भागवत चतुर्थ स्कन्ध अष्टादश अध्याय ( bhagwat 4.18 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.18
bhagwat chapter 4.18

                   

                   मैत्रेय उवाच


इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् ।

पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥


सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे ।

सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥ २ ॥


अस्मिन् लोकेऽथवामुष्मिन् मुनिभिः तत्त्वदर्शिभिः ।

दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ ३ ॥


तानातिष्ठति यः सम्यग् उपायान् पूर्वदर्शितान् ।

अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४ ॥


तान् अनादृत्य योऽविद्वान् अर्थान् आरभते स्वयम् ।

तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ ५ ॥


पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते ।

भुज्यमाना मया दृष्टा असद्‌भिः अधृतव्रतैः ॥ ६॥


अपालितानादृता च भवद्‌भिः लोकपालकैः ।

चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥ ७ ॥


नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा ।

तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८ ॥


वत्सं कल्पय मे वीर येनाहं वत्सला तव ।

धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥ ९ ॥


दोग्धारं च महाबाहो भूतानां भूतभावन ।

अन्नं ईप्सितमूर्जस्वद् भगवान् वाञ्छते यदि ॥ १० ॥


समां च कुरु मां राजन् देववृष्टं यथा पयः ।

अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥


इति प्रियं हितं वाक्यं भुव आदाय भूपतिः ।

वत्सं कृत्वा मनुं पाणौ अदुहत्सकलौषधीः ॥ १२ ॥


तथापरे च सर्वत्र सारमाददते बुधाः ।

ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ १३ ॥


ऋषयो दुदुहुर्देवीं इन्द्रियेष्वथ सत्तम ।

वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥


कृत्वा वत्सं सुरगणा इन्द्रं सोमं अदूदुहन् ।

हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥


दैतेया दानवा वत्सं प्रह्लादं असुरर्षभम् ।

विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥


गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः ।

वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥


वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत ।

आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ १८ ॥


प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्‌कल्पनामयीम् ।

सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ १९ ॥


अन्ये च मायिनो मायां अन्तर्धानाद्‍भुतात्मनाम् ।

मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २० ॥


यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः ।

भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ २१ ॥


तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् ।

विधाय वत्सं दुदुहुः बिलपात्रे विषं पयः ॥ २२ ॥


पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् ।

अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३ ॥


क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे ।

सुपर्णवत्सा विहगाः चरं च अचरमेव च ॥ २४ ॥


वटवत्सा वनस्पतयः पृथग्रसमयं पयः ।

गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥


सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः ।

सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ २६ ॥


एवं पृथ्वादयः पृथ्वीं अन्नादाः स्वन्नमात्मनः ।

दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ २७ ॥


ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः ।

दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ २८ ॥


चूर्णयन्स्वधनुष्कोट्या गिरिकूटानि राजराट् ।

भूमण्डलं इदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९ ॥


अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता ।

निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥ ३० ॥


ग्रामान्पुरः पत्तनानि दुर्गाणि विविधानि च ।

घोषान् व्रजान् सशिबिरान् आकरान् खेटखर्वटान् ॥ ३१ ॥


प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना ।

यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ ३२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

        चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!