भागवत चतुर्थ स्कन्ध विंशति अध्याय ( bhagwat 4.20 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.20
bhagwat chapter 4.20

                   

                   मैत्रेय उवाच


भगवानपि वैकुण्ठः साकं मघवता विभुः ।

यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत ॥ १ ॥

                 

                श्रीभगवानुवाच


एष तेऽकार्षीद्‍भङ्‌गं हयमेधशतस्य ह ।

क्षमापयत आत्मानं अमुष्य क्षन्तुमर्हसि ॥ २ ॥


सुधियः साधवो लोके नरदेव नरोत्तमाः ।

नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ ३ ॥


पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया ।

श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४ ॥


अतः कायमिमं विद्वान् अविद्याकामकर्मभिः ।

आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥ ५ ॥


असंसक्तः शरीरेऽस्मिन् अमुनोत्पादिते गृहे ।

अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥ ६ ॥


एकः शुद्धः स्वयंज्योतिः निर्गुणोऽसौ गुणाश्रयः ।

सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनः परः ॥ ७ ॥


य एवं सन्तमात्मानं आत्मस्थं वेद पूरुषः ।

नाज्यते प्रकृतिस्थोऽपि तद्‍गुणैः स मयि स्थितः ॥ ८ ॥


यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।

भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ ९ ॥


परित्यक्तगुणः सम्यग् दर्शनो विशदाशयः ।

शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते ॥ १० ॥


उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।

कूटस्थं इममात्मानं यो वेदाप्नोति शोभनम् ॥ ११ ॥


भिन्नस्य लिङ्‌गस्य गुणप्रवाहो

                  द्रव्यक्रियाकारकचेतनात्मनः ।

दृष्टासु सम्पत्सु विपत्सु सूरयो

                न विक्रियन्ते मयि बद्धसौहृदाः ॥ १२ ॥


समः समानोत्तममध्यमाधमः

              सुखे च दुःखे च जितेन्द्रियाशयः ।

मयोपकॢप्ताखिललोकसंयुतो

              विधत्स्व वीराखिललोकरक्षणम् ॥ १३ ॥


श्रेयः प्रजापालनमेव राज्ञो

               यत्साम्पराये सुकृतात् षष्ठमंशम् ।

हर्तान्यथा हृतपुण्यः प्रजानां

                      अरक्षिता करहारोऽघमत्ति ॥ १४ ॥


एवं द्विजाग्र्यानुमतानुवृत्त

                 धर्मप्रधानोऽन्यतमोऽवितास्याः ।

ह्रस्वेन कालेन गृहोपयातान्

                       द्रष्टासि सिद्धाननुरक्तलोकः ॥ १५ ॥


वरं च मत् कञ्चन मानवेन्द्र

                  वृणीष्व तेऽहं गुणशीलयन्त्रितः ।

नाहं मखैर्वै सुलभस्तपोभिः

                         योगेन वा यत्समचित्तवर्ती ॥ १६ ॥


                      मैत्रेय उवाच 


स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् ।

अनुशासित आदेशं शिरसा जगृहे हरेः ॥ १७ ॥


स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा ।

शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १८ ॥


भगवानथ विश्वात्मा पृथुनोपहृतार्हणः ।

समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ १९ ॥


प्रस्थानाभिमुखोऽप्येनं अनुग्रहविलम्बितः ।

पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ २० ॥


स आदिराजो रचिताञ्जलिर्हरिं

                विलोकितुं नाशकदश्रुलोचनः ।

न किञ्चनोवाच स बाष्पविक्लवो

                   हृदोपगुह्यामुमधादवस्थितः ॥ २१ ॥


अथावमृज्याश्रुकला विलोकयन्

                    अतृप्तदृग्गोचरमाह पूरुषम् ।

पदा स्पृशन्तं क्षितिमंस उन्नते

                विन्यस्तहस्ताग्रमुरङ्‌गविद्विषः ॥ २२ ॥


                      पृथुरुवाच 


वरान् विभो त्वद्वरदेश्वराद्‍बुधः

              कथं वृणीते गुणविक्रियात्मनाम् ।

ये नारकाणामपि सन्ति देहिनां

                  तानीश कैवल्यपते वृणे न च ॥ २३ ॥


न कामये नाथ तदप्यहं क्वचित्

                 न यत्र युष्मत् चरणाम्बुजासवः ।

महत्तमान्तर्हृदयान्मुखच्युतो

                   विधत्स्व कर्णायुतमेष मे वरः ॥ २४ ॥


स उत्तमश्लोक महन्मुखच्युतो

                 भवत्पदाम्भोजसुधा कणानिलः ।

स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां

                    कुयोगिनां नो वितरत्यलं वरैः ॥ २५ ॥


यशः शिवं सुश्रव आर्यसङ्‌गमे

                  यदृच्छया चोपशृणोति ते सकृत् ।

कथं गुणज्ञो विरमेद्विना पशुं

                      श्रीर्यत्प्रवव्रे गुणसङ्‌ग्रहेच्छया ॥ २६ ॥


अथाभजे त्वाखिलपूरुषोत्तमं

                         गुणालयं पद्मकरेव लालसः ।

अप्यावयोरेकपतिस्पृधोः कलिः

                      न स्यात्कृतत्वच्चरणैकतानयोः ॥ २७ ॥


जगज्जनन्यां जगदीश वैशसं

                  स्यादेव यत्कर्मणि नः समीहितम् ।

करोषि फल्ग्वप्युरु दीनवत्सलः

                स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २८ ॥


भजन्त्यथ त्वामत एव साधवो

                       व्युदस्तमायागुणविभ्रमोदयम् ।

भवत्पदानुस्मरणादृते सतां

                        निमित्तमन्यद्‍भगवन्न विद्महे ॥ २९ ॥


मन्ये गिरं ते जगतां विमोहिनीं वरं

                         वृणीष्वेति भजन्तमात्थ यत् ।

वाचा नु तन्त्या यदि ते जनोऽसितः

                      कथं पुनः कर्म करोति मोहितः ॥ ३० ॥


त्वन्माययाद्धा जन ईश खण्डितो

                     यदन्यदाशास्त ऋतात्मनोऽबुधः ।

यथा चरेद्‍बालहितं पिता स्वयं

                     तथा त्वमेवार्हसि नः समीहितुम् ॥ ३१ ॥


                        मैत्रेय उवाच


इत्यादिराजेन नुतः स विश्वदृक्

                       तमाह राजन् मयि भक्तिरस्तु ते ।

दिष्ट्येदृशी धीर्मयि ते कृता यया

                   मायां मदीयां तरति स्म दुस्त्यजाम् ॥ ३२ ॥


तत्त्वं कुरु मयादिष्टं अप्रमत्तः प्रजापते ।

मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥ ३३ ॥


                       मैत्रेय उवाच


इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः ।

पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३४ ॥


देवर्षिपितृगन्धर्व         सिद्धचारणपन्नगाः ।

किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ॥ ३५ ॥


यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।

सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३६ ॥


भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः ।

हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥ ३७ ॥


अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।

अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ ३८ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

    चतुर्थस्कन्धे पृथुचरिते विंशोऽध्यायः ॥ २० ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!