भागवत तृतीय स्कन्ध षडविंशति अध्याय ( bhagwat 3.26 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.26
bhagwat chapter 3.26


                   श्रीभगवानुवाच


अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ।

यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः ॥ १ ॥


ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् ।

यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २ ॥


अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ।

प्रत्यग्धामा स्वयंज्योतिः विश्वं येन समन्वितम् ॥ ३ ॥


स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः ।

यदृच्छयैवोपगतां अभ्यपद्यत लीलया ॥ ४ ॥


गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।

विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ५ ॥


एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।

कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६ ॥


तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ।

भवति अकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ७ ॥


कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।

भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ॥ ८ ॥


                 देवहूतिरुवाच


प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम ।

ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९ ॥


                श्रीभगवानुवाच


यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।

प्रधानं प्रकृतिं प्राहुः अविशेषं विशेषवत् ॥ १० ॥


पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।

एतत् चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ ११ ॥


महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः ।

तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२ ॥


इन्द्रियाणि दश श्रोत्रं त्वग् दृक् रसननासिकाः ।

वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३ ॥


मनो बुद्धिरहङ्कारः चित्तमित्यन्तरात्मकम् ।

चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४ ॥


एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह ।

सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १५ ॥


प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् ।

अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १६ ॥


प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ।

चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥ १७ ॥


अन्तः पुरुषरूपेण कालरूपेण यो बहिः ।

समन्वेत्येष सत्त्वानां भगवान् आत्ममायया ॥ १८ ॥


दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् ।

आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९ ॥


विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।

स्वतेजसापिबत् तीव्रं आत्मप्रस्वापनं तमः ॥ २० ॥


यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् ।

यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१ ॥


स्वच्छत्वं अविकारित्वं शान्तत्वमिति चेतसः ।

वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥ २२ ॥


महत्तत्त्वाद् विकुर्वाणाद् भगवद्‌वीर्यसम्भवात् ।

क्रियाशक्तिः अहङ्कारः त्रिविधः समपद्यत ॥ २३ ॥


वैकारिकस्तैजसश्च तामसश्च यतो भवः ।

मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४ ॥


सहस्रशिरसं साक्षाद् यं अनन्तं प्रचक्षते ।

सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५ ॥


कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।

शान्तघोरविमूढत्वं इति वा स्यादहङ्कृतेः ॥ २६ ॥


वैकारिकाद् विकुर्वाणात् मनस्तत्त्वमजायत ।

यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥ २७ ॥


यद् विदुर्ह्यनिरुद्धाख्यं हृषीकाणां अधीश्वरम् ।

शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥ २८ ॥


तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति ।

द्रव्यस्फुरणविज्ञानं इन्द्रियाणामनुग्रहः ॥ २९ ॥


संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।

स्वाप इत्युच्यते बुद्धेः लक्षणं वृत्तितः पृथक् ॥ ३० ॥


तैजसानि इन्द्रियाण्येव क्रियाज्ञानविभागशः ।

प्राणस्य हि क्रियाशक्तिः बुद्धेर्विज्ञानशक्तिता ॥ ३१ ॥


तामसाच्च विकुर्वाणाद् भगवद्‌वीर्यचोदितात् ।

शब्दमात्रं अभूत् तस्मात् नभः श्रोत्रं तु शब्दगम् ॥ ३२ ॥


अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।

तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३३ ॥


भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ।

प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४ ॥


नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः ।

स्पर्शोऽभवत्ततो वायुः त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३५ ॥


मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च ।

एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥ ३६ ॥


चालनं व्यूहनं प्राप्तिः नेतृत्वं द्रव्यशब्दयोः ।

सर्वेन्द्रियाणां आत्मत्वं वायोः कर्माभिलक्षणम् ॥ ३७ ॥


वायोश्च स्पर्शतन्मात्राद् रूपं दैवेरितादभूत् ।

समुत्थितं ततस्तेजः चक्षू रूपोपलम्भनम् ॥ ३८ ॥


द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।

तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ३९ ॥


द्योतनं पचनं पानं अदनं हिममर्दनम् ।

तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च ॥ ४० ॥


रूपमात्राद् विकुर्वाणात् तेजसो दैवचोदितात् ।

रसमात्रं अभूत् तस्मात् अम्भो जिह्वा रसग्रहः ॥ ४१ ॥


कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा ।

भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२ ॥


क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् ।

तापापनोदो भूयस्त्वं अम्भसो वृत्तयस्त्विमाः ॥ ४३ ॥


रसमात्राद् विकुर्वाणात् अम्भसो दैवचोदितात् ।

गन्धमात्रं अभूत् तस्मात् पृथ्वी घ्राणस्तु गन्धगः ॥ ४४ ॥


करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक् ।

द्रव्यावयववैषम्याद् गन्ध एको विभिद्यते ॥ ४५ ॥


भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् ।

सर्वसत्त्वगुणोद्‍भेदः पृथिवीवृत्तिलक्षणम् ॥ ४६ ॥


नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ।

वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ॥ ४७ ॥


तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।

अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः ।

भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८ ॥


परस्य दृश्यते धर्मो हि, अपरस्मिन् समन्वयात् ।

अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९ ॥


एतान्यसंहत्य यदा महदादीनि सप्त वै ।

कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५० ॥


ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डं अचेतनम् ।

उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट् ॥ ५१ ॥


एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः ।

तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः ।

यत्र लोकवितानोऽयं रूपं भगवतो हरेः ॥ ५२ ॥


हिरण्मयाद् अण्डकोशाद् उत्थाय सलिलेशयात् ।

तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३ ॥


निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।

वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः ॥ ५४ ॥


घ्राणात् वायुरभिद्येतां अक्षिणी चक्षुरेतयोः ।

तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ ५५ ॥


निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः ।

तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः ॥ ५६ ॥


रेतस्तस्मादाप आसन् निरभिद्यत वै गुदम् ।

गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ॥ ५७ ॥


हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।

पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ५८ ॥


नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् ।

नद्यस्ततः समभवन् उदरं निरभिद्यत ॥ ५९ ॥


क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् ।

अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६० ॥


मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः ।

अहङ्कारस्ततो रुद्रः चित्तं चैत्यस्ततोऽभवत् ॥ ६१ ॥


एते हि अभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् ।

पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ॥ ६२ ॥


वह्निर्वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् ।

घ्राणेन नासिके वायुः नोदतिष्ठत् तदा विराट् ॥ ६३ ॥


अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् ।

श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट् ॥ ६४ ॥


त्वचं रोमभिरोषध्यो नोदतिष्ठत् तदा विराट् ।

रेतसा शिश्नमापस्तु नोदतिष्ठत् तदा विराट् ॥ ६५ ॥


गुदं मृत्युरपानेन नोदतिष्ठत् तदा विराट् ।

हस्ताविन्द्रो बलेनैव नोदतिष्ठत् तदा विराट् ॥ ६६ ॥


विष्णुर्गत्यैव चरणौ नोदतिष्ठत् तदा विराट् ।

नाडीर्नद्यो लोहितेन नोदतिष्ठत् तदा विराट् ॥ ६७ ॥


क्षुत्तृड्भ्यां उदरं सिन्धुः नोदतिष्ठत् तदा विराट् ।

हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट् ॥ ६८ ॥


बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् ।

रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट् ॥ ६९ ॥


चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा ।

विराट्तदैव पुरुषः सलिलाद् उदतिष्ठत ॥ ७० ॥


यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः ।

प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१ ॥


तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया ।

भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२ ॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

          तृतीयस्कन्धे षड्विंशोऽध्यायः ॥ २६ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!