भागवत चतुर्थ स्कन्ध त्रयोदश अध्याय ( bhagwat 4.13 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.13
bhagwat chapter 4.13

                 

                     सूत उवाच


निशम्य कौषारविणोपवर्णितं

     ध्रुवस्य वैकुण्ठपदाधिरोहणम् ।

प्ररूढभावो भगवत्यधोक्षजे

     प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥ १ ॥


                 विदुर उवाच


के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।

कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥ २ ॥


मन्ये महाभागवतं नारदं देवदर्शनम् ।

येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥ ३ ॥


स्वधर्मशीलैः पुरुषैः भगवान् यज्ञपूरुषः ।

इज्यमानो भक्तिमता नारदेनेरितः किल ॥ ४ ॥


यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः ।

मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥ ५ ॥


                    मैत्रेय उवाच 


ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।

सार्वभौमश्रियं नैच्छद् अधिराजासनं पितुः ॥ ६ ॥


स जन्मनोपशान्तात्मा निःसङ्‌गः समदर्शनः ।

ददर्श लोके विततं आत्मानं लोकमात्मनि ॥ ७ ॥


आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् ।

अवबोधरसैकात्म्यं आनन्दं अनुसन्ततम् ॥ ८ ॥


अव्यवच्छिन्नयोगाग्नि दग्धकर्ममलाशयः ।

स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९ ॥


जडान्धबधिरोन्मत्त मूकाकृतिरतन्मतिः ।

लक्षितः पथि बालानां प्रशान्तार्चिः इवानलः ॥ १० ॥


मत्वा तं जडमुन्मत्तं कुलवृद्धाः समंत्रिणः ।

वत्सरं भूपतिं चक्रुः यवीयांसं भ्रमेः सुतम् ॥ ११ ॥


स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् ।

पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२ ॥


पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।

प्रातर्मध्यन्दिनं सायं इति ह्यासन् प्रभासुताः ॥ १३ ॥


प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।

व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४ ॥


स चक्षुः सुतमाकूत्यां पत्‍न्यां मनुं अवाप ह ।

मनोरसूत महिषी विरजान्नड्वला सुतान् ॥ १५ ॥


पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।

अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥


उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षडुत्तमान् ।

अङ्गं सुमनसं ख्यातिं क्रतुं अङ्गिरसं गयम् ॥ १७ ॥


सुनीथाङ्गस्य या पत्‍नी सुषुवे वेनमुल्बणम् ।

यद्दौःशील्यात्स राजर्षिः निर्विण्णो निरगात्पुरात् ॥ १८ ॥


यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल ।

गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९ ॥


अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।

जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः ॥ २० ॥


                    विदुर उवाच


तस्य शीलनिधेः साधोः ब्रह्मण्यस्य महात्मनः ।

राज्ञः कथमभूद् दुष्टा प्रजा यद्विमना ययौ ॥ २१ ॥


किं वांहो वेन उद्दिश्य ब्रह्मदण्डं अयूयुजन् ।

दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ २२ ॥


नावध्येयः प्रजापालः प्रजाभिरघवानपि ।

यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ २३ ॥


एतदाख्याहि मे ब्रह्मन् सुनीथात्मज चेष्टितम् ।

श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥ २४ ॥


                    मैत्रेय उवाच


अङ्‌गोऽश्वमेधं राजर्षिः आजहार महाक्रतुम् ।

नाजग्मुर्देवतास्तस्मिन् आहूता ब्रह्मवादिभिः ॥ २५ ॥


तं ऊचुः विस्मितास्तत्र यजमानमथर्त्विजः ।

हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६ ॥


राजन्हवींष्यदुष्टानि श्रद्धयाऽऽसादितानि ते ।

छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥ २७ ॥


न विदामेह देवानां हेलनं वयमण्वपि ।

यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ २८ ॥


                     मैत्रेय उवाच


अङ्‌गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः ।

तत्प्रष्टुं व्यसृजद् वाचं सदस्यान् तदनुज्ञया ॥ २९ ॥


नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।

सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३० ॥


                    सदसस्पतय ऊचुः


नरदेवेह भवतो नाघं तावन् मनाक् स्थितम् ।

अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः ॥ ३१ ॥


तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।

इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥


तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।

यद् यज्ञपुरुषः साक्षाद् अपत्याय हरिर्वृतः ॥ ३३ ॥


तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जनः ।

आराधितो यथैवैष तथा पुंसां फलोदयः ॥ ३४ ॥


इति व्यवसिता विप्राः तस्य राज्ञः प्रजातये ।

पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥


तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः ।

हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६ ॥


स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।

अवघ्राय मुदा युक्तः प्रादात्पत्‍न्या उदारधीः ॥ ३७ ॥


सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।

गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८ ॥


स बाल एव पुरुषो मातामहमनुव्रतः ।

अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः ॥ ३९ ॥


स शरासनमुद्यम्य मृगयुर्वनगोचरः ।

हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥


आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः ।

प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥ ४१ ॥


तं विचक्ष्य खलं पुत्रं शासनैः विविधैर्नृपः ।

यदा न शासितुं कल्पो भृशं आसीत् सुदुर्मनाः ॥ ४२ ॥


प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः ।

कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥


यतः पापीयसी कीर्तिः अधर्मश्च महान् नृणाम् ।

यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥ ४४ ॥


कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः ।

पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥ ४५ ॥


कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।

निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥ ४६ ॥


एवं स निर्विण्णमना नृपो गृहात्

     निशीथ उत्थाय महोदयोदयात् ।

अलब्धनिद्रोऽनुपलक्षितो नृभिः

     हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७ ॥


विज्ञाय निर्विद्य गतं पतिं प्रजाः

     पुरोहितामात्यसुहृद्‍गणादयः ।

विचिक्युरुर्व्यामतिशोककातरा

     यथा निगूढं पुरुषं कुयोगिनः ॥ ४८ ॥


अलक्षयन्तः पदवीं प्रजापतेः

     हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।

ऋषीन् समेतान् अभिवन्द्य साश्रवो

     न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

        चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!