भागवत चतुर्थ स्कन्ध द्वितीय अध्याय ( bhagwat 4.2 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.2
bhagwat chapter 4.2

                    

                   विदुर उवाच


भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः ।

विद्वेषं अकरोत् कस्माद् अनादृत्यात्मजां सतीम् ॥ १ ॥


कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् ।

आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥


एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च ।

विद्वेषस्तु यतः प्राणान् तत्यजे दुस्त्यजान्सती ॥ ३ ॥


                   मैत्रेय उवाच


पुरा विश्वसृजां सत्रे समेताः परमर्षयः ।

तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥ ४ ॥


तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा ।

भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः ॥ ५ ॥


उदतिष्ठन् सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः ।

ऋते विरिञ्चं शर्वं च तद्‍भासाक्षिप्तचेतसः ॥ ६ ॥


सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः ।

अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७ ॥


प्राङ्‌निषण्णं मृडं दृष्ट्वा नामृष्यत् तद् अनादृतः ।

उवाच वामं चक्षुर्भ्यां अभिवीक्ष्य दहन्निव ॥ ८ ॥


श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः ।

साधूनां ब्रुवतो वृत्तं न अज्ञानात् न च मत्सरात् ॥ ९ ॥


अयं तु लोकपालानां यशोघ्नो निरपत्रपः ।

सद्‌भिः आचरितः पन्था येन स्तब्धेन दूषितः ॥ १० ॥


एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् ।

पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥ ११ ॥


गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः ।

प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२ ॥


लुप्तक्रियायाशुचये मानिने भिन्नसेतवे ।

अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३ ॥


प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः ।

अटतु उन्मत्तवत् नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४ ॥


चिताभस्मकृतस्नानः प्रेतस्रङ्‌ अस्थिभूषणः ।

शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः ।

पतिः प्रमथनाथानां तमोमात्रात्मकात्मनाम् ॥ १५ ॥


तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ।

दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६ ॥


                     मैत्रेय उवाच


विनिन्द्यैवं स गिरिशं अप्रतीपमवस्थितम् ।

दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ १७ ॥


अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः ।

सह भागं न लभतां देवैर्देवगणाधमः ॥ १८ ॥


निषिध्यमानः स सदस्यमुख्यैः

     दक्षो गिरित्राय विसृज्य शापम् ।

तस्माद् विनिष्क्रम्य विवृद्धमन्युः

     जगाम कौरव्य निजं निकेतनम् ॥ १९ ॥


विज्ञाय शापं गिरिशानुगाग्रणीः

     नन्दीश्वरो रोषकषायदूषितः ।

दक्षाय शापं विससर्ज दारुणं

     ये चान्वमोदन् तदवाच्यतां द्विजाः ॥ २० ॥


य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।

द्रुह्यत्यज्ञः पृथग्दृष्टिः तत्त्वतो विमुखो भवेत् ॥ २१ ॥


गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।

कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥ २२ ॥


बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।

स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३ ॥


विद्याबुद्धिः अविद्यायां कर्ममय्यामसौ जडः ।

संसरन्त्विह ये चामुं अनु शर्वावमानिनम् ॥ २४ ॥


गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा ।

मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः ॥ २५ ॥


सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः ।

वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २६ ॥


तस्यैवं वदतः शापं श्रुत्वा द्विजकुलाय वै ।

भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७ ॥


भवव्रतधरा ये च ये च तान् समनुव्रताः ।

पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ २८ ॥


नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः ।

विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९ ॥


ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ ।

सेतुं विधारणं पुंसां अतः पाषण्डमाश्रिताः ॥ ३० ॥


एष एव हि लोकानां शिवः पन्थाः सनातनः ।

यं पूर्वे चानुसन्तस्थुः यत्प्रमाणं जनार्दनः ॥ ३१ ॥


तद्‍ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।

विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् ॥ ३२ ॥


                   मैत्रेय उवाच


तस्यैवं वदतः शापं भृगोः स भगवान्भवः ।

निश्चक्राम ततः किञ्चित् विमना इव सानुगः ॥ ३३ ॥


तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् ।

संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ ३४ ॥


आप्लुत्यावभृथं यत्र गङ्‌गा यमुनयान्विता ।

विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः ॥ ३५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

 चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोऽध्यायः ॥ २ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!