भागवत चतुर्थ स्कन्ध प्रथम अध्याय ( bhagwat 4.1 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 4.1
bhagwat chapter 4.1

  

                 मैत्रेय उवाच


मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे ।

आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥


आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः ।

पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २ ॥


प्रजापतिः स भगवान् रुचिस्तस्यां अजीजनत् ।

मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३ ॥


यस्तयोः पुरुषः साक्षात् विष्णुर्यज्ञस्वरूपधृक् ।

या स्त्री सा दक्षिणा भूतेः अंशभूतानपायिनी ॥ ४ ॥


आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् ।

स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५ ॥


तां कामयानां भगवान् उवाह यजुषां पतिः ।

तुष्टायां तोषमापन्नोऽ जनयद् द्वादशात्मजान् ॥ ॥ ६ ॥


तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।

इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥ ७ ॥


तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ।

मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ ८ ॥


प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।

तत्पुत्रपौत्रनप्तॄणां अनुवृत्तं तदन्तरम् ॥ ९ ॥


देवहूतिमदात् तात कर्दमायात्मजां मनुः ।

तत्संबन्धि श्रुतप्रायं भवता गदतो मम ॥ १० ॥


दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः ।

प्रायच्छद्यत्कृतः सर्गः त्रिलोक्यां विततो महान् ॥ ११ ॥


याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्‍नयः ।

तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२ ॥


पत्‍नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।

कश्यपं पूर्णिमानं च ययोः आपूरितं जगत् ॥ १३ ॥


पूर्णिमासूत विरजं विश्वगं च परन्तप ।

देवकुल्यां हरेः पाद शौचाद्याभूत्सरिद्दिवः ॥ १४ ॥


अत्रेः पत्‍न्यनसूया त्रीन् जज्ञे सुयशसः सुतान् ।

दत्तं दुर्वाससं सोमं आत्मेशब्रह्मसम्भवान् ॥ १५ ॥


                  विदुर उवाच


अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः ।

किञ्चित् चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६ ॥


                  मैत्रेय उवाच 


ब्रह्मणा चोदितः सृष्टौ अत्रिर्ब्रह्मविदां वरः ।

सह पत्‍न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥ १७ ॥


तस्मिन् प्रसूनस्तबक पलाशाशोककानने ।

वार्भिः स्रवद्‌भिरुद्‍घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८ ॥


प्राणायामेन संयम्य मनो वर्षशतं मुनिः ।

अतिष्ठत् एकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ १९ ॥


शरणं तं प्रपद्येऽहं य एव जगदीश्वरः ।

प्रजां आत्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥


तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।

निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥


अप्सरोमुनिगन्धर्व सिद्धविद्याधरोरगैः ।

वितायमानयशसः तदा आश्रमपदं ययुः ॥ २२ ॥


तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः ।

उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३ ॥


प्रणम्य दण्डवद्‍भूमौ उपतस्थेऽर्हणाञ्जलिः ।

वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥ २४ ॥


कृपावलोकेन हसद् वदनेनोपलम्भितान् ।

तद् रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५ ॥


चेतस्तत्प्रवणं युञ्जन् अस्तावीत्संहताञ्जलिः ।

श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ २६ ॥


                    अत्रिरुवाच


विश्वोद्‍भवस्थितिलयेषु विभज्यमानैः

     मायागुणैरनुयुगं विगृहीतदेहाः ।

ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वः

     तेभ्यः क एव भवतां मे इहोपहूतः ॥ २७ ॥


एको मयेह भगवान् विविधप्रधानैः

     चित्तीकृतः प्रजननाय कथं नु यूयम् ।

अत्रागतास्तनुभृतां मनसोऽपि दूराद्

     ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८ ॥


                    मैत्रेय उवाच


इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः ।

प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तं ऋषिं प्रभो ॥ २९ ॥


                        देवा ऊचुः


यथा कृतस्ते सङ्‌कल्पो भाव्यं तेनैव नान्यथा ।

सत्सङ्‌कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३० ॥


अथास्मद् अंशभूतास्ते आत्मजा लोकविश्रुताः ।

भवितारोऽङ्‌ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ ३१ ॥


एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः ।

सभाजितास्तयोः सम्यग् दम्पत्योर्मिषतोस्ततः ॥ ३२ ॥


