भागवत चतुर्थ स्कन्ध एकविंशति अध्याय (bhagwat 4.21 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.21
bhagwat chapter 4.21

                     

                      मैत्रेय उवाच


मौक्तिकैः कुसुमस्रग्भिः दुकूलैः स्वर्णतोरणैः ।

महासुरभिभिर्धूपैः मण्डितं तत्र तत्र वै ॥ १ ॥


चन्दनागुरुतोयार्द्र-रथ्याचत्वरमार्गवत् ।

पुष्पाक्षतफलैस्तोक्मैः लाजैरर्चिर्भिरर्चितम् ॥ २ ॥


सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् ।

तरुपल्लवमालाभिः सर्वतः समलङ्‌कृतम् ॥ ३ ॥


प्रजास्तं दीपबलिभिः संभृताशेषमङ्‌गलैः ।

अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥ ४ ॥


शङ्‌खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् ।

विवेश भवनं वीरः स्तूयमानो गतस्मयः ॥ ५ ॥


पूजितः पूजयामास तत्र तत्र महायशाः ।

पौराञ्जानपदान् तांस्तान् प्रीतः प्रियवरप्रदः ॥ ६ ॥


स एवमादीन्यनवद्यचेष्टितः

               कर्माणि भूयांसि महान्महत्तमः ।

कुर्वन्शशासावनिमण्डलं यशः

                 स्फीतं निधायारुरुहे परं पदम् ॥ ७ ॥


                        सूत उवाच 


तदादिराजस्य यशो विजृम्भितं

                     गुणैरशेषैर्गुणवत्सभाजितम् ।

क्षत्ता महाभागवतः सदस्पते

                   कौषारविं प्राह गृणन्तमर्चयन् ॥ ८ ॥

                        

