भागवत तृतीय स्कन्ध सप्तविंशति अध्याय ( bhagwat 3.27 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.26
bhagwat chapter 3.27

                  श्रीभगवानुवाच


प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः ।

अविकारात् अकर्तृत्वात् निर्गुणत्वाज्जलार्कवत् ॥ १ ॥


स एष यर्हि प्रकृतेः गुणेष्वभिविषज्जते ।

अहङ्क्रियाविमूढात्मा कर्तास्मीति अभिमन्यते ॥ २ ॥


तेन संसारपदवीं अवशोऽभ्येत्यनिर्वृतः ।

प्रासङ्गिकैः कर्मदोषैः सदसन् मिश्रयोनिषु ॥ ३ ॥


अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४ ॥


अत एव शनैश्चित्तं प्रसक्तं असतां पथि ।

भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५ ॥


यमादिभिः योगपथैः अभ्यसन् श्रद्धयान्वितः ।

मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६ ॥


सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः ।

ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७ ॥


यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः ।

विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ॥ ८ ॥


सानुबन्धे च देहेऽस्मिन् अकुर्वन् असदाग्रहम् ।

ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ॥ ९ ॥


निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।

उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक् ॥ १० ॥


मुक्तलिङ्गं सदाभासं असति प्रतिपद्यते ।

सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम् ॥ ११ ॥


यथा जलस्थ आभासः स्थलस्थेनावदृश्यते ।

स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ॥ १२ ॥


एवं त्रिवृद् अहङ्कारो भूतेन्द्रियमनोमयैः ।

स्वाभासैः लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १३ ॥


भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया ।

लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १४ ॥


मन्यमानस्तदात्मानं अनष्टो नष्टवन्मृषा ।

नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १५ ॥


एवं प्रत्यवमृश्यासौ आत्मानं प्रतिपद्यते ।

साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १६ ॥


                  देवहूतिरुवाच


पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित् ।

अन्योन्यापाश्रयत्वाच्च नित्यत्वाद् अनयोः प्रभो ॥ १७ ॥


यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः ।

अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ १८ ॥


अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः ।

गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् ॥ १९ ॥


क्वचित् तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ।

अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते ॥ २० ॥


                श्रीभगवानुवाच


अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।

तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१ ॥


ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ।

तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२ ॥


प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् ।

तिरोभवित्री शनकैः अग्नेर्योनिरिवारणिः ॥ २३ ॥


भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ।

नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४ ॥


यथा हि अप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५ ॥


एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।

युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६ ॥


यदैवमध्यात्मरतः कालेन बहुजन्मना ।

सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ॥ २७ ॥


मद्‍भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।

निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८ ॥


प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः ।

यद्‍गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे ॥ २९ ॥


यदा न योगोपचितासु चेतो

     मायासु सिद्धस्य विषज्जतेऽङ्ग ।

अनन्यहेतुष्वथ मे गतिः स्याद्

     आत्यन्तिकी यत्र न मृत्युहासः ॥ ३० ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

           तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!