भागवत तृतीय स्कन्ध नवविंशति अध्याय ( bhagwat 3.29 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.29
bhagwat chapter 3.29

                  देवहूतिरुवाच

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।

स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥


यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते ।

भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥


विरागो येन पुरुषो भगवन् सर्वतो भवेत् ।

आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥ ३ ॥


कालस्येश्वररूपस्य परेषां च परस्य ते ।

स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥ ४ ॥


लोकस्य मिथ्याभिमतेरचक्षुषः

     चिरं प्रसुप्तस्य तमस्यनाश्रये ।

श्रान्तस्य कर्मस्वनुविद्धया धिया

     त्वमाविरासीः किल योगभास्करः ॥ ५ ॥


                    मैत्रेय उवाच


इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः ।

आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥ ६ ॥


                  श्रीभगवानुवाच


भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।

स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥


अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।

संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ ८ ॥


विषयान् अभिसन्धाय यश ऐश्वर्यमेव वा ।

अर्चादौ अर्चयेद्यो मां पृथग्भावः स राजसः ॥ ९ ॥


कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।

यजेद् यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ १० ॥


मद्‍गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।

मनोगतिः अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥


लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।

अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२ ॥


सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत ।

दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ १३ ॥


स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।

येनातिव्रज्य त्रिगुणं मद्‍भावायोपपद्यते ॥ १४ ॥


निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।

क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १५ ॥


मद्धिष्ण्य दर्शनस्पर्श पूजास्तुति अभिवन्दनैः ।

भूतेषु मद्‍भावनया सत्त्वेनासङ्गमेन च ॥ १६ ॥


महतां बहुमानेन दीनानां अनुकम्पया ।

मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥


आध्यात्मिकानुश्रवणात् नामसङ्कीर्तनाच्च मे ।

आर्जवेनार्यसङ्गेन निरहङ्‌क्रियया तथा ॥ १८ ॥


मद् धर्मणो गुणैः एतैः परिसंशुद्ध आशयः ।

पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥


यथा वातरथो घ्राणं आवृङ्क्ते गन्ध आशयात् ।

एवं योगरतं चेत आत्मानं अविकारि यत् ॥ २० ॥


अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।

तं अवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥


यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।

हित्वार्चां भजते मौढ्याद् भस्मन्येव जुहोति सः ॥ २२ ॥


द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।

भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ २३ ॥


अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे ।

नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २४ ॥


अर्चादौ अर्चयेत्तावद् ईश्वरं मां स्वकर्मकृत् ।

यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥


आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।

तस्य भिन्नदृशो मृत्युः विदधे भयमुल्बणम् ॥ २६ ॥


अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।

अर्हयेद् दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥


जीवाः श्रेष्ठा हि अजीवानां ततः प्राणभृतः शुभे ।

ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः ॥ २८ ॥


तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।

तेभ्यो गन्धविदः श्रेष्ठाः ततः शब्दविदो वराः ॥ २९ ॥


रूपभेदविदस्तत्र ततश्चोभयतोदतः ।

तेषां बहुपदाः श्रेष्ठाः चतुष्पादस्ततो द्विपात् ॥ ३० ॥


ततो वर्णाश्च चत्वारः तेषां ब्राह्मण उत्तमः ।

ब्राह्मणेष्वपि वेदज्ञो हि, अर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥


अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।

मुक्तसङ्गस्ततो भूयात् अदोग्धा धर्ममात्मनः ॥ ३२ ॥


तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः ।

मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ।

न पश्यामि परं भूतं अकर्तुः समदर्शनात् ॥ ३३ ॥


मनसैतानि भूतानि प्रणमेद्‍बहुमानयन् ।

ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥


भक्तियोगश्च योगश्च मया मानव्युदीरितः ।

ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥


एतद्‍भगवतो रूपं ब्रह्मणः परमात्मनः ।

परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६ ॥


रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।

भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥


योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ।

स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥ ३८ ॥


न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः ।

आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥


यद्‍भयाद् वाति वातोऽयं सूर्यस्तपति यद्‍भयात् ।

यद्‍भयाद् वर्षते देवो भगणो भाति यद्‍भयात् ॥ ४० ॥


यद् वनस्पतयो भीता लताश्चौषधिभिः सह ।

स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥


स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ।

अग्निरिन्धे सगिरिभिः भूर्न मज्जति यद्‍भयात् ॥ ४२ ॥


नभो ददाति श्वसतां पदं यन्नियमाददः ।

लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥


गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्‍भयात् ।

वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥


सोऽनन्तोऽन्तकरः कालो अनादिरादिकृदव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ ४५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

         तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥ २९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!