भागवत चतुर्थ स्कन्ध चतुर्दश अध्याय ( bhagwat 4.14 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.14
bhagwat chapter 4.14

                    

                  मैत्रेय उवाच


भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः ।

गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ १ ॥


वीरमातरमाहूय सुनीथां ब्रह्मवादिनः ।

प्रकृत्यसम्मतं वेनं अभ्यषिञ्चन् पतिं भुवः ॥ २ ॥


श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।

निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ ३ ॥


स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः ।

अवमेने महाभागान्स्तब्धः सम्भावितः स्वतः ॥ ४ ॥


एवं मदान्ध उत्सिक्तो निरङ्‌कुश इव द्विपः ।

पर्यटन् रथमास्थाय कम्पयन् इव रोदसी ॥ ५ ॥


न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् ।

इति न्यवारयद् धर्मं भेरीघोषेण सर्वशः ॥ ६ ॥


वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।

विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ ७ ॥


अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् ।

दारुणि उभयतो दीप्ते इव तस्करपालयोः ॥ ८ ॥


अराजकभयादेष कृतो राजातदर्हणः ।

ततोऽप्यासीद्‌भयं त्वद्य कथं स्यात् स्वस्ति देहिनाम् ॥ ९ ॥


अहेरिव पयःपोषः पोषकस्याप्यनर्थभृत् ।

वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥ १० ॥


निरूपितः प्रजापालः स जिघांसति वै प्रजाः ।

तथापि सान्त्वयेमामुं नास्मान् तत्पातकं स्पृशेत् ॥ ११ ॥


तद् विद्वद्‌भिः असद्‌वृत्तो वेनोऽस्माभिः कृतो नृपः ।

सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥ १२ ॥


लोकधिक्कारसन्दग्धं    दहिष्यामः स्वतेजसा ।

एवं    अध्यवसायैनं    मुनयो     गूढमन्यवः 

उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ १३ ॥


                     मुनय ऊचुः 


नृपवर्य निबोधैतद् यत्ते विज्ञापयाम भोः ।

आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥


धर्म आचरितः पुंसां वाङ्‌मनःकायबुद्धिभिः ।

लोकान् विशोकान् वितरति अथ अनन्त्यमसङ्‌गिनाम् ॥ १५ ॥


स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः ।

यस्मिन् विनष्टे नृपतिः ऐश्वर्यादवरोहति ॥ १६ ॥


राजन् असाध्वमात्येभ्यः चोरादिभ्यः प्रजा नृपः ।

रक्षन् यथा बलिं गृह्णन् इह प्रेत्य च मोदते ॥ १७ ॥


यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः ।

इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥ १८ ॥


तस्य राज्ञो महाभाग भगवान् भूतभावनः ।

परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥


तस्मिन् तुष्टे किमप्राप्यं जगतां ईश्वरेश्वरे ।

लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥ २० ॥


तं सर्वलोकामरयज्ञसङ्‌ग्रहं

     त्रयीमयं द्रव्यमयं तपोमयम् ।

यज्ञैर्विचित्रैर्यजतो भवाय ते

     राजन् स्वदेशान् अनुरोद्धुमर्हसि ॥ २१ ॥


यज्ञेन युष्मद्विषये द्विजातिभिः

     वितायमानेन सुराः कला हरेः ।

स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं

     तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥


                     वेन उवाच


बालिशा बत यूयं वा अधर्मे धर्ममानिनः ।

ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥


अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् ।

नानुविन्दन्ति ते भद्रं इह लोके परत्र च ॥ २४ ॥


को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी ।

भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥


विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः ।

पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः ॥ २६ ॥


एते चान्ये च विबुधाः प्रभवो वरशापयोः ।

देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥ २७ ॥


तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः ।

बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २८ ॥


                     मैत्रेय उवाच 


इत्थं विपर्ययमतिः पापीयानुत्पथं गतः ।

अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्‌गलः ॥ २९ ॥


इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना ।

भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥ ३० ॥


हन्यतां हन्यतामेष पापः प्रकृतिदारुणः ।

जीवन् जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥


नायमर्हत्यसद्‌वृत्तो नरदेववरासनम् ।

योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥ ३२ ॥


को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।

प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ॥ ३३ ॥


इत्थं व्यवसिता हन्तुं हृषयो रूढमन्यवः ।

निजघ्नुर्हुङ्‌कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥


ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् ।

सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥


एकदा मुनयस्ते तु सरस्वत् सलिलाप्लुताः ।

हुत्वाग्नीन् सत्कथाश्चक्रुः उपविष्टाः सरित्तटे ॥ ३६ ॥


वीक्ष्योत्थितान् तदोत्पातान् आहुर्लोक भयङ्‌करान् ।

अप्यभद्रमनाथाया दस्युभ्यो न भवेद्‌भुवः ॥ ३७ ॥


एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् ।

पांसुः समुत्थितो भूरिः चोराणामभिलुम्पताम् ॥ ३८ ॥


तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।

भर्तर्युपरते तस्मिन् अन्योन्यं च जिघांसताम् ॥ ३९ ॥


चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।

लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिनः ॥ ४० ॥


ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः ।

स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥


नाङ्‌गस्य वंशो राजर्षेः एष संस्थातुमर्हति ।

अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥ ४२ ॥


विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः ।

ममन्थुरूरुं तरसा तत्रासीद्‍बाहुको नरः ॥ ४३ ॥


काककृष्णोऽतिह्रस्वाङ्‌गो ह्रस्वबाहुर्महाहनुः ।

ह्रस्वपान् निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥ ४४ ॥


तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।

निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥


तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः ।

येनाहरत् जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

         चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम

                 चतुर्दशोऽध्यायः ॥ १४ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!