भागवत तृतीय स्कन्ध द्वात्रिंशत् अध्याय ( bhagwat 3.32 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.32
bhagwat chapter 3.32

                    कपिल उवाच


अथ यो गृहमेधीयान् धर्मानेवावसन्गृहे ।

काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ १ ॥


स चापि भगवद्धर्मात् काममूढः पराङ्‌मुखः ।

यजते क्रतुभिर्देवान् पितॄंश्च श्रद्धयान्वितः ॥ २ ॥


तत् श्रद्धया क्रान्तमतिः पितृदेवव्रतः पुमान् ।

गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥


यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः ।

तदा लोका लयं यान्ति ते एते गृहमेधिनाम् ॥ ४ ॥


ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे ।

निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥ ५ ॥


निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः ।

स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥


सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ।

परावरेशं प्रकृतिं अस्योत्पत्त्यन्तभावनम् ॥ ७ ॥


द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते ।

तावद् अध्यासते लोकं परस्य परचिन्तकाः ॥ ८ ॥


क्ष्माम्भोऽनलानिलवियन् मनैन्द्रियार्थ

     भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः ।

अव्याकृतं विशति यर्हि गुणत्रयात्मा

     कालं पराख्यमनुभूय परः स्वयम्भूः ॥ ९ ॥


एवं परेत्य भगवन्तमनुप्रविष्टा

     ये योगिनो जितमरुन्मनसो विरागाः ।

तेनैव साकममृतं पुरुषं पुराणं

     ब्रह्म प्रधानमुपयान्ति अगताभिमानाः ॥ १० ॥


अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ।

श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११ ॥


आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।

योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ १२ ॥


भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।

कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३ ॥


स संसृत्य पुनः काले कालेनेश्वरमूर्तिना ।

जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४ ॥


ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् ।

निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५ ॥


ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।

कुर्वन्ति अप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥


रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।

पितॄन् यजन्ति अनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥


त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।

कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥


नूनं दैवेन विहता ये चाच्युतकथासुधाम् ।

हित्वा शृण्वन्ति असद्‍गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥


दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते ।

प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥


ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।

पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥


तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् ।

तद्‍गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥


वासुदेवे भगवति भक्तियोगः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं यद्‍ब्रह्मदर्शनम् ॥ २३ ॥


यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः ।

न विगृह्णाति वैषम्यं प्रियं अप्रियमित्युत ॥ २४ ॥


स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् ।

हेयोपादेयरहितं आरूढं पदमीक्षते ॥ २५ ॥


ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।

दृश्यादिभिः पृथग्भावैः भगवान् एक ईयते ॥ २६ ॥


एतावानेव योगेन समग्रेणेह योगिनः ।

युज्यतेऽभिमतो ह्यर्थो यद् असङ्गस्तु कृत्स्नशः ॥ २७ ॥


ज्ञानमेकं पराचीनैः इन्द्रियैर्ब्रह्म निर्गुणम् ।

अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥


यथा महान् अहंरूपः त्रिवृत् पञ्चविधः स्वराट् ।

एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥ २९ ॥


एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।

समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ ३० ॥


इत्येतत्कथितं गुर्वि ज्ञानं तद्‍ब्रह्मदर्शनम् ।

येन अनुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ ३१ ॥


ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।

द्वयोरप्येक एवार्थो भगवत् शब्दलक्षणः ॥ ३२ ॥


यथेन्द्रियैः पृथग्द्वारैः अर्थो बहुगुणाश्रयः ।

एको नानेयते तद्वद् भगवान् शास्त्रवर्त्मभिः ॥ ३३ ॥


क्रियया क्रतुभिर्दानैः तपःस्वाध्यायमर्शनैः ।

आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् ॥ ३४ ॥


योगेन विविधाङ्गेन भक्तियोगेन चैव हि ।

धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥


आत्मतत्त्वावबोधेन वैराग्येण दृढेन च ।

ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ॥ ३६ ॥


प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ।

कालस्य चाव्यक्तगतेः योऽन्तर्धावति जन्तुषु ॥ ३७ ॥


जीवस्य संसृतीर्बह्वीः अविद्याकर्म निर्मिताः ।

यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ॥ ३८ ॥


नैतत्खलायोपदिशेन् नाविनीताय कर्हिचित् ।

न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥


न लोलुपायोपदिशेत् न गृहारूढचेतसे ।

नाभक्ताय च मे जातु न मद्‍भक्तद्विषामपि ॥ ४० ॥


श्रद्दधानाय भक्ताय विनीताय अनसूयवे ।

भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥


बहिर्जातविरागाय शान्तचित्ताय दीयताम् ।

निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ ४२ ॥


य इदं श्रृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् ।

यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ॥ ४३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

    तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः ॥ ३२ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!