सोमोऽभूद्‍ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।

दुर्वासाः शंकरस्यांशो निबोधाङ्‌गिरसः प्रजाः ॥ ३३ ॥


श्रद्धा त्वङ्‌गिरसः पत्‍नी चतस्रोऽसूत कन्यकाः ।

सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥


तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे ।

उतथ्यो भगवान् साक्षात् ब्रह्मिष्ठश्च बृहस्पतिः ॥ ३५ ॥


पुलस्त्योऽजनयत्पत्‍न्यां अगस्त्यं च हविर्भुवि ।

सोऽन्यजन्मनि दह्राग्निः विश्रवाश्च महातपाः ॥ ३६ ॥


तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः ।

रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥ ३७ ॥


पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् ।

कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८ ॥


क्रतोरपि क्रिया भार्या वालखिल्यानसूयत ।

ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९ ॥


ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परंतप ।

चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥ ४० ॥


चित्रकेतुः सुरोचिश्च विरजा मित्र एव च ।

उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥ ४१ ॥


चित्तिस्त्वथर्वणः पत्‍नी लेभे पुत्रं धृतव्रतम् ।

दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२ ॥


भृगुः ख्यात्यां महाभागः पत्‍न्यां पुत्रानजीजनत् ।

धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥


आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।

ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥ ४४ ॥


मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।

कविश्च भार्गवो यस्य भगवानुशना सुतः ॥ ४५ ॥


ते एते मुनयः क्षत्तः लोकान् सर्गैरभावयन् ।

एष कर्दमदौहित्र सन्तानः कथितस्तव ।

श्रृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥ ४६ ॥


प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः ।

तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥


त्रयोदशादाद्धर्माय तथैकामग्नये विभुः ।

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥ ४८ ॥


श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः ।

बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥


श्रद्धासूत शुभं मैत्री प्रसादं अभयं दया ।

शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिः असूयत ॥ ५० ॥


योगं क्रियोन्नतिर्दर्पं अर्थं बुद्धिरसूयत ।

मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ ५१ ॥


मूर्तिः सर्वगुणोत्पत्तिः नरनारायणौ ऋषी ।

ययोर्जन्मन्यदो विश्वं अभ्यनन्दत् सुनिर्वृतम् ।

मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥ ५३ ॥


दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः ।

मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥ ५४ ॥


नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्‌गलम् ।

देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥


                    देवा ऊचुः


यो मायया विरचितं निजयात्मनीदं

     खे रूपभेदमिव तत्प्रतिचक्षणाय ।

एतेन धर्मसदने ऋषिमूर्तिनाद्य

     प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥


सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान्

     सत्त्वेन नः सुरगणान् अनुमेयतत्त्वः ।

दृश्याददभ्रकरुणेन विलोकनेन

     यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७ ॥


एवं सुरगणैस्तात भगवन्तावभिष्टुतौ ।

लब्धावलोकैर्ययतुः अर्चितौ गन्धमादनम् ॥ ५८ ॥


तौ इमौ वै भगवतो हरेरंशाविहागतौ ।

भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥


स्वाहाभिमानिनश्चाग्नेः आत्मजान् त्रीन् अजीजनत् ।

पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥


तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च ।

ते एवैकोनपञ्चाशत् साकं पितृपितामहैः । ॥ ६१ ॥


वैतानिके कर्मणि यत् नामभिर्ब्रह्मवादिभिः ।

आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते । ॥ ६२ ॥


अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः ।

साग्नयोऽनग्नयस्तेषां पत्‍नी दाक्षायणी स्वधा । ॥ ६३ ॥


तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।

उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे । ॥ ६४ ॥


भवस्य पत्‍नी तु सती भवं देवमनुव्रता ।

आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः । ॥ ६५ ॥


पितर्यप्रतिरूपे स्वे भवायानागसे रुषा ।

अप्रौढैवात्मनात्मानं अजहाद् योगसंयुता । ॥ ६६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥ १ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!