भागवत तृतीय स्कन्ध त्रिंशत् अध्याय ( bhagwat 3.30 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.30
bhagwat chapter 3.30

                 कपिल उवाच


तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् ।

काल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥ १ ॥


यं यं अर्थमुपादत्ते दुःखेन सुखहेतवे ।

तं तं धुनोति भगवान् पुमान्छोचति यत्कृते ॥ २ ॥


यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।

ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ ३ ॥


जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत् ।

तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४ ॥


नरकस्थोऽपि देहं वै न पुमान् त्यक्तुमिच्छति ।

नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ ५ ॥


आत्मजायासुतागार पशुद्रविण बन्धुषु ।

निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६ ॥


सन्दह्यमानसर्वाङ्ग एषां उद्‌वहनाधिना ।

करोति अविरतं मूढो दुरितानि दुराशयः ॥ ७ ॥


आक्षिप्तात्मेन्द्रियः स्त्रीणां असतीनां च मायया ।

रहो रचितयालापैः शिशूनां कलभाषिणाम् ॥ ८ ॥


गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः ।

कुर्वन् दुखप्रतीकारं सुखवन्मन्यते गृही ॥ ९ ॥


अर्थैरापादितैर्गुर्व्या हिंसयेतः ततश्च तान् ।

पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् ॥ १० ॥


वार्तायां लुप्यमानायां आरब्धायां पुनः पुनः ।

लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ ११ ॥


कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः ।

श्रिया विहीनः कृपणो ध्यायन् श्वसिति मूढधीः ॥ १२ ॥


एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा ।

नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम् ॥ १३ ॥


तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः ।

जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४ ॥


आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् ।

आमयाव्यप्रदीप्ताग्निः अल्पाहारोऽल्पचेष्टितः ॥ १५ ॥


वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः ।

कासश्वासकृतायासः कण्ठे घुरघुरायते ॥ १६ ॥


शयानः परिशोचद्‌भिः परिवीतः स्वबन्धुभिः ।

वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ॥ १७ ॥


एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः ।

म्रियते रुदतां स्वानां उरुवेदनयास्तधीः ॥ १८ ॥


यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।

स दृष्ट्वा त्रस्तहृदयः शकृन् मूत्रं विमुञ्चति ॥ १९ ॥


यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् ।

नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २० ॥


तयोर्निर्भिन्नहृदयः तर्जनैर्जातवेपथुः ।

पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१ ॥


क्षुत्तृट्परीतोऽर्कदवानलानिलैः

     सन्तप्यमानः पथि तप्तवालुके ।

कृच्छ्रेण पृष्ठे कशया च ताडितः

     चलत्यशक्तोऽपि निराश्रमोदके ॥ २२ ॥


तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः ।

पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३ ॥


योजनानां सहस्राणि नवतिं नव चाध्वनः ।

त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ २४ ॥


आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः ।

आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५ ॥


जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने ।

सर्पवृश्चिक दंशाद्यैः दशद्‌भिश्चात्मवैशसम् ॥ २६ ॥


कृन्तनं चावयवशो गजादिभ्यो भिदापनम् ।

पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ॥ २७ ॥


यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः ।

भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ २८ ॥


अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।

या यातना वै नारक्यः ता इहाप्युपलक्षिताः ॥ २९ ॥


एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।

विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३० ॥


एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् ।

कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम् ॥ ३१ ॥


दैवेनासादितं तस्य शमलं निरये पुमान् ।

भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ॥ ३२ ॥


केवलेन हि अधर्मेण कुटुम्बभरणोत्सुकः ।

याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् ॥ ३३ ॥


अधस्तात् नरलोकस्य यावतीर्यातनादयः ।

क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः ॥ ३४ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

          तृतीयस्कन्धे त्रिंशोऽध्यायः ॥ ३० ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!