भागवत चतुर्थ स्कन्ध सप्तदश अध्याय ( bhagwat 4.17 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.17
bhagwat chapter 4.17

                     

                     मैत्रेय उवाच


एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः ।

छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ १ ॥


ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः ।

पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥


                     विदुर उवाच


कस्माद्दधार गोरूपं धरित्री बहुरूपिणी ।

यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३ ॥


प्रकृत्या विषमा देवी कृता तेन समा कथम् ।

तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ॥ ४ ॥


सनत्कुमाराद्‍भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् ।

लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥ ५ ॥


यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः ।

श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥


भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।

वक्तुमर्हसि योऽदुह्यद् वैन्यरूपेण गामिमाम् ॥ ७ ॥


                     सूत उवाच 


चोदितो विदुरेणैवं वासुदेवकथां प्रति ।

प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ ८ ॥


                   मैत्रेय उवाच


यदाभिषिक्तः पृथुरङ्‌ग विप्रैः

           आमंत्रितो जनतायाश्च पालः ।

प्रजा निरन्ने क्षितिपृष्ठ एत्य

          क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥ ९ ॥


वयं राजञ्जाठरेणाभितप्ता

            यथाग्निना कोटरस्थेन वृक्षाः ।

त्वामद्य याताः शरणं शरण्यं

          यः साधितो वृत्तिकरः पतिर्नः ॥ १० ॥


तन्नो भवानीहतु रातवेऽन्नं

                 क्षुधार्दितानां नरदेवदेव ।

यावन्न नङ्‌क्ष्यामह उज्झितोर्जा

        वार्तापतिस्त्वं किल लोकपालः ॥ ११ ॥


                   मैत्रेय उवाच 


पृथुः प्रजानां करुणं निशम्य परिदेवितम् ।

दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२ ॥


इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः ।

सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥ १३ ॥


प्रवेपमाना धरणी निशाम्योदायुधं च तम् ।

गौः सत्यपाद्रवद्‍भीता मृगीव मृगयुद्रुता ॥ १४ ॥


तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः ।

शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ १५ ॥


सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।

धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६ ॥


लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः ।

त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७ ॥


उवाच     च     महाभागं   धर्मज्ञापन्नवत्सल ।

त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८ ॥


स त्वं जिघांससे कस्माद् दीनामकृतकिल्बिषाम् ।

अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥ १९ ॥


प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः ।

किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥ २० ॥


मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् ।

आत्मानं च प्रजाश्चेमाः कथं अम्भसि धास्यसि ॥ २१ ॥


                        पृथुरुवाच 


वसुधे त्वां वधिष्यामि मच्छासनपराङ्‌मुखीम् ।

भागं बर्हिषि या वृङ्‌क्ते न तनोति च नो वसु ॥ २२ ॥


यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः ।

तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३ ॥


त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा ।

न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः ॥ २४ ॥


अमूषां क्षुत्परीतानां आर्तानां परिदेवितम् ।

शमयिष्यामि मद्‍बाणैः भिन्नायास्तव मेदसा ॥ २५ ॥


पुमान्योषिदुत क्लीब आत्मसम्भावनोऽधमः ।

भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥ २६ ॥


त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः ।

आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ २७ ॥


एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् ।

प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ॥ २८ ॥


                      धरोवाच 


नमः परस्मै पुरुषाय मायया

               विन्यस्तनानातनवे गुणात्मने ।

नमः स्वरूपानुभवेन निर्धुत

                द्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९ ॥


येनाहमात्मायतनं विनिर्मिता

     धात्रा यतोऽयं गुणसर्गसङ्‌ग्रहः ।

स एव मां हन्तुमुदायुधः स्वराड्

     उपस्थितोऽन्यं शरणं कमाश्रये ॥ ३० ॥


य एतदादावसृजच्चराचरं

     स्वमाययात्माश्रययावितर्क्यया ।

तयैव सोऽयं किल गोप्तुमुद्यतः

     कथं नु मां धर्मपरो जिघांसति ॥ ३१ ॥


नूनं बतेशस्य समीहितं जनैः

     तन्मायया दुर्जययाकृतात्मभिः ।

न लक्ष्यते यस्त्वकरोदकारयद्

     योऽनेक एकः परतश्च ईश्वरः ॥ ३२ ॥


सर्गादि योऽस्यानुरुणद्धि शक्तिभिः

     द्रव्यक्रियाकारक चेतनात्मभिः ।

तस्मै समुन्नद्धनिरुद्धशक्तये

       नमः परस्मै पुरुषाय वेधसे ॥ ३३ ॥


स वै भवानात्मविनिर्मितं जगद्

     भूतेन्द्रियान्तःकरणात्मकं विभो ।

संस्थापयिष्यन्नज मां रसातलाद्

     अभ्युज्जहाराम्भस आदिसूकरः ॥ ३४ ॥


अपामुपस्थे मयि नाव्यवस्थिताः

     प्रजा भवानद्य रिरक्षिषुः किल ।

स वीरमूर्तिः समभूद् धराधरो

     यो मां पयस्युग्रशरो जिघांससि ॥ ३५ ॥


नूनं जनैरीहितमीश्वराणां

     अस्मद्विधैस्तद्‍गुणसर्गमायया ।

न ज्ञायते मोहितचित्तवर्त्मभिः

     तेभ्यो नमो वीरयशस्करेभ्यः ॥ ३६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

      चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम 

               सप्तदशोऽध्यायः ॥ १७ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!