भागवत चतुर्थ स्कन्ध षडविंशति अध्याय ( bhagwat 4.26 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.26
bhagwat chapter 4.26

                 नारद उवाच


स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् ।

द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥


एकरश्म्येकदमनम् एकनीडं द्विकूबरम् ।

पञ्चप्रहरणं सप्त वरूथं पञ्चविक्रमम् ॥ २ ॥


हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः ।

एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥


चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः ।

विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ४ ॥


आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।

न्यहनन् निशितैर्बाणैः वनेषु वनगोचरान् ॥ ५ ॥


तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ।

यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥


य एवं कर्म नियतं विद्वान्कुर्वीत मानवः ।

कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥


अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।

गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥ ८ ॥


तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः ।

विप्लवोऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥ ९ ॥


शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।

मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥


ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् ।

कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ ११ ॥


आत्मानमर्हयां चक्रे धूपालेपस्रगादिभिः ।

साध्वलङ्‌कृतसर्वाङ्‌गो महिष्यां आदधे मनः ॥ १२ ॥


तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः ।

न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥


अन्तःपुरस्त्रियोऽपृच्छद् विमना इव वेदिषत् ।

अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ १४ ॥


न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः ।

यदि न स्याद्‍गृहे माता पत्‍नी वा पतिदेवता ।

व्यङ्‌गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ १५ ॥


क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।

या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥


                     रामा ऊचुः 


नरनाथ न जानीमः त्वत्प्रिया यद्व्यवस्यति ।

भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥


                    नारद उवाच


पुरञ्जनः स्वमहिषीं निरीक्ष्य अवधुतां भुवि ।

तत्सङ्‌गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥


सान्त्वयन् श्कक्ष्णया वाचा हृदयेन विदूयता ।

प्रेयस्याः स्नेहसंरम्भ लिङ्‌गमात्मनि नाभ्यगात् ॥ १९ ॥


अनुनिन्येऽथ शनकैः वीरोऽनुनयकोविदः ।

पस्पर्श पादयुगलं आह चोत्सङ्‌गलालिताम् ॥ २० ॥


                    पुरञ्जन उवाच 


नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे ।

कृतागःस्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥


परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।

बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥ २२ ॥


सा त्वं मुखं सुदति सुभ्र्वनुरागभार

     व्रीडाविलम्बविलसद् हसितावलोकम् ।

नीलालकालिभिरुपस्कृतमुन्नसं नः

     स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥


तस्मिन्दधे दममहं तव वीरपत्‍नि

     योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।

पश्ये न वीतभयमुन्मुदितं त्रिलोक्यां

     अन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥


वक्त्रं न ते वितिलकं मलिनं विहर्षं

     संरम्भभीममविमृष्टमपेतरागम् ।

पश्ये स्तनावपि शुचोपहतौ सुजातौ

     बिम्बाधरं विगतकुङ्‌कुमपङ्‌करागम् ॥ २५ ॥


तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य

     स्वैरं गतस्य मृगयां व्यसनातुरस्य ।

का देवरं वशगतं कुसुमास्त्रवेग

     विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥ २६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरंजनोपाख्याने षड्‌विंशोऽध्यायः ॥ २६ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!