भागवत चतुर्थ स्कन्ध एकादश अध्याय ( bhagwat 4.11 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.11
bhagwat chapter 4.11


                

                  मैत्रेय उवाच


निशम्य गदतामेवं ऋषीणां धनुषि ध्रुवः ।

सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १ ॥


सन्धीयमान एतस्मिन् माया गुह्यकनिर्मिताः ।

क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥ २ ॥


तस्यार्षास्त्रं धनुषि प्रयुञ्जतः

     सुवर्णपुङ्‌खाः कलहंसवाससः ।

विनिःसृता आविविशुर्द्विषद्‍बलं

     यथा वनं भीमरवाः शिखण्डिनः ॥ ३ ॥


तैस्तिग्मधारैः प्रधने शिलीमुखैः

     इतस्ततः पुण्यजना उपद्रुताः ।

तमभ्यधावन् कुपिता उदायुधाः

     सुपर्णं उन्नद्धफणा इवाहयः ॥ ४ ॥


स तान् पृषत्कैरभिधावतो मृधे

     निकृत्तबाहूरुशिरोधरोदरान् ।

निनाय लोकं परमर्कमण्डलं

     व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ॥ ५ ॥


तान् हन्यमानानभिवीक्ष्य गुह्यकान्

     अनागसश्चित्ररथेन भूरिशः ।

औत्तानपादिं कृपया पितामहो

     मनुर्जगादोपगतः सहर्षिभिः ॥ ६ ॥


                    मनुरुवाच


अलं वत्सातिरोषेण तमोद्वारेण पाप्मना ।

येन पुण्यजनानेतान् अवधीस्त्वं अनागसः ॥ ७ ॥


नास्मत्कुलोचितं तात कर्मैतत् सद्विगर्हितम् ।

वधो यदुपदेवानां आरब्धस्तेऽकृतैनसाम् ॥ ८ ॥


नन्वेकस्यापराधेन प्रसङ्‌गाद् बहवो हताः ।

भ्रातुर्वधाभितप्तेन त्वयाङ्‌ग भ्रातृवत्सल ॥ ९ ॥


नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् ।

यदात्मानं पराग्गृह्य पशुवद्‌भूतवैशसम् ॥ १० ॥


सर्वभूतात्मभावेन भूतावासं हरिं भवान् ।

आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ॥ ११ ॥


स त्वं हरेरनुध्यातः तत्पुंसामपि सम्मतः ।

कथं त्ववद्यं कृतवान् अनुशिक्षन्सतां व्रतम् ॥ १२ ॥


तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु ।

समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ १३ ॥


सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः ।

विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति ॥ १४ ॥


भूतैः पञ्चभिरारब्धैः योषित्पुरुष एव हि ।

तयोर्व्यवायात् सम्भूतिः योषित्पुरुषयोरिह ॥ १५ ॥


एवं प्रवर्तते सर्गः स्थितिः संयम एव च ।

गुणव्यतिकराद् राजन् मायया परमात्मनः ॥ १६ ॥


निमित्तमात्रं तत्रासीत् निर्गुणः पुरुषर्षभः ।

व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ १७ ॥


स खल्विदं भगवान्कालशक्त्या

     गुणप्रवाहेण विभक्तवीर्यः ।

करोत्यकर्तैव निहन्त्यहन्ता

     चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ १८ ॥


सोऽनन्तोऽन्तकरः कालो ऽनादिरादिकृदव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ १९ ॥


न वै स्वपक्षोऽस्य विपक्ष एव वा

     परस्य मृत्योर्विशतः समं प्रजाः ।

तं धावमानं अनुधावन्त्यनीशा

     यथा रजांस्यनिलं भूतसङ्‌घाः ॥ २० ॥


आयुषोऽपचयं जन्तोः तथैवोपचयं विभुः ।

उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ ॥ २१ ॥


केचित्कर्म वदन्त्येनं स्वभावमपरे नृप ।

एके कालं परे दैवं पुंसः काममुतापरे ॥ २२ ॥


अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च ।

न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥ २३ ॥


न चैते पुत्रक भ्रातुः हन्तारो धनदानुगाः ।

विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥ २४ ॥


स एव विश्वं सृजति स एवावति हन्ति च ।

अथापि ह्यनहङ्‌कारात् नाज्यते गुणकर्मभिः ॥ २५ ॥


एष भूतानि भूतात्मा भूतेशो भूतभावनः ।

स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च ॥ २६ ॥


तमेव मृत्युममृतं तात दैवं

     सर्वात्मनोपेहि जगत्परायणम् ।

यस्मै बलिं विश्वसृजो हरन्ति

     गावो यथा वै नसि दामयन्त्रिताः ॥ २७ ॥


यः पञ्चवर्षो जननीं त्वं विहाय

     मातुः सपत्‍न्या वचसा भिन्नमर्मा ।

वनं गतस्तपसा प्रत्यगक्षं

     आराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥ २८ ॥


तमेनमङ्‌गात्मनि मुक्तविग्रहे

     व्यपाश्रितं निर्गुणमेकमक्षरम् ।

आत्मानमन्विच्छ विमुक्तमात्मदृग्

     यस्मिन् इदं भेदमसत्प्रतीयते ॥ २९ ॥


त्वं प्रत्यगात्मनि तदा भगवत्यनन्त

     आनन्दमात्र उपपन्नसमस्तशक्तौ ।

भक्तिं विधाय परमां शनकैरविद्या

     ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ३० ॥


संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् ।

श्रुतेन भूयसा राजन् अगदेन यथामयम् ॥ ३१ ॥


येनोपसृष्टात्पुरुषात् लोक उद्विजते भृशम् ।

न बुधस्तद्वशं गच्छेद् इच्छन् अभयमात्मनः ॥ ३२ ॥


हेलनं गिरिशभ्रातुः धनदस्य त्वया कृतम् ।

यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः ॥ ३३ ॥


तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः ।

न यावन्महतां तेजः कुलं नोऽभिभविष्यति ॥ ३४ ॥


एवं स्वायम्भुवः पौत्रं अनुशास्य मनुर्ध्रुवम् ।

तेनाभिवन्दितः साकं ऋषिभिः स्वपुरं ययौ ॥ ३५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

         चतुर्थस्कन्धे एकादशोऽध्यायः ॥ ११ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!