भागवत चतुर्थ स्कन्ध दशम अध्याय ( bhagwat 4.10 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.10
bhagwat chapter 4.10

 

  

                  मैत्रेय उवाच


प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।

उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥


इलायामपि भार्यायां वायोः पुत्र्यां महाबलः ।

पुत्रं उत्कलनामानं योषिद् रत्‍नमजीजनत् ॥ २ ॥


उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा ।

हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥


ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः ।

जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥ ४ ॥


गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् ।

ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसंकुलाम् ॥ ५ ॥


दध्मौ शङ्‌खं बृहद्‍बाहुः खं दिशश्चानुनादयन् ।

येनोद्विग्नदृशः क्षत्तः उपदेव्योऽत्रसन्भृशम् ॥ ॥ ६ ॥


ततो निष्क्रम्य बलिन उपदेवमहाभटाः ।

असहन्तः तन्निनादं अभिपेतुरुदायुधाः ॥ ७ ॥


स तान् आपततो वीर उग्रधन्वा महारथः ।

एकैकं युगपत्सर्वान् अहन् बाणैस्त्रिभिस्त्रिभिः ॥ ८ ॥


ते वै ललाटलग्नैस्तैः इषुभिः सर्व एव हि ।

मत्वा निरस्तमात्मानं आशंसन्कर्म तस्य तत् ॥ ९ ॥


तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।

शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः ॥ १० ॥


ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः ।

शक्त्यृष्टिभिर्भुशुण्डीभिः चित्रवाजैः शरैरपि ॥ ११ ॥


अभ्यवर्षन् प्रकुपिताः सरथं सहसारथिम् ।

इच्छन्तः तत्प्रतीकर्तुं अयुतानां त्रयोदश ॥ १२ ॥


औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा ।

न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥ १३ ॥


हाहाकारस्तदैवासीत् सिद्धानां दिवि पश्यताम् ।

हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ १४ ॥


नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।

उदतिष्ठद् रथस्तस्य नीहारादिव भास्करः ॥ १५ ॥


धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् ।

अस्त्रौघं व्यधमद्‍बाणैः घनानीकमिवानिलः ॥ १६ ॥


तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।

कायान् आविविशुस्तिग्मा गिरीन् अशनयो यथा ॥ १७ ॥


भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः ।

ऊरुभिर्हेमतालाभैः दोर्भिर्वलयवल्गुभिः ॥ १८ ॥


हारकेयूरमुकुटैः उष्णीषैश्च महाधनैः ।

आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः ॥ १९ ॥


हतावशिष्टा इतरे रणाजिराद्

     रक्षोगणाः क्षत्रियवर्यसायकैः ।

प्रायो विवृक्णावयवा विदुद्रुवुः

     मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥


अपश्यमानः स तदाततायिनं

     महामृधे कञ्चन मानवोत्तमः ।

पुरीं दिदृक्षन्नपि नाविशद् द्विषां

     न मायिनां वेद चिकीर्षितं जनः ॥ २१ ॥


इति ब्रुवंश्चित्ररथः स्वसारथिं

     यत्तः परेषां प्रतियोगशङ्‌कितः ।

शुश्राव शब्दं जलधेरिवेरितं

     नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥ २२ ॥

 

क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।

विस्फुरत्तडिता दिक्षु त्रासयत् स्तनयित्‍नुना ॥ २३ ॥


ववृषू रुधिरौघासृक् पूयविण्मूत्रमेदसः ।

निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥


ततः खेऽदृश्यत गिरिः निपेतुः सर्वतोदिशम् ।

गदापरिघनिस्त्रिंश मुसलाः साश्मवर्षिणः ॥ २५ ॥


अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः ।

अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥ २६ ॥


समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम् ।

आससाद महाह्रादः कल्पान्त इव भीषणः ॥ २७ ॥


एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् ।

ससृजुस्तिग्मगतय आसुर्या माययासुराः ॥ २८ ॥


ध्रुवे प्रयुक्तामसुरैः तां मायामतिदुस्तराम् ।

निशम्य तस्य मुनयः शमाशंसन् समागताः ॥ २९ ॥


                     मुनय ऊचुः


औत्तानपाद भगवान् तव शार्ङ्‌गधन्वा

     देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।

यन्नामधेयमभिधाय निशम्य चाद्धा

     लोकोऽञ्जसा तरति दुस्तरमङ्‌ग मृत्युम् ॥ ३० ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

         चतुर्थस्कन्धे दशमोऽध्यायः ॥ १० ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!