भागवत चतुर्थ स्कन्ध षोडश अध्याय ( bhagwat 4.16 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.16
bhagwat chapter 4.16


                 

                    मैत्रेय उवाच 


इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।

तुष्टुवुस्तुष्टमनसः तद् वाग् अमृतसेवया ॥ १ ॥


नालं वयं ते महिमानुवर्णने

              यो देववर्योऽवततार मायया ।

वेनाङ्‌गजातस्य च पौरुषाणि ते

             वाचस्पतीनामपि बभ्रमुर्धियः ॥ २ ॥


अथाप्युदारश्रवसः पृथोर्हरेः

              कलावतारस्य कथामृतादृताः ।

यथोपदेशं मुनिभिः प्रचोदिताः

        श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥


एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।

गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥


एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः ।

काले काले यथाभागं लोकयोः उभयोर्हितम् ॥ ५ ॥


वसु काल उपादत्ते काले चायं विमुञ्चति ।

समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥ ॥ ६ ॥


तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।

भूतानां करुणः शश्वद् आर्तानां क्षितिवृत्तिमान् ॥ ७ ॥


देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः ।

कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यति अञ्जसेन्द्रवत् ॥ ८ ॥


आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।

सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥


अव्यक्तवर्त्मैष निगूढकार्यो

                 गम्भीरवेधा उपगुप्तवित्तः ।

अनन्तमाहात्म्यगुणैकधामा

               पृथुः प्रचेता इव संवृतात्मा ॥ १० ॥


दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् ।

नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११ ॥


अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः ।

उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥


नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।

दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥ १३ ॥


अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् ।

वर्तते भगवानर्को यावत्तपति गोगणैः ॥ १४ ॥


रञ्जयिष्यति यल्लोकं अयं आत्मविचेष्टितैः ।

अथ अमुं आहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५ ॥


दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः ।

शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६ ॥


मातृभक्तिः परस्त्रीषु पत्‍न्यामर्ध इवात्मनः ।

प्रजासु पितृवत् स्निग्धः किङ्‌करो ब्रह्मवादिनाम् ॥ १७ ॥


देहिनां आत्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः ।

मुक्तसङ्‌गप्रसङ्‌गोऽयं दण्डपाणिः असाधुषु ॥ १८ ॥


अयं तु साक्षाद्‍भगवान् त्र्यधीशः

             कूटस्थ आत्मा कलयावतीर्णः ।

यस्मिन् अविद्यारचितं निरर्थकं

             पश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥


अयं भुवो मण्डलमोदयाद्रेः

                     गोप्तैकवीरो नरदेवनाथः ।

आस्थाय जैत्रं रथमात्तचापः

                  पर्यस्यते दक्षिणतो यथार्कः ॥ २० ॥


अस्मै नृपालाः किल तत्र तत्र

               बलिं हरिष्यन्ति सलोकपालाः ।

मंस्यन्त एषां स्त्रिय आदिराजं

                     चक्रायुधं तद्यश उद्धरन्त्यः ॥ २१ ॥


अयं महीं गां दुदुहेऽधिराजः

                   प्रजापतिर्वृत्तिकरः प्रजानाम् ।

यो लीलयाद्रीन् स्वशरासकोट्या

                  भिन्दन् समां गामकरोद्यथेन्द्रः ॥ २२ ॥


विस्फूर्जयन्नाजगवं धनुः स्वयं

                       यदाचरत्क्ष्मामविषह्यमाजौ ।

तदा निलिल्युर्दिशि दिश्यसन्तो

                     लाङ्‌गूलमुद्यम्य यथा मृगेन्द्रः ॥ २३ ॥


एषोऽश्वमेधान् शतमाजहार

                          सरस्वती प्रादुरभावि यत्र ।

अहारषीद्यस्य हयं पुरन्दरः

                              शतक्रतुश्चरमे वर्तमाने ॥ २४ ॥


एष स्वसद्‌मोपवने समेत्य

                         सनत्कुमारं भगवन्तमेकम् ।

आराध्य भक्त्यालभतामलं तद्

                         ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५ ॥


तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः ।

श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २६ ॥


दिशो विजित्याप्रतिरुद्धचक्रः

                   स्वतेजसोत्पाटितलोकशल्यः ।

सुरासुरेन्द्रैरुपगीयमान

                  महानुभावो भविता पतिर्भुवः ॥ २७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

         चतुर्थस्कन्धे षोडशोऽध्यायः ॥ १६ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!