या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २० ॥


कदाचिद् अटमाना सा ब्रह्मलोकान् महीं गतम् ।

वव्रे बृहद्व्रतं मां तु जानती काममोहिता ॥ २१ ॥


मयि संरभ्य विपुलं अदात् शापं सुदुःसहम् ।

स्थातुमर्हसि नैकत्र मद् याच्ञाविमुखो मुने ॥ २२ ॥


ततो विहतसङ्‌कल्पा कन्यका यवनेश्वरम् ।

मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥


ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।

सङ्‌कल्पस्त्वयि भूतानां कृतः किल न रिष्यति ॥ २४ ॥


द्वौ इमौ अनुशोचन्ति बालौ असदवग्रहौ ।

यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥


अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।

एतावान् पौरुषो धर्मो यदार्तान् अनुकम्पते ॥ २६ ॥


कालकन्योदितवचो निशम्य यवनेश्वरः ।

चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥


मया निरूपितस्तुभ्यं पतिरात्मसमाधिना ।

नाभिनन्दति लोकोऽयं त्वां अभद्रां असम्मताम् ॥ २८ ॥


त्वं अव्यक्तगतिर्भुङ्‌क्ष्व लोकं कर्मविनिर्मितम् ।

या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ २९ ॥


प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव ।

चराम्युभाभ्यां लोकेऽस्मिन् अव्यक्तो भीमसैनिकः ॥ ३० ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरंजनोपाख्याने सप्तविंशोऽध्यायः ॥ २७ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!