भागवत तृतीय स्कन्ध त्रयस्त्रिंशत् अध्याय ( bhagwat 3.33 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.33
bhagwat chapter 3.33

                   मैत्रेय उवाच


एवं निशम्य कपिलस्य वचो जनित्री

     सा कर्दमस्य दयिता किल देवहूतिः ।

विस्रस्तमोहपटला तमभिप्रणम्य

     तुष्टाव तत्त्वविषयाङ्कित सिद्धिभूमिम् ॥ १ ॥


                    देवहूतिरुवाच


अथाप्यजोऽन्तःसलिले शयानं

            भूतेन्द्रियार्थात्ममयं वपुस्ते ।

गुणप्रवाहं सदशेषबीजं

     दध्यौ स्वयं यत् जठराब्जजातः ॥ २ ॥


स एव विश्वस्य भवान् विधत्ते

     गुणप्रवाहेण विभक्तवीर्यः ।

सर्गाद्यनीहोऽवितथाभिसन्धिः

     आत्मेश्वरोऽतर्क्य सहस्रशक्तिः ॥ ३ ॥


स त्वं भृतो मे जठरेण नाथ

     कथं नु यस्योदर एतदासीत् ।

विश्वं युगान्ते वटपत्र एकः

     शेते स्म मायाशिशुरङ्‌घ्रिपानः ॥ ४ ॥


त्वं देहतन्त्रः प्रशमाय पाप्मनां

     निदेशभाजां च विभो विभूतये ।

यथावतारास्तव सूकरादयः

     तथायमप्यात्म पथोपलब्धये ॥ ५ ॥


यन्नामधेयश्रवणानुकीर्तनाद्

     यत्प्रह्वणाद् यत् स्मरणादपि क्वचित् ।

श्वादोऽपि सद्यः सवनाय कल्पते

     कुतः पुनस्ते भगवन्नु दर्शनात् ॥ ६ ॥


अहो बत श्वपचोऽतो गरीयान्

     यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।

तेपुस्तपस्ते जुहुवुः सस्नुरार्या

     ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७ ॥


तं त्वामहं ब्रह्म परं पुमांसं

     प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् ।

स्वतेजसा ध्वस्तगुणप्रवाहं

     वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८ ॥


                      मैत्रेय उवाच


ईडितो भगवानेवं कपिलाख्यः परः पुमान् ।

वाचाविक्लवयेत्याह मातरं मातृवत्सलः ॥ ९ ॥


                      कपिल उवाच


मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।

आस्थितेन परां काष्ठां अचिराद् अवरोत्स्यसि ॥ १० ॥


श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्‍ब्रह्मवादिभिः ।

येन मां अभयं याया मृत्युमृच्छन्त्यतद्विदः ॥ ११ ॥


                      मैत्रेय उवाच


इति प्रदर्श्य भगवान् सतीं तां आत्मनो गतिम् ।

स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२ ॥


सा चापि तनयोक्तेन योगादेशेन योगयुक् ।

तस्मिन् आश्रम आपीडे सरस्वत्याः समाहिता ॥ १३ ॥


अभीक्ष्ण अवगाहकपिशान् जटिलान् कुटिलालकान् ।

आत्मानं च उग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४ ॥


प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् ।

स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५ ॥


पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६ ॥


स्वच्छस्फटिककुड्येषु महामारकतेषु च ।

रत्‍नप्रदीपा आभान्ति ललना रत्‍नसंयुताः ॥ १७ ॥


गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ।

कूजद् विहङ्गमिथुनं गायन् मत्तमधुव्रतम् ॥ १८ ॥


यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः ।

वाप्यां उत्पलगन्धिन्यां कर्दमेनोपलालितम् ॥ १९ ॥


हित्वा तदीप्सिततमं अप्याखण्डलयोषिताम् ।

किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २० ॥


वनं प्रव्रजिते पत्यौ अपत्यविरहातुरा ।

ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१ ॥


तमेव ध्यायती देवं अपत्यं कपिलं हरिम् ।

बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ २२ ॥


ध्यायती भगवद्‌रूपं यदाह ध्यानगोचरम् ।

सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥


भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।

युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४ ॥


विशुद्धेन तदात्मानं आत्मना विश्वतोमुखम् ।

स्वानुभूत्या तिरोभूत मायागुणविशेषणम् ॥ २५ ॥


ब्रह्मण्यवस्थितमतिः भगवति आत्मसंश्रये ।

निवृत्तजीवापत्तित्वात् क्षीणक्लेशाऽऽप्त निर्वृतिः ॥ २६ ॥


नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा ।

न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः ॥ २७ ॥


तद्देहः परतः पोषोऽपि अकृशश्चाध्यसम्भवात् ।

बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८ ॥


स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।

दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९ ॥


एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।

आत्मानं ब्रह्मनिर्वाणं भगवन्तं अवाप ह ॥ ३० ॥


तद्वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ।

नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१ ॥


तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित् ।

स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२ ॥


कपिलोऽपि महायोगी भगवान् पितुराश्रमात् ।

मातरं समनुज्ञाप्य प्राग् उदीचीं दिशं ययौ ॥ ३३ ॥


सिद्धचारण गन्धर्वैः मुनिभिश्च अप्सरोगणैः ।

स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४ ॥


आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः ।

त्रयाणामपि लोकानां उपशान्त्यै समाहितः ॥ ३५ ॥


एतन्निगदितं तात यत्पृष्टोऽहं तवानघ ।

कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६ ॥


य इदमनुशृणोति योऽभिधत्ते

     कपिलमुनेर्मतं आत्मयोगगुह्यम् ।

भगवति कृतधीः सुपर्णकेतौ

     उपलभते भगवत् पदारविन्दम् ॥ ३७ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!