                        विदुर उवाच


सोऽभिषिक्तः पृथुर्विप्रैः लब्धाशेषसुरार्हणः ।

बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९ ॥


को न्वस्य कीर्तिं न शृणोत्यभिज्ञो

                    यद्विक्रमोच्छिष्टमशेषभूपाः ।

लोकाः सपाला उपजीवन्ति कामं

                 अद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥


                       मैत्रेय उवाच


गङ्‌गायमुनयोर्नद्योः    अन्तरा क्षेत्रमावसन् ।

आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११ ॥


सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।

अन्यत्र ब्राह्मणकुलाद् अन्यत्राच्युतगोत्रतः ॥ १२ ॥


एकदासीन् महासत्र दीक्षा तत्र दिवौकसाम् ।

समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३ ॥


तस्मिन् अर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।

उत्थितः सदसो मध्ये ताराणां उडुराडिव ॥ १४ ॥


प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः ।

सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥ १५ ॥


व्यूढवक्षा बृहच्छ्रोणिः वलिवल्गुदलोदरः ।

आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६ ॥


सूक्ष्मवक्रासितस्निग्ध मूर्धजः कम्बुकन्धरः ।

महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७ ॥


व्यञ्जिताशेषगात्रश्रीः नियमे न्यस्तभूषणः ।

कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥ १८ ॥


शिशिरस्निग्धताराक्षः समैक्षत समन्ततः ।

ऊचिवान् इदमुर्वीशः सदः संहर्षयन्निव ॥ १९ ॥


चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् ।

सर्वेषां उपकारार्थं तदा अनुवदन्निव ॥ २० ॥


                        राजोवाच 


सभ्याः श्रृणुत भद्रं वः साधवो य इहागताः ।

सत्सु जिज्ञासुभिर्धर्मं आवेद्यं स्वमनीषितम् ॥ २१ ॥


अहं दण्डधरो राजा प्रजानामिह योजितः ।

रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ २२ ॥


तस्य मे तदनुष्ठानाद् यानाहुर्ब्रह्मवादिनः ।

लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् ॥ २३ ॥


य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् ।

प्रजानां शमलं भुङ्‌क्ते भगं च स्वं जहाति सः ॥ २४ ॥


तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः ।

कुरुताधोक्षजधियः तर्हि मेऽनुग्रहः कृतः ॥ २५ ॥


यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः ।

कर्तुः शास्तुरनुज्ञातुः तुल्यं यत्प्रेत्य तत्फलम् ॥ २६ ॥


अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः ।

इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्‍भुवः ॥ २७ ॥


मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।

प्रियव्रतस्य राजर्षेः अङ्‌गस्यास्मत्पितुः पितुः ॥ २८ ॥


ईदृशानां अथान्येषां अजस्य च भवस्य च ।

प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९ ॥


दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान् ।

वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३० ॥


यत्पादसेवाभिरुचिः तपस्विनां

             अशेषजन्मोपचितं मलं धियः ।

सद्यः क्षिणोत्यन्वहमेधती सती

          यथा पदाङ्‌गुष्ठविनिःसृता सरित् ॥ ३१ ॥


विनिर्धुताशेषमनोमलः पुमान्

             असङ्‌गविज्ञानविशेषवीर्यवान् ।

यदङ्‌घ्रिमूले कृतकेतनः पुनः

                  न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२ ॥


तमेव यूयं भजतात्मवृत्तिभिः

              मनोवचःकायगुणैः स्वकर्मभिः ।

अमायिनः कामदुघाङ्‌घ्रिपङ्‌कजं

                यथाधिकारावसितार्थसिद्धयः ॥ ३३ ॥


असौ इहानेकगुणोऽगुणोऽध्वरः

             पृथक् विधद्रव्यगुणक्रियोक्तिभिः ।

सम्पद्यतेऽर्थाशयलिङ्‌गनामभिः

                  विशुद्धविज्ञानघनः स्वरूपतः ॥ ३४ ॥


प्रधानकालाशयधर्मसङ्‌ग्रहे

                    शरीर एष प्रतिपद्य चेतनाम् ।

क्रियाफलत्वेन विभुर्विभाव्यते

                 यथानलो दारुषु तद्‍गुणात्मकः ॥ ३५ ॥


अहो ममामी वितरन्त्यनुग्रहं

                      हरिं गुरुं यज्ञभुजामधीश्वरम् ।

स्वधर्मयोगेन यजन्ति मामका

                      निरन्तरं क्षोणितले दृढव्रताः ॥ ३६ ॥


मा जातु तेजः प्रभवेन्महर्द्धिभिः

                      तितिक्षया तपसा विद्यया च ।

देदीप्यमानेऽजितदेवतानां

                 कुले स्वयं राजकुलाद् द्विजानाम् ॥ ३७ ॥


ब्रह्मण्यदेवः पुरुषः पुरातनो

                     नित्यं हरिर्यच्चरणाभिवन्दनात् ।

अवाप लक्ष्मीं अनपायिनीं यशो

                       जगत्पवित्रं च महत्तमाग्रणीः ॥ ३८ ॥


यत्सेवयाशेषगुहाशयः स्वराड्

                      विप्रप्रियस्तुष्यति काममीश्वरः ।

तदेव तद्धर्मपरैर्विनीतैः

                    सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९ ॥


पुमान् लभेतान् अतिवेलमात्मनः

                   प्रसीदतोऽत्यन्तशमं स्वतः स्वयम् ।

यन्नित्यसंबन्धनिषेवया ततः

                    परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४० ॥


अश्नात्यनन्तः खलु तत्त्वकोविदैः

                        श्रद्धाहुतं यन्मुख इज्यनामभिः ।

न वै तथा चेतनया बहिष्कृते

                          हुताशने     पारमहंस्यपर्यगुः ॥ ४१ ॥


यद्‍ब्रह्म नित्यं विरजं सनातनं

                          श्रद्धातपोमङ्‌गल मौनसंयमैः ।

समाधिना बिभ्रति हार्थदृष्टये

                           यत्रेदमादर्श    इवावभासते ॥ ४२ ॥


तेषामहं पादसरोजरेणुं

                        आर्या वहेयाधिकिरीटमाऽऽयुः ।

यं नित्यदा बिभ्रत आशु पापं

                         नश्यत्यमुं    सर्वगुणा भजन्ति ॥ ४३ ॥


गुणायनं शीलधनं कृतज्ञं

                            वृद्धाश्रयं संवृणतेऽनु सम्पदः ।

प्रसीदतां ब्रह्मकुलं गवां च

                              जनार्दनः सानुचरश्च मह्यम् ॥ ४४ ॥


                     मैत्रेय उवाच


इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः ।

तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ॥ ४६ ॥


पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः ।

ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः ॥ ४७ ॥


हिरण्यकशिपुश्चापि भगवन् निन्दया तमः ।

विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ॥ ४८ ॥


वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः ।

यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥ ४९ ॥


अहो वयं ह्यद्य पवित्रकीर्ते

                 त्वयैव नाथेन मुकुन्दनाथाः ।

य उत्तमश्लोकतमस्य विष्णोः

                ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ५० ॥


नात्यद्‍भुतमिदं नाथ तवाजीव्यानुशासनम् ।

प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ ५१ ॥


अद्य नस्तमसः पारः त्वयोपासादितः प्रभो ।

भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ॥ ५२ ॥


नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।

यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

        चतुर्थस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!