भागवत चतुर्थ स्कन्ध चतुर्विंशति अध्याय ( bhagwat 4.24 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.24
bhagwat chapter 4.24

                    

                     मैत्रेय उवाच


विजिताश्वोऽधिराजासीत् पृथुपुत्रः पृथुश्रवाः ।

यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ १ ॥


हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् ।

प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ २ ॥


अन्तर्धानगतिं शक्रात् लब्ध्वान्तर्धानसंज्ञितः ।

अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥


पावकः पवमानश्च शुचिरित्यग्नयः पुरा ।

वसिष्ठशापात् उत्पन्नाः पुनर्योगगतिं गताः ॥ ४ ॥


अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।

य इन्द्रं अश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥


राज्ञां वृत्तिं करादान दण्डशुल्कादिदारुणाम् ।

मन्यमानो दीर्घसत्र व्याजेन विससर्ज ह ॥ ६ ॥


तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् ।

यजन् तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥


हविर्धानाद् हविर्धानी विदुरासूत षट् सुतान् ।

बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥


बर्हिषत् सुमहाभागो हाविर्धानिः प्रजापतिः ।

क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥


यस्येदं देवयजनं अनु यज्ञं वितन्वतः ।

प्राचीनाग्रैः कुशैरासीद् आस्तृतं वसुधातलम् ॥ १० ॥


सामुद्रीं देवदेवोक्तां उपयेमे शतद्रुतिम् ।

यां वीक्ष्य चारुसर्वाङ्‌गीं किशोरीं सुष्ठ्वलङ्‌कृताम् 

परिक्रमन्तीं उद्वाहे चकमेऽग्निः शुकीमिव ॥ ११ ॥


विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः ।

विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥


प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् ।

तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ १३ ॥


पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् ।

दशवर्षसहस्राणि तपसाऽऽर्चन् तपस्पतिम् ॥ १४ ॥


यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।

तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ १५ ॥


                     विदुर उवाच 


प्रचेतसां गिरित्रेण यथाऽऽसीत्पथि सङ्‌गमः ।

यदुताह हरः प्रीतः तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥


सङ्‌गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् ।

दुर्लभो मुनयो दध्युः असङ्‌गाद्यमभीप्सितम् ॥ १७ ॥


आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।

शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ १८ ॥

                     

