भागवत चतुर्थ स्कन्ध नवदश अध्याय (bhagwat 4.19 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.19
bhagwat chapter 4.19

                  

                  मैत्रेय उवाच


अथादीक्षत राजा तु हयमेधशतेन सः ।

ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥


तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः ।

शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २ ॥


यत्र यज्ञपतिः साक्षाद् भगवान् हरिरीश्वरः ।

अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥ ३ ॥


अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः ।

उपगीयमानो गन्धर्वैः मुनिभिश्चाप्सरोगणैः ॥ ४ ॥


सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः ।

सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥ ५ ॥


कपिलो नारदो दत्तो योगेशाः सनकादयः ।

तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥ ६ ॥


यत्र धर्मदुघा भूमिः सर्वकामदुघा सती ।

दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत ॥ ७ ॥


ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान् ।

तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः ॥ ८ ॥


सिन्धवो रत्‍ननिकरान् गिरयोऽन्नं चतुर्विधम् ।

उपायनं उपाजह्रुः सर्वे लोकाः सपालकाः ॥ ९ ॥


इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् ।

असूयन् भगवान् इन्द्रः प्रतिघातमचीकरत् ॥ १० ॥


चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।

वैन्ये यज्ञपशुं स्पर्धन् अपोवाह तिरोहितः ॥ ११ ॥


तं अत्रिर्भगवानैक्षत् त्वरमाणं विहायसा ।

आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥ १२ ॥


अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः ।

अन्वधावत सङ्‌क्रुद्धः तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३ ॥


तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।

जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४ ॥


वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् ।

जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५ ॥


एवं वैन्यसुतः प्रोक्तः त्वरमाणं विहायसा ।

अन्वद्रवद् अभिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥


सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट् ।

वीरः स्वपशुमादाय पितुर्यज्ञं उपेयिवान् ॥ १७ ॥


तत्तस्य चाद्‍भुतं कर्म विचक्ष्य परमर्षयः ।

नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥


उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः ।

चषालयूपतश्छन्नो हिरण्यरशनं विभुः ॥ १९ ॥


अत्रिः सन्दर्शयामास त्वरमाणं विहायसा ।

कपालखट्वाङ्‌गधरं वीरो नैनमबाधत ॥ २० ॥


अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।

सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ॥ २१ ॥


वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् ।

तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः ॥ २२ ॥


यानि    रूपाणि    जगृहे   इन्द्रो  हयजिहीर्षया ।

तानि पापस्य खण्डानि लिङ्‌गं खण्डमिहोच्यते ॥ २३ ॥


एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया ।

तद्‍गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४ ॥


धर्म        इत्युपधर्मेषु       नग्नरक्तपटादिषु ।

प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥


तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः ।

इन्द्राय कुपितो बाणं आदत्तोद्यतकार्मुकः ॥ २६ ॥


तमृत्विजः शक्रवधाभिसन्धितं

            विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् ।

निवारयामासुरहो महामते

       न युज्यतेऽत्रान्यवधः प्रचोदितात् ॥ २७ ॥


वयं मरुत्वन्तमिहार्थनाशनं

          ह्वयामहे त्वच्छ्रवसा हतत्विषम् ।

अयातयामोपहवैरनन्तरं

        प्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८ ॥


इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।

स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ २९ ॥


न वध्यो भवतां इन्द्रो यद्यज्ञो भगवत्तनुः ।

यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः ॥ ३० ॥


तदिदं पश्यत महद् धर्मव्यतिकरं द्विजाः ।

इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥ ३१ ॥


पृथुकीर्तेः पृथोर्भूयात् तर्ह्येकोनशतक्रतुः ।

अलं ते क्रतुभिः स्विष्टैः यद्‍भवान् मोक्षधर्मवित् ॥ ३२ ॥


नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।

उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३ ॥


मास्मिन्महाराज कृथाः स्म चिन्तां

     निशामयास्मद्वच आदृतात्मा ।

यद्ध्यायतो दैवहतं नु कर्तुं

     मनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४ ॥


क्रतुर्विरमतामेष देवेषु दुरवग्रहः ।

धर्मव्यतिकरो यत्र पाखण्डैः इन्द्रनिर्मितैः ॥ ३५ ॥


एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् ।

ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६ ॥


भवान्परित्रातुमिहावतीर्णो

                धर्मं जनानां समयानुरूपम् ।

वेनापचारादवलुप्तमद्य

               तद्देहतो विष्णुकलासि वैन्य ॥ ३७ ॥


स त्वं विमृश्यास्य भवं प्रजापते

          सङ्‌कल्पनं विश्वसृजां पिपीपृहि ।

ऐन्द्रीं च मायामुपधर्ममातरं

             प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८ ॥


                      मैत्रेय उवाच 


इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः ।

तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९ ॥


कृतावभृथस्नानाय पृथवे भूरिकर्मणे ।

वरान्ददुस्ते वरदा ये तद्‍बर्हिषि तर्पिताः ॥ ४० ॥


विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः ।

आशिषो युयुजुः क्षत्तः आदिराजाय सत्कृताः ॥ ४१ ॥


त्वयाऽऽहूता महाबाहो सर्व एव समागताः ।

पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥ ४२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

      चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!