भागवत चतुर्थ स्कन्ध त्रयोविंशति अध्याय (bhagwat 4.23 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.23
bhagwat chapter 4.23

                   

                   मैत्रेय उवाच


दृष्ट्वात्मानं प्रवयसं एकदा वैन्य आत्मवान् ।

आत्मना वर्धिताशेष स्वानुसर्गः प्रजापतिः ॥ १ ॥


जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् ।

निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २ ॥


आत्मजेष्वात्मजां न्यस्य विरहाद् रुदतीमिव ।

प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ॥ ३ ॥


तत्राप्यदाभ्यनियमो वैखानससुसम्मते ।

आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४ ॥


कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् ।

अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥ ५ ॥


ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः ।

आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥ ६ ॥


तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः ।

आरिराधयिषुः कृष्णं अचरत् तप उत्तमम् ॥ ७ ॥


तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः ।

प्राणायामैः सन्निरुद्ध षड्वर्गश्छिन्नबन्धनः ॥ ८ ॥


सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् ।

योगं तेनैव पुरुषं अभजत् पुरुषर्षभः ॥ ९ ॥


भगवद्धर्मिणः साधोः श्रद्धया यततः सदा ।

भक्तिर्भगवति ब्रह्मणि अनन्यविषयाभवत् ॥ १० ॥


तस्यानया भगवतः परिकर्मशुद्ध

     सत्त्वात्मनस्तदनु संस्मरणानुपूर्त्या ।

ज्ञानं विरक्तिमदभूत् निशितेन येन

     चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥


छिन्नान्यधीरधिगतात्मगतिर्निरीहः

     तत्तत्यजेऽच्छिनदिदं वयुनेन येन ।

तावन्न योगगतिभिर्यतिरप्रमत्तो

     यावद्‍गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥


एवं स वीरप्रवरः संयोज्यात्मानमात्मनि ।

ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ १३ ॥


सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयन् शनैः ।

नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥ १४ ॥


उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः ।

वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥


खान्याकाशे द्रवं तोये यथास्थानं विभागशः ।

क्षितिमम्भसि तत्तेजसि अदो वायौ नभस्यमुम् ॥ १६ ॥


इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्‍भवम् ।

भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७ ॥


तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।

तं चानुशयमात्मस्थं असावनुशयी पुमान् ।

ज्ञानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभुः ॥ १८ ॥


अर्चिर्नाम महाराज्ञी तत्पत्‍न्यनुगता वनम् ।

सुकुमार्यतदर्हा च यत्पद्‍भ्यां स्पर्शनं भुवः ॥ १९ ॥


अतीव भर्तुर्व्रतधर्मनिष्ठया

                    शुश्रूषया चारषदेहयात्रया ।

नाविन्दतार्तिं परिकर्शितापि सा

                  प्रेयस्करस्पर्शनमाननिर्वृतिः ॥ २० ॥


देहं विपन्नाखिलचेतनादिकं

           पत्युः पृथिव्या दयितस्य चात्मनः ।

आलक्ष्य किञ्चिच्च विलप्य सा सती

                   चितामथारोपयदद्रिसानुनि ॥ २१ ॥


विधाय कृत्यं ह्रदिनीजलाप्लुता

                   दत्त्वोदकं भर्तुरुदारकर्मणः ।

नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य

              विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२ ॥


विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् ।

तुष्टुवुर्वरदा देवैः देवपत्‍न्यः सहस्रशः ॥ २३ ॥


कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि ।

नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥


                     देव्य ऊचुः 


अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।

सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५ ॥


सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती ।

पश्यतास्मानतीत्यार्चिः दुर्विभाव्येन कर्मणा ॥ २६ ॥


तेषां दुरापं किं त्वन्यन् मर्त्यानां भगवत्पदम् ।

भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥


स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि ।

लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥


                   मैत्रेय उवाच 


स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः ।

यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ २९ ॥


इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः ।

कीर्तितं तस्य चरितं उद्दामचरितस्य ते ॥ ३० ॥


य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत् ।

श्रावयेत् श्रुणुयाद्वापि स पृथोः पदवीमियात् ॥ ३१ ॥


ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।

वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तमतामियात् ॥ ३२ ॥


त्रिकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता ।

अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ ३३ ॥


अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।

इदं स्वस्त्ययनं पुंसां अमङ्‌गल्यनिवारणम् ॥ ३४ ॥


धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् ।

धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः

श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥


विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् ।

बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥ ३६ ॥


मुक्तान्यसङ्‌गो भगवति अमलां भक्तिमुद्वहन् ।

वैन्यस्य चरितं पुण्यं श्रृणुयात् श्रावयेत्पठेत् ॥ ३७ ॥


वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् ।

अस्मिन्कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥


अनुदिनमिदमादरेण श्रृण्वन्

           पृथुचरितं प्रथयन् विमुक्तसङ्‌गः ।

भगवति भवसिन्धुपोतपादे

           स च निपुणां लभते रतिं मनुष्यः ॥ ३९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

   चतुर्थस्कन्धे पृथुचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!