                    मैत्रेय उवाच 


प्रचेतसः पितुर्वाक्यं शिरसाऽऽदाय साधवः ।

दिशं प्रतीचीं प्रययुः तपस्यादृतचेतसः ॥ १९ ॥


ससमुद्रं उप विस्तीर्णं अपश्यन् सुमहत्सरः ।

महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥


नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम् ।

हंससारसचक्राह्व कारण्डवनिकूजितम् ॥ २१ ॥


मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्‌घ्रिपम् ।

पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥


तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् ।

विसिस्म्यू राजपुत्रास्ते मृदङ्‌गपणवाद्यनु ॥ २३ ॥


तर्ह्येव सरसस्तस्मान् निष्क्रामन्तं सहानुगम् ।

उपगीयमानममर प्रवरं विबुधानुगैः ॥ २४ ॥


तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।

प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ २५ ॥


स तान्प्रपन्नार्तिहरो भगवान् धर्मवत्सलः ।

धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाच ह ॥ २६ ॥


                    श्रीरुद्र उवाच


यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् ।

अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७ ॥


यः परं रंहसः साक्षात् त्रिगुणात् जीवसंज्ञितात् ।

भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ २८ ॥


स्वधर्मनिष्ठः शतजन्मभिः पुमान्

               विरिञ्चतामेति ततः परं हि माम् ।

अव्याकृतं भागवतोऽथ वैष्णवं

                  पदं यथाहं विबुधाः कलात्यये ॥ २९ ॥


अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।

न मद्‍भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥


इदं विविक्तं जप्तव्यं पवित्रं मङ्‌गलं परम् ।

निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥ ३१ ॥


                    मैत्रेय उवाच 


इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः ।

बद्धाञ्जलीन्राजपुत्रान् नारायणपरो वचः ॥ ३२ ॥


                    श्रीरुद्र उवाच 


जितं ते आत्मविद्‌धुर्य स्वस्तये स्वस्तिरस्तु मे ।

भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ ३३ ॥


नमः पङ्‌कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।

वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥


सङ्‌कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।

नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥


नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।

नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥


स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः ।

नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥


नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे ।

तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ३८ ॥


सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे ।

नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥


अर्थलिङ्‌गाय नभसे नमोऽन्तर्बहिरात्मने ।

नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥


प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।

नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ ४१ ॥


नमस्ते आशिषामीश मनवे कारणात्मने ।

नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।

पुरुषाय पुराणाय साङ्‌ख्ययोगेश्वराय च ॥ ४२ ॥


शक्तित्रयसमेताय मीढुषेऽहङ्‌कृतात्मने ।

चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥


दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।

रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥


स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्‌ग्रहम् ।

चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ ४५ ॥


पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ।

सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥


प्रीतिप्रहसितापाङ्‌गं अलकै रूपशोभितम् ।

लसत्पङ्‌कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् ॥ ४७ ॥


स्फुरत्किरीटवलय हारनूपुरमेखलम् ।

शङ्‌खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् ॥ ४८ ॥


सिंहस्कन्धत्विषो बिभ्रत् सौभग ग्रीवकौस्तुभम् ।

श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् ॥ ४९ ॥


पूररेचकसंविग्न वलिवल्गुदलोदरम् ।

प्रतिसङ्‌क्रामयद् विश्वं नाभ्यावर्तगभीरया ॥ ५० ॥


श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् ।

समचार्वङ्‌घ्रिजङ्‌घोरु निम्नजानुसुदर्शनम् ॥ ५१ ॥


पदा शरत्पद्मपलाशरोचिषा

     नखद्युभिर्नोऽन्तरघं विधुन्वता ।

प्रदर्शय स्वीयमपास्तसाध्वसं

     पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥


एतद् रूपमनुध्येयं आत्मशुद्धिमभीप्सताम् ।

यद्‍भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥


भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् ।

स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्‍गतिः ॥ ५४ ॥


तं दुराराध्यमाराध्य सतामपि दुरापया ।

एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः ॥ ५५ ॥


यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।

विश्वं विध्वंसयन् वीर्य शौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥


क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।

भगवत् सङ्‌गिसङ्‌गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥


अथानघाङ्‌घ्रेस्तव कीर्तितीर्थयोः

     अन्तर्बहिःस्नानविधूतपाप्मनाम् ।

भूतेष्वनुक्रोशसुसत्त्वशीलिनां

     स्यात्सङ्‌गमोऽनुग्रह एष नस्तव ॥ ५८ ॥


न यस्य चित्तं बहिरर्थविभ्रमं

     तमोगुहायां च विशुद्धमाविशत् ।

यद्‍भक्तियोगानुगृहीतमञ्जसा

     मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥


यत्रेदं व्यज्यते विश्वं विश्वस्मिन् अवभाति यत् ।

तत्त्वं ब्रह्म परं ज्योतिः आकाशमिव विस्तृतम् ॥ ६० ॥


यो माययेदं पुरुरूपयासृजद्

     बिभर्ति भूयः क्षपयत्यविक्रियः ।

यद्‍भेदबुद्धिः सदिवात्मदुःस्थया

     त्वमात्मतन्त्रं भगवन्प्रतीमहि ॥ ६१ ॥


क्रियाकलापैरिदमेव योगिनः

     श्रद्धान्विताः साधु यजन्ति सिद्धये ।

भूतेन्द्रियान्तःकरणोपलक्षितं

     वेदे च तन्त्रे च ते एव कोविदाः ॥ ६२ ॥


त्वमेक आद्यः पुरुषः सुप्तशक्तिः

     तया रजःसत्त्वतमो विभिद्यते ।

महानहं खं मरुदग्निवार्धराः

     सुरर्षयो भूतगणा इदं यतः ॥ ६३ ॥


सृष्टं स्वशक्त्येदमनुप्रविष्टः

     चतुर्विधं पुरमात्मांशकेन ।

अथो विदुस्तं पुरुषं सन्तमन्तः

     भुङ्‌क्ते हृषीकैर्मधु सारघं यः॥ ६४ ॥


स एष लोकानतिचण्डवेगो

     विकर्षसि त्वं खलु कालयानः ।

भूतानि भूतैरनुमेयतत्त्वो

     घनावलीर्वायुरिवाविषह्यः ॥ ६५ ॥


प्रमत्तमुच्चैरिति कृत्यचिन्तया

     प्रवृद्धलोभं विषयेषु लालसम् ।

त्वमप्रमत्तः सहसाभिपद्यसे

     क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ६६ ॥


कस्त्वत्पदाब्जं विजहाति पण्डितो

     यस्तेऽवमानव्ययमानकेतनः ।

विशङ्‌कयास्मद्‍गुरुरर्चति स्म यद्

     विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥


अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।

विश्वं रुद्रभयध्वस्तं अकुतश्चिद्‍भया गतिः ॥ ६८ ॥


इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।

स्वधर्ममनुतिष्ठन्तो भगवति अर्पिताशयाः ॥ ६९ ॥


तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।

पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥


योगादेशमुपासाद्य धारयन्तो मुनिव्रताः ।

समाहितधियः सर्व एतदभ्यसतादृताः ॥ ७१ ॥


इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः ।

भृग्वादीनां आत्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ७२ ॥


ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः ।

अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ ७३ ॥


अथेदं नित्यदा युक्तो जपन् अवहितः पुमान् ।

अचिरात् श्रेय आप्नोति वासुदेवपरायणः ॥ ७४ ॥


श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् ।

सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥


य इमं श्रद्धया युक्तो मद्‍गीतं भगवत्स्तवम् ।

अधीयानो दुराराध्यं हरिं आराधयत्यसौ ॥ ७६ ॥


विन्दते पुरुषोऽमुष्माद् यद्यद् इच्छत्यसत्वरम् ।

मद्‍गीतगीतात्सुप्रीतात् श्रेयसामेकवल्लभात् ॥ ७७ ॥


इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः ।

शृणुयात् श्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ७८ ॥


गीतं मयेदं नरदेवनन्दनाः

     परस्य पुंसः परमात्मनः स्तवम् ।

जपन्त एकाग्रधियस्तपो महत्

     चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

 चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!