भागवत चतुर्थ स्कन्ध पञ्चदश अध्याय ( bhagwat 4.15 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.15
bhagwat chapter 4.15

                   

                   

                   मैत्रेय उवाच


अथ तस्य पुनर्विप्रैः अपुत्रस्य महीपतेः ।

बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १ ॥


तद् दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः ।

ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २ ॥


                    ऋषय ऊचुः


एष विष्णोर्भगवतः कला भुवनपालिनी ।

इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ ३ ॥


अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः ।

पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥ ४ ॥


इयं च सुदती देवी गुणभूषणभूषणा ।

अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ ५ ॥


एष साक्षात् हरेरंशो जातो लोकरिरक्षया ।

इयं च तत्परा हि श्रीः अनुजज्ञेऽनपायिनी ॥ ६ ॥


                   मैत्रेय उवाच


प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः ।

मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥ ७ ॥


शङ्‌खतूर्यमृदङ्‌गाद्या नेदुर्दुन्दुभयो दिवि ।

तत्र सर्व उपाजग्मुः देवर्षिपितॄणां गणाः ॥ ८ ॥


ब्रह्मा जगद्‍गुरुर्देवैः सहासृत्य सुरेश्वरैः ।

वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ ९ ॥


पादयोः अरविन्दं च तं वै मेने हरेः कलाम् ।

यस्याप्रतिहतं चक्रं अंशः स परमेष्ठिनः ॥ १० ॥


तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः ।

आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥ ११ ॥


सरित्समुद्रा गिरयो नागा गावः खगा मृगाः ।

द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ १२ ॥


सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्‌कृतः ।

पत्‍न्यार्चिषालङ्‌कृतया विरेजेऽग्निरिवापरः ॥ १३ ॥


तस्मै जहार धनदो हैमं वीर वरासनम् ।

वरुणः सलिलस्रावं आतपत्रं शशिप्रभम् ॥ १४ ॥


वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् ।

इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ १५ ॥


ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् ।

हरिः सुदर्शनं चक्रं तत् पत्‍न्यव्याहतां श्रियम् ॥ १६ ॥


दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका ।

सोमोऽमृतमयानश्वान् त्वष्टा रूपाश्रयं रथम् ॥ १७ ॥


अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् ।

भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥ १८ ॥


नाट्यं सुगीतं वादित्रं अन्तर्धानं च खेचराः ।

ऋषयश्चाशिषः सत्याः समुद्रः शङ्‌खमात्मजम् ॥ १९ ॥


सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ।

सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥ २० ॥


स्तावकान् तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् ।

मेघनिर्ह्रादया वाचा प्रहसन् इदमब्रवीत् ॥ २१ ॥


                     पृथुरुवाच 


भोः सूत हे मागध सौम्य वन्दिन्

     लोकेऽधुनास्पष्टगुणस्य मे स्यात् ।

किमाश्रयो मे स्तव एष योज्यतां

     मा मय्यभूवन् वितथा गिरो वः ॥ २२ ॥


तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं

     करिष्यथ स्तोत्रमपीच्यवाचः ।

सत्युत्तमश्लोकगुणानुवादे

     जुगुप्सितं न स्तवयन्ति सभ्याः ॥ २३ ॥


महद्‍गुणानात्मनि कर्तुमीशः

     कः स्तावकैः स्तावयतेऽसतोऽपि ।

तेऽस्याभविष्यन् इति विप्रलब्धो

     जनावहासं कुमतिर्न वेद ॥ २४ ॥


प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः ।

ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ २५ ॥


वयं तु अविदिता लोके सूताद्यापि वरीमभिः ।

कर्मभिः कथमात्मानं गापयिष्याम बालवत् ॥ २६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

  चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः ॥ १५ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!