भागवत चतुर्थ स्कन्ध द्वादश अध्याय ( bhagwat 4.12 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.12
bhagwat chapter 4.12

                 

                मैत्रेय उवाच


ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद्

     अपेतमन्युं     भगवान्    धनेश्वरः ।

तत्रागतश्चारणयक्षकिन्नरैः

     संस्तूयमानो न्यवदत् कृताञ्जलिम् ॥ १ ॥


                   धनद उवाच


भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।

यत्त्वं पितामहादेशाद् वैरं दुस्त्यजमत्यजः ॥ २ ॥


न भवान् अवधीद्यक्षान् न यक्षा भ्रातरं तव ।

काल एव हि भूतानां प्रभुरप्ययभावयोः ॥ ३ ॥


अहं त्वमित्यपार्था धीः अज्ञानात् पुरुषस्य हि ।

स्वाप्नीवाभात्यतद्ध्यानाद् यया बन्धविपर्ययौ ॥ ४ ॥


तद्‍गच्छ ध्रुव भद्रं ते भगवन्तं अधोक्षजम् ।

सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५ ॥


भजस्व भजनीयाङ्‌घ्रिं अभवाय भवच्छिदम् ।

युक्तं विरहितं शक्त्या गुणमय्यात्ममायया ॥ ॥ ६ ॥


वृणीहि कामं नृप यन्मनोगतं

     मत्तस्त्वमौत्तानपदेऽविशङ्‌कितः ।

वरं वरार्होऽम्बुजनाभपादयोः

     अनन्तरं त्वां वयमङ्‌ग शुश्रुम ॥ ७ ॥


                 मैत्रेय उवाच


स राजराजेन वराय चोदितो

     ध्रुवो महाभागवतो महामतिः ।

हरौ स वव्रेऽचलितां स्मृतिं यया

     तरत्ययत्‍नेन दुरत्ययं तमः ॥ ८ ॥


तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः ।

पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९ ॥


अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।

द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ १० ॥


सर्वात्मनि अच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् ।

ददर्शात्मनि भूतेषु तं एव अवस्थितं विभुम् ॥ ११ ॥


तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् ।

गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥ १२ ॥


षट्‌त्रिंशद् वर्षसाहस्रं शशास क्षितिमण्डलम् ।

भोगैः पुण्यक्षयं कुर्वन् अभोगैः अशुभक्षयम् ॥ १३ ॥


एवं बहुसवं कालं महात्माविचलेन्द्रियः ।

त्रिवर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् ॥ १४ ॥


मन्यमान इदं विश्वं मायारचितमात्मनि ।

अविद्यारचितस्वप्न गन्धर्वनगरोपमम् ॥ १५ ॥


आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशम्

     अन्तःपुरं परिविहारभुवश्च रम्याः ।

भूमण्डलं जलधिमेखलमाकलय्य

     कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६ ॥


तस्यां विशुद्धकरणः शिववार्विगाह्य

     बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः ।

स्थूले दधार भगवत्प्रतिरूप एतद्

     ध्यायन् तदव्यवहितो व्यसृजत्समाधौ ॥ १७ ॥


भक्तिं हरौ भगवति प्रवहन्नजस्रम्

     आनन्दबाष्पकलया मुहुरर्द्यमानः ।

विक्लिद्यमानहृदयः पुलकाचिताङ्‌गो

     नात्मानमस्मरदसाविति मुक्तलिङ्‌गः ॥ १८ ॥


स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुवः ।

विभ्राजयद् दश दिशो राकापतिमिवोदितम् ॥ १९ ॥


तत्रानु देवप्रवरौ चतुर्भुजौ

     श्यामौ किशोरावरुणाम्बुजेक्षणौ ।

स्थिताववष्टभ्य गदां सुवाससौ

     किरीटहाराङ्‌गदचारुकुण्डलौ ॥ २० ॥


विज्ञाय तावुत्तमगायकिङ्‌करौ

     अभ्युत्थितः साध्वसविस्मृतक्रमः ।

ननाम नामानि गृणन्मधुद्विषः

     पार्षत्प्रधानौ इति संहताञ्जलिः ॥ २१ ॥


तं कृष्णपादाभिनिविष्टचेतसं

     बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् ।

सुनन्दनन्दावुपसृत्य सस्मितं

     प्रत्यूचतुः पुष्करनाभसम्मतौ ॥ २२ ॥


                   सुनन्दनन्दावूचतुः 


भो भो राजन् सुभद्रं ते वाचं नोऽवहितः श्रृणु ।

यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत् ॥ २३ ॥


तस्याखिलजगद्धातुः आवां देवस्य शार्ङ्‌गिणः ।

पार्षदौ इह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४ ॥


सुदुर्जयं विष्णुपदं जितं त्वया

     यत्सूरयोऽप्राप्य विचक्षते परम् ।

आतिष्ठ तच्चन्द्रदिवाकरादयो

     ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५ ॥


अनास्थितं ते पितृभिः अन्यैरप्यङ्‌ग कर्हिचित् ।

आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् ॥ २६ ॥


एतद्विमानप्रवरं उत्तमश्लोकमौलिना ।

उपस्थापितमायुष्मन् अधिरोढुं त्वमर्हसि ॥ २७ ॥


                    मैत्रेय उवाच 


निशम्य वैकुण्ठनियोज्यमुख्ययोः

     मधुच्युतं वाचमुरुक्रमप्रियः ।

कृताभिषेकः कृतनित्यमङ्‌गलो

     मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८ ॥


परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदौ अवभिवन्द्य च ।

इयेष तदधिष्ठातुं बिभ्रद्‌रूपं हिरण्मयम् ॥ २९ ॥


तदोत्तानपदः पुत्रो ददर्शान्तकमागतम् ।

मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्‌भुतं गृहम् ॥ ३० ॥


तदा दुन्दुभयो नेदुः मृदङ्‌गपणवादयः ।

गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥ ३१ ॥


स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः ।

अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ ३२ ॥


इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।

दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥ ३३ ॥


तत्र तत्र प्रशंसद्‌भिः पथि वैमानिकैः सुरैः ।

अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ ३४ ॥


त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि ।

परस्ताद्यद्ध्रुवगतिः विष्णोः पदमथाभ्यगात् ॥ ३५ ॥


यद्‌भ्राजमानं स्वरुचैव सर्वतो

     लोकास्त्रयो ह्यनु विभ्राजन्त एते ।

यन्नाव्रजन्जन्तुषु येऽननुग्रहा

     व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३६ ॥


शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः ।

यान्त्यञ्जसाच्युतपदं अच्युतप्रियबान्धवाः ॥ ३७ ॥


इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः ।

अभूत्त्रयाणां लोकानां चूडामणिरिवामलः ॥ ३८ ॥


गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् ।

यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः ॥ ३९ ॥


महिमानं विलोक्यास्य नारदो भगवान् ऋषिः ।

आतोद्यं वितुदन् श्लोकान् सत्रेऽगायत् प्रचेतसाम् ॥ ४० ॥


                       नारद उवाच


नूनं सुनीतेः पतिदेवतायाः

     तपःप्रभावस्य सुतस्य तां गतिम् ।

दृष्ट्वाभ्युपायानपि वेदवादिनो

     नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ ४१ ॥


यः पञ्चवर्षो गुरुदारवाक्शरैः

     भिन्नेन यातो हृदयेन दूयता ।

वनं मदादेशकरोऽजितं प्रभुं

     जिगाय तद्‌भक्तगुणैः पराजितम् ॥ ४२ ॥


यः क्षत्रबन्धुर्भुवि तस्याधिरूढं

     अन्वारुरुक्षेदपि       वर्षपूगैः ।

षट्पञ्चवर्षो यदहोभिरल्पैः

     प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४३ ॥


                   मैत्रेय उवाच


एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया ।

ध्रुवस्योद्दामयशसः चरितं सम्मतं सताम् ॥ ४४ ॥


धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।

स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४५ ॥


श्रुत्वैतत् श्रद्धयाभीक्ष्णं अच्युतप्रियचेष्टितम् ।

भवेद्‌भक्तिर्भगवति यया स्यात् क्लेशसङ्‌क्षयः ॥ ४६ ॥


महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः ।

यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४७ ॥


प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम् ।

सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४८ ॥


पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।

दिनक्षये व्यतीपाते सङ्‌क्रमेऽर्कदिनेऽपि वा ॥ ४९ ॥


श्रावयेत् श्रद्दधानानां तीर्थपादपदाश्रयः ।

नेच्छन् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ ५० ॥


ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् ।

कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५१ ॥


इदं मया तेऽभिहितं कुरूद्वह

     ध्रुवस्य विख्यातविशुद्धकर्मणः ।

हित्वार्भकः क्रीडनकानि मातुः

     गृहं च विष्णुं शरणं यो जगाम ॥ ५२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे ध्रुवचरित नाम द्वादशोऽध्यायः ॥ १२ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!