भागवत तृतीय स्कन्ध एकत्रिंशत् अध्याय ( bhagwat 3.31)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.31
bhagwat chapter 3.31

               श्रीभगवानुवाच


कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।

स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः ॥ १ ॥


कललं त्वेकरात्रेण पञ्चरात्रेण बुद्‍बुदम् ।

दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् ॥ २ ॥


मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः ।

नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद् भवस्त्रिभिः ॥ ३ ॥


चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्‍भवः ।

षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ ४ ॥


मातुर्जग्धान्नपानाद्यैः एधद् धातुरसम्मते ।

शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५ ॥


कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् ।

मूर्च्छां आप्नोति उरुक्लेशः तत्रत्यैः क्षुधितैर्मुहुः ॥ ६ ॥


कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः ।

मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ७ ॥


उल्बेन संवृतस्तस्मिन् अन्त्रैश्च बहिरावृतः ।

आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ८ ॥


अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।

तत्र लब्धस्मृतिर्दैवात् कर्म जन्मशतोद्‍भवम् ।

स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ ९ ॥


आरभ्य सप्तमान् मासात् लब्धबोधोऽपि वेपितः ।

नैकत्रास्ते सूतिवातैः विष्ठाभूरिव सोदरः ॥ १० ॥


नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।

स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ ११ ॥


                    जन्तुरुवाच


तस्योपसन्नमवितुं जगदिच्छयात्त

     नानातनोर्भुवि चलत् चरणारविन्दम् ।

सोऽहं व्रजामि शरणं ह्यकुतोभयं मे

     येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२ ॥


यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा

     भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।

आस्ते विशुद्धमविकारमखण्डबोधम्

     आतप्यमानहृदयेऽवसितं नमामि ॥ १३ ॥


यः पञ्चभूतरचिते रहितः शरीरे

     छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ।

तेनाविकुण्ठमहिमानमृषिं तमेनं

     वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ १४ ॥


यन्माययोरुगुणकर्म निबन्धनेऽस्मिन्

     सांसारिके पथि चरन् तदभिश्रमेण ।

नष्टस्मृतिः पुनरयं प्रवृणीत लोकं

     युक्त्या कया महदनुग्रहमन्तरेण ॥ १५ ॥


ज्ञानं यदेतद् अदधात्कतमः स देवः

     त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।

तं जीवकर्मपदवीं अनुवर्तमानाः

     तापत्रयोपशमनाय वयं भजेम ॥ १६ ॥


देह्यन्यदेहविवरे जठराग्निनासृग्

     विण्मूत्रकूपपतितो भृशतप्तदेहः ।

इच्छन्नितो विवसितुं गणयन् स्वमासान्

     निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ १७ ॥


येनेदृशीं गतिमसौ दशमास्य ईश

     सङ्ग्राहितः पुरुदयेन भवादृशेन ।

स्वेनैव तुष्यतु कृतेन स दीननाथः

     को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८ ॥


पश्यत्ययं धिषणया ननु सप्तवध्रिः

     शारीरके दमशरीर्यपरः स्वदेहे ।

यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं

     पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९ ॥


सोऽहं वसन्नपि विभो बहुदुःखवासं

     गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।

यत्रोपयातमुपसर्पति देवमाया

     मिथ्या मतिर्यदनु संसृतिचक्रमेतत् ॥ २० ॥


तस्मादहं विगतविक्लव उद्धरिष्य

     आत्मानमाशु तमसः सुहृदाऽऽत्मनैव ।

भूयो यथा व्यसनमेतदनेकरन्ध्रं

     मा मे भविष्यदुपसादितविष्णुपादः ॥ २१ ॥


                 कपिल उवाच


एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः ।

सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः ॥ २२ ॥


तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः ।

विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः ॥ २३ ॥


पतितो भुव्यसृङ्‌मूत्रे विष्ठाभूरिव चेष्टते ।

रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥ २४ ॥


परच्छन्दं न विदुषा पुष्यमाणो जनेन सः ।

अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥ २५ ॥


शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते ।

नेशः कण्डूयनेऽङ्गानां आसनोत्थानचेष्टने ॥ २६ ॥


तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।

रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥ २७ ॥


इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ।

अलब्धाभीप्सितोऽज्ञानाद् इद्धमन्युः शुचार्पितः ॥ २८ ॥


सह देहेन मानेन वर्धमानेन मन्युना ।

करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥ २९ ॥


भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।

अहं ममेत्यसद्‍ग्राहः करोति कुमतिर्मतिम् ॥ ३० ॥


तदर्थं कुरुते कर्म यद्‍बद्धो याति संसृतिम् ।

योऽनुयाति ददत्क्लेशं अविद्याकर्मबन्धनः ॥ ३१ ॥


यद्यसद्‌भि पथि पुनः शिश्नोदरकृतोद्यमैः ।

आस्थितो रमते जन्तुः तमो विशति पूर्ववत् ॥ ३२ ॥


सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।

शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ ३३ ॥


तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।

सङ्गं न कुर्याच्छोच्येषु योषित् क्रीडामृगेषु च ॥ ३४ ॥


न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ।

योषित्सङ्गात् यथा पुंसो यथा तत्सङ्‌गिसङ्गतः ॥ ३५ ॥


प्रजापतिः स्वां दुहितरं दृष्ट्वा तद् रूपधर्षितः ।

रोहिद्‍भूतां सोऽन्वधावद् ऋक्षरूपी हतत्रपः ॥ ३६ ॥


तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् ।

ऋषिं नारायणमृते योषिन् मय्येह मायया ॥ ३७ ॥


बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् ।

या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम् ॥ ३८ ॥


सङ्गं न कुर्यात्प्रमदासु जातु

     योगस्य पारं परमारुरुक्षुः ।

मत्सेवया प्रतिलब्धात्मलाभो

     वदन्ति या निरयद्वारमस्य ॥ ३९ ॥


योपयाति शनैर्माया योषिद् देवविनिर्मिता ।

तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४० ॥


यां मन्यते पतिं मोहान् मन्मायामृषभायतीम् ।

स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१ ॥


तां आत्मनो विजानीयात् पत्यपत्यगृहात्मकम् ।

दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२ ॥


देहेन जीवभूतेन लोकात् लोकमनुव्रजन् ।

भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३ ॥


जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः ।

तन्निरोधोऽस्य मरणं आविर्भावस्तु सम्भवः ॥ ४४ ॥


द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ।

तत्पञ्चत्वं अहंमानाद् उत्पत्तिर्द्रव्यदर्शनम् ॥ ४५ ॥


यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा ।

तदैव चक्षुषो द्रष्टुः द्रष्टृत्वायोग्यतानयोः ॥ ४६ ॥


तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।

बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७ ॥


सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।

मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ॥ ४८ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

     तृतीयस्कन्धे कपिलेयोपाख्याने जीवगतिर्नाम 

                  एकत्रिंशोऽध्यायः ॥ ३१ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!