भागवत चतुर्थ स्कन्ध पञ्चविंशति अध्याय ( bhagwat 4.25 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.25
bhagwat chapter 4.25

                   मैत्रेय उवाच


इति सन्दिश्य भगवान् बार्हिषदैरभिपूजितः ।

पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः ॥ १ ॥


रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः ।

जपन्तस्ते तपस्तेपुः वर्षाणां अयुतं जले ॥ २ ॥


प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् ।

नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥


श्रेयस्त्वं कतमद्राजन् कर्मणात्मन ईहसे ।

दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ ४ ॥

                    

                     राजोवाच 


न जानामि महाभाग परं कर्मापविद्धधीः ।

ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५ ॥


गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः ।

न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ६ ॥


                   नारद उवाच 


भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे ।

संज्ञापिताञ्जीवसङ्‌घान् निर्घृणेन सहस्रशः ॥ ७ ॥


एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।

सम्परेतमयःकूटैः छिन्दति उत्थितमन्यवः ॥ ८ ॥


अत्र ते कथयिष्येऽमुं इतिहासं पुरातनम् ।

पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९ ॥


आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः ।

तस्याविज्ञातनामाऽऽसीत् सखाविज्ञातचेष्टितः ॥ १० ॥


सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः ।

नानुरूपं यदाविन्दद् अभूत्स विमना इव ॥ ११ ॥


न साधु मेने ताः सर्वा भूतले यावतीः पुरः ।

कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥ १२ ॥


स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।

ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम् ॥ १३ ॥


प्राकारोपवनाट्टाल परिखैरक्षतोरणैः ।

स्वर्णरौप्यायसैः शृङ्‌गैः सङ्‌कुलां सर्वतो गृहैः ॥ १४ ॥


नीलस्फटिकवैदूर्य मुक्तामरकतारुणैः ।

कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५ ॥


सभाचत्वर रथ्याभिः आक्रीडायतनापणैः ।

चैत्यध्वजपताकाभिः युक्तां विद्रुमवेदिभिः ॥ १६ ॥


पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले ।

नदद् विहङ्‌गालिकुल कोलाहलजलाशये ॥ १७ ॥


हिमनिर्झरविप्रुष्मत् कुसुमाकरवायुना ।

चलत्प्रवालविटप नलिनीतटसम्पदि ॥ १८ ॥


नानारण्यमृगव्रातैः अनाबाधे मुनिव्रतैः ।

आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥ १९ ॥


यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् ।

भृत्यैर्दशभिरायान्तीं एकैकशतनायकैः ॥ २० ॥


अञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः ।

अन्वेषमाणां ऋषभं अप्रौढां कामरूपिणीम् ॥ २१ ॥


सुनासां सुदतीं बालां सुकपोलां वराननाम् ।

समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २२ ॥


पिशङ्‌गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् ।

पद्‍भ्यां क्वणद्‍भ्यां चलन्तीं नूपुरैर्देवतामिव ॥ २३ ॥


स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ।

वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २४ ॥


तामाह ललितं वीरः सव्रीडस्मितशोभनाम् ।

स्निग्धेनापाङ्‌गपुङ्‌खेन स्पृष्टः प्रेमोद्‍भ्रमद्‍भ्रुवा ॥ २५ ॥


का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति ।

इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ २६ ॥


क एतेऽनुपथा ये ते एकादश महाभटाः ।

एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः ॥ २७ ॥


त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं

     विचिन्वती किं मुनिवद्रहो वने ।

त्वदङ्‌घ्रिकामाप्तसमस्तकामं

     क्व पद्मकोशः पतितः कराग्रात् ॥ २८ ॥


नासां वरोर्वन्यतमा भुविस्पृक्

     पुरीं इमां वीरवरेण साकम् ।

अर्हस्यलङ्‌कर्तुमदभ्रकर्मणा

     लोकं परं श्रीरिव यज्ञपुंसा ॥ २९ ॥


यदेष मापाङ्‌गविखण्डितेन्द्रियं

     सव्रीडभावस्मितविभ्रमद्‍भ्रुवा ।

त्वयोपसृष्टो भगवान् मनोभवः

     प्रबाधतेऽथानुगृहाण शोभने ॥ ३० ॥


त्वदाननं सुभ्रु सुतारलोचनं

     व्यालम्बिनीलालकवृन्दसंवृतम् ।

उन्नीय मे दर्शय वल्गुवाचकं

     यद्व्रीडया नाभिमुखं शुचिस्मिते ॥ ३१ ॥


                 नारद उवाच 


इत्थं पुरञ्जनं नारी याचमानमधीरवत् ।

अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ ३२ ॥


न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ ।

आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥ ३३ ॥


इहाद्य सन्तमात्मानं विदाम न ततः परम् ।

येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥ ३४ ॥


एते सखायः सख्यो मे नरा नार्यश्च मानद ।

सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३५ ॥


दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे ।

उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिः अरिन्दम ॥ ३६ ॥


इमां त्वं अधितिष्ठस्व पुरीं नवमुखीं विभो ।

मयोपनीतान् गृह्णानः कामभोगान् शतं समाः ॥ ३७ ॥


कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् ।

असम्परायाभिमुखं अश्वस्तनविदं पशुम् ॥ ३८ ॥


धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः ।

लोका विशोका विरजा यान्न केवलिनो विदुः ॥ ३९ ॥


पितृदेवर्षिमर्त्यानां भूतानां आत्मनश्च ह ।

क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्‍गृहाश्रमः ॥ ४० ॥


का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् ।

न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ ४१ ॥


कस्या मनस्ते भुवि भोगिभोगयोः

     स्त्रिया न सज्जेद्‍भुजयोर्महाभुज ।

योऽनाथवर्गाधिमलं घृणोद्धत

     स्मितावलोकेन चरत्यपोहितुम् ॥ ४२ ॥


                     नारद उवाच 


इति तौ दम्पती तत्र समुद्य समयं मिथः ।

तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४३ ॥


उपगीयमानो ललितं तत्र तत्र च गायकैः ।

क्रीडन् परिवृतः स्त्रीभिः ह्रदिनीं आविशत् शुचौ ॥ ४४ ॥


सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः ।

पृथग् विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥ ४५ ॥


पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।

पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६ ॥


खद्योताऽऽविर्मुखी च प्राग् द्वारावेकत्र निर्मिते ।

विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥ ४७ ॥


नलिनी नालिनी च प्राग् द्वारौ एकत्र निर्मिते ।

अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८ ॥


मुख्या नाम पुरस्ताद् द्वाः तयाऽऽपणबहूदनौ ।

विषयौ याति पुरराड् रसज्ञविपणान्वितः ॥ ४९ ॥


पितृहूर्नृप पुर्या द्वाः दक्षिणेन पुरञ्जनः ।

राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ ५० ॥


देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।

राष्ट्रं उत्तरपञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥


आसुरी नाम पश्चाद् द्वाः तया याति पुरञ्जनः ।

ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ ५२ ॥


निर्‌ऋतिर्नाम पश्चाद् द्वाः तया याति पुरञ्जनः ।

वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ ५३ ॥


अन्धावमीषां पौराणां निर्वाक् पेशस्कृतावुभौ ।

अक्षण्वतामधिपतिः ताभ्यां याति करोति च ॥ ५४ ॥


स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः ।

मोहं प्रसादं हर्षं वा याति जायात्मजोद्‍भवम् ॥ ५५ ॥


एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः ।

महिषी यद् यद् ईहेत तत्तद् एवान्ववर्तत ॥ ५६ ॥


क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः ।

अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७ ॥


क्वचिद्‍गायति गायन्त्यां रुदत्यां रुदति क्वचित् ।

क्वचिद् हसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८ ॥


क्वचिद् धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति ।

अनु शेते शयानायां अन्वास्ते क्वचिदासतीम् ॥ ५९ ॥


क्वचित् श्रृणोति श्रृण्वन्त्यां पश्यन्त्यामनु पश्यति ।

क्वचित् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ ६० ॥


क्वचिच्च शोचतीं जायां अनु शोचति दीनवत् ।

अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥ ६१ ॥


विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः ।

नेच्छन् अनुकरोत्यज्ञः क्लैब्यात् क्रीडामृगो यथा ॥ ६२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरंजनोपाख्याने पञ्चविंशोऽध्यायः ॥ २५ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!