भागवत तृतीय स्कन्ध अष्टाविंशति अध्याय ( bhagwat 3.28 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.28
bhagwat chapter 3.28

                 श्रीभगवानुवाच 


योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।

मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥


स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।

दैवाल्लब्धेन सन्तोष आत्मवित् चरणार्चनम् ॥ २ ॥


ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।

मितमेध्यादनं शश्वद् विविक्तक्षेमसेवनम् ॥ ३ ॥


अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।

ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४ ॥


मौनं सदाऽऽसनजयः स्थैर्यं प्राणजयः शनैः ।

प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥


स्वधिष्ण्यानां एकदेशे मनसा प्राणधारणम् ।

वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥ ६ ॥


एतैः अन्यैश्च पथिभिः मनो दुष्टमसत्पथम् ।

बुद्ध्या युञ्जीत शनकैः जितप्राणो ह्यतन्द्रितः ॥ ७ ॥


शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।

तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥ ८ ॥


प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।

प्रतिकूलेन वा चित्तं यथा स्थिरं अचञ्चलम् ॥ ९ ॥


मनोऽचिरात्स्याद् विरजं जितश्वासस्य योगिनः ।

वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥


प्राणायामैः दहेद् दोषान् धारणाभिश्च किल्बिषान् ।

प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥


यदा मनः स्वं विरजं योगेन सुसमाहितम् ।

काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः ॥ १२ ॥


प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।

नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥


लसत्पङ्कज किञ्जल्क पीतकौशेयवाससम् ।

श्रीवत्सवक्षसं भ्राजत् कौस्तुभामुक्तकन्धरम् ॥ १४ ॥


मत्तद्विरेफकलया परीतं वनमालया ।

परार्ध्यहारवलय किरीटाङ्गदनूपुरम् ॥ १५ ॥


काञ्चीगुणोल्लसत् श्रोणिं हृदयाम्भोजविष्टरम् ।

दर्शनीयतमं शान्तं मनोनयन वर्धनम् ॥ १६ ॥


अपीच्यदर्शनं शश्वत् सर्वलोकनमस्कृतम् ।

सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥


कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।

ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८ ॥


स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।

प्रेक्षणीयेहितं ध्यायेत् शुद्धभावेन चेतसा ॥ १९ ॥


तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् ।

विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥ २० ॥


सञ्चिन्तयेद् भगवतश्चरणारविन्दं

     वज्राङ्कुशध्वज सरोरुह लाञ्छनाढ्यम् ।

उत्तुङ्गरक्तविलसन् नखचक्रवाल

     ज्योत्स्नाभिराहतमहद् हृदयान्धकारम् ॥ २१ ॥


यच्छौचनिःसृतसरित् प्रवरोदकेन ।

     तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् ।

ध्यातुर्मनःशमलशैलनिसृष्टवज्रं

     ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥


जानुद्वयं जलजलोचनया जनन्या

     लक्ष्म्याखिलस्य सुरवन्दितया विधातुः ।

ऊर्वोर्निधाय करपल्लवरोचिषा यत्

     संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥


ऊरू सुपर्णभुजयोरधि शोभमानौ

     ओजोनिधी अतसिकाकुसुमावभासौ ।

व्यालम्बिपीतवरवाससि वर्तमान

     काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥


नाभिह्रदं भुवनकोशगुहोदरस्थं

     यत्रात्मयोनिधिषणाखिललोकपद्मम् ।

व्यूढं हरिन्मणिवृषस्तनयोरमुष्य

     ध्यायेद् द्वयं विशदहारमयूखगौरम् ॥ २५ ॥


वक्षोऽधिवासमृषभस्य महाविभूतेः

     पुंसां मनोनयननिर्वृतिमादधानम् ।

कण्ठं च कौस्तुभमणेरधिभूषणार्थं

     कुर्यान्मनस्यखिल लोकनमस्कृतस्य ॥ २६ ॥


बाहूंश्च मन्दरगिरेः परिवर्तनेन

     निर्णिक्तबाहुवलयान् अधिलोकपालान् ।

सञ्चिन्तयेद् दशशतारमसह्यतेजः

     शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥


कौमोदकीं भगवतो दयितां स्मरेत

     दिग्धामरातिभटशोणितकर्दमेन ।

मालां मधुव्रतवरूथगिरोपघुष्टां

     चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥


भृत्यानुकम्पितधियेह गृहीतमूर्तेः

     सञ्चिन्तयेद् भगवतो वदनारविन्दम् ।

यद्विस्फुरन् मकरकुण्डलवल्गितेन ।

     विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥


यच्छ्रीनिकेतमलिभिः परिसेव्यमानं

     भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।

मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं

     ध्यायेन् मनोमयमतन्द्रित उल्लसद्‍भ्रु ॥ ३० ॥


तस्यावलोकमधिकं कृपयातिघोर

     तापत्रयोपशमनाय निसृष्टमक्ष्णोः ।

स्निग्धस्मितानुगुणितं विपुलप्रसादं

     ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥


हासं हरेरवनताखिललोकतीव्र

     शोकाश्रुसागरविशोषणमत्युदारम् ।

सम्मोहनाय रचितं निजमाययास्य

     भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥


ध्यानायनं प्रहसितं बहुलाधरोष्ठ

     भासारुणायिततनुद्विजकुन्दपङ्‌क्ति ।

ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः

     भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३ ॥


एवं हरौ भगवति प्रतिलब्धभावो

     भक्त्या द्रवद्‌धृदय उत्पुलकः प्रमोदात् ।

औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानः

     तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥


मुक्ताश्रयं यर्हि निर्विषयं विरक्तं

     निर्वाणमृच्छति मनः सहसा यथार्चिः ।

आत्मानमत्र पुरुषोऽव्यवधानमेकम्

     अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३५ ॥


सोऽप्येतया चरमया मनसो निवृत्त्या

     तस्मिन् महिम्न्यवसितः सुखदुःखबाह्ये ।

हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्

     स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ॥ ३६ ॥


देहं च तं न चरमः स्थितमुत्थितं वा

     सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् ।

दैवादुपेतमथ दैववशादपेतं

     वासो यथा परिकृतं मदिरामदान्धः ॥ ३७ ॥


देहोऽपि दैववशगः खलु कर्म यावत्

     स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं सप्रपञ्चमधिरूढसमाधियोगः

     स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३८ ॥


यथा पुत्राच्च वित्ताच्च पृथङ्‌मर्त्यः प्रतीयते ।

अप्यात्मत्वेनाभिमताद् देहादेः पुरुषस्तथा ॥ ३९ ॥


यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद्वापि स्वसम्भवात् ।

अप्यात्मत्वेनाभिमताद् यथाग्निः पृथगुल्मुकात् ॥ ४० ॥


भूतेन्द्रियान्तःकरणात् प्रधानात् जीवसंज्ञितात् ।

आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४१ ॥


सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

ईक्षेतान् अन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥


स्वयोनिषु यथा ज्योतिः एकं नाना प्रतीयते ।

योनीनां गुणवैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ ४३ ॥


तस्माद् इमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् ।

दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

          